Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 5, 1.2 tan naimiṣaṃ samāsādya ṛṣayo dīptatejasaḥ /
SkPur, 5, 22.1 yajñairiṣṭvā purā devo brahmā dīptena tejasā /
SkPur, 5, 27.2 uvāca cainaṃ dīptātmā maivaṃ maṃsthā mahāmate /
SkPur, 5, 40.1 sa mukhaṃ pañcamaṃ dīptamasṛjanmūrdhni saṃsthitam /
SkPur, 5, 42.2 dīptimac chabdavac caiva devo 'sau dīptamaṇḍalaḥ //
SkPur, 6, 2.1 tadgṛhītvā śiro dīptaṃ rūpaṃ vikṛtamāsthitaḥ /
SkPur, 6, 10.2 sasarja puruṣaṃ dīptaṃ viṣṇoḥ sadṛśamūrjitam //
SkPur, 7, 14.2 sthāpayāmāsa dīptārcir gaṇānāmagrataḥ prabhuḥ //
SkPur, 9, 3.2 tretāgnidīptanetrāya trinetrāya harāya ca //
SkPur, 9, 19.2 upatasthe ca deveśaṃ dīpyamānā yathā taḍit //
SkPur, 10, 8.1 ātmatulyabalāndīptāñjarāmaraṇavarjitān /
SkPur, 10, 20.2 tataḥ sā krodhadīptāsyā na jagrāhātikopitā /
SkPur, 13, 35.2 utkṣipya musalaṃ dīptaṃ kṣeptum aicchadvimohitaḥ /
SkPur, 18, 37.2 vihatya tapaso yogāddhoṣye dīpte vibhāvasau //
SkPur, 20, 29.1 sa taṃ dṛṣṭvā tathodbhūtaṃ kumāraṃ dīptatejasam /
SkPur, 20, 30.1 kumāro 'pi tathodbhūtaḥ pitaraṃ dīptatejasam /