Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 45, 16.3 bāla evābhijāto 'si sarvabhūtānupālakaḥ //
MBh, 1, 57, 100.1 abhimanyuḥ subhadrāyām arjunād abhyajāyata /
MBh, 1, 68, 62.1 aṅgād aṅgāt sambhavasi hṛdayād abhijāyase /
MBh, 1, 80, 9.11 tathāpyanudinaṃ tṛṣṇā mamaiteṣvabhijāyate /
MBh, 3, 34, 52.2 krūrakarmābhijāto 'si yasmād udvijate janaḥ //
MBh, 3, 71, 21.2 nābhijajñe sa nṛpatir duhitrarthe samāgatam //
MBh, 3, 81, 14.3 aśvinos tīrtham āsādya rūpavān abhijāyate //
MBh, 3, 81, 119.2 tatra snātvā mahārāja brāhmaṇyam abhijāyate //
MBh, 3, 132, 10.1 sa vai tathā vakra evābhyajāyad aṣṭāvakraḥ prathito vai maharṣiḥ /
MBh, 3, 200, 13.2 vipulair abhijāyante labdhās tair eva maṅgalaiḥ //
MBh, 3, 203, 12.1 ārjave vartamānasya brāhmaṇyam abhijāyate /
MBh, 3, 247, 34.1 tatrāpi sumahābhāgaḥ sukhabhāg abhijāyate /
MBh, 5, 37, 50.2 abhijātabalaṃ nāma taccaturthaṃ balaṃ smṛtam //
MBh, 5, 127, 32.2 samyag vijetuṃ yo veda sa mahīm abhijāyate //
MBh, 5, 130, 25.1 etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ /
MBh, 5, 147, 13.1 evaṃ jyeṣṭho 'pyathotsikto na rājyam abhijāyate /
MBh, 5, 147, 13.2 yavīyāṃso 'bhijāyante rājyaṃ vṛddhopasevayā //
MBh, 6, BhaGī 2, 62.2 saṅgātsaṃjāyate kāmaḥ kāmātkrodho 'bhijāyate //
MBh, 6, BhaGī 6, 41.2 śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate //
MBh, 6, BhaGī 13, 23.2 sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate //
MBh, 6, BhaGī 16, 3.2 bhavanti saṃpadaṃ daivīmabhijātasya bhārata //
MBh, 6, BhaGī 16, 4.2 ajñānaṃ cābhijātasya pārtha saṃpadamāsurīm //
MBh, 6, BhaGī 16, 5.2 mā śucaḥ saṃpadaṃ daivīmabhijāto 'si pāṇḍava //
MBh, 8, 54, 11.2 rājāturo nāgamad yat kirīṭī bahūni duḥkhāny abhijāto 'smi sūta //
MBh, 12, 28, 7.1 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 70, 11.2 vidhavā na bhavantyatra nṛśaṃso nābhijāyate //
MBh, 12, 76, 25.2 dharmam etam adharmaṃ vā janmanaivābhyajāyithāḥ //
MBh, 12, 84, 17.1 sambaddhāḥ puruṣair āptair abhijātaiḥ svadeśajaiḥ /
MBh, 12, 162, 45.2 yeṣāṃ vaṃśe 'bhijātastvam īdṛśaḥ kulapāṃsanaḥ //
MBh, 12, 170, 17.2 abhijāto 'smi siddho 'smi nāsmi kevalamānuṣaḥ /
MBh, 12, 250, 2.2 raudrakarmābhijāyeta sarvaprāṇibhayaṃkarī //
MBh, 12, 263, 33.2 dharme cāpi mahārāja ratir asyābhyajāyata //
MBh, 12, 288, 22.1 yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ /
MBh, 12, 294, 31.1 yasmād yad abhijāyeta tat tatraiva pralīyate /
MBh, 12, 308, 100.3 saṃśliṣṭā nābhijāyante yathāpa iha pāṃsavaḥ //
MBh, 12, 318, 19.2 vipulān abhijāyante labdhāstair eva maṅgalaiḥ //
MBh, 13, 77, 14.2 aiśvaryaṃ te 'bhijāyante jāyamānāḥ punaḥ punaḥ //
MBh, 13, 109, 16.2 upoṣya vyādhirahito vīryavān abhijāyate //
MBh, 13, 109, 24.2 aiśvaryam atulaṃ śreṣṭhaṃ pumān strī vābhijāyate //
MBh, 13, 112, 87.2 sa mṛto mṛgayonau tu nityodvigno 'bhijāyate //
MBh, 13, 116, 34.2 udvignavāse vasati yatratatrābhijāyate //
MBh, 13, 132, 50.2 viparītastu dharmātmā rūpavān abhijāyate //
MBh, 13, 133, 5.2 evaṃbhūto mṛto devi devaloke 'bhijāyate //
MBh, 13, 133, 55.2 medhāvī dhāraṇāyuktaḥ prājñastatrābhijāyate //
MBh, 13, 148, 29.3 pāpenābhihataḥ pāpaḥ pāpam evābhijāyate //
MBh, 14, 20, 25.2 tataḥ saṃjāyate rūpaṃ tataḥ sparśo 'bhijāyate //
MBh, 15, 33, 22.2 abhijajñe mahābuddhiṃ mahābuddhir yudhiṣṭhiraḥ //
MBh, 17, 3, 17.1 abhijāto 'si rājendra pitur vṛttena medhayā /