Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 6, 8, 1.2 evā pari ṣvajasva māṃ yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 133, 5.2 sā tvaṃ pari ṣvajasva māṃ dīrghāyutvāya mekhale //
AVŚ, 9, 9, 20.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pari ṣasvajāte /
Ṛgveda
ṚV, 1, 164, 20.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣam pari ṣasvajāte /
ṚV, 8, 41, 3.1 sa kṣapaḥ pari ṣasvaje ny usro māyayā dadhe sa viśvam pari darśataḥ /
ṚV, 9, 12, 5.2 tam induḥ pari ṣasvaje //
ṚV, 10, 10, 13.2 anyā kila tvāṃ kakṣyeva yuktam pari ṣvajāte libujeva vṛkṣam //
ṚV, 10, 10, 14.1 anyam ū ṣu tvaṃ yamy anya u tvām pari ṣvajāte libujeva vṛkṣam /
ṚV, 10, 43, 1.2 pari ṣvajante janayo yathā patim maryaṃ na śundhyum maghavānam ūtaye //
ṚV, 10, 101, 10.2 pari ṣvajadhvaṃ daśa kakṣyābhir ubhe dhurau prati vahniṃ yunakta //
ṚV, 10, 133, 2.2 aśatrur indra jajñiṣe viśvam puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
Buddhacarita
BCar, 4, 30.2 anṛtaṃ skhalitaṃ kācitkṛtvainaṃ sasvaje balāt //
Mahābhārata
MBh, 1, 119, 43.132 praṇamya dharmaputrāya sasvaje phalgunaṃ tataḥ /
MBh, 1, 119, 43.133 abhivāditaśca tair vīraiḥ sasvaje ca yamāvapi /
MBh, 1, 213, 20.2 sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ /
MBh, 1, 213, 20.21 yamābhyāṃ vandito hṛṣṭaḥ sasvaje 'bhinananda ca /
MBh, 3, 4, 4.2 jagrāha pādau dhaumyasya bhrātṝṃścāsvajatācyutaḥ //
MBh, 3, 75, 19.2 sasvaje svasutau cāpi yathāvat pratyanandata //
MBh, 3, 224, 3.1 satyabhāmā tatas tatra svajitvā drupadātmajām /
MBh, 5, 30, 35.1 kanyāḥ svajethāḥ sadaneṣu saṃjaya anāmayaṃ madvacanena pṛṣṭvā /
MBh, 5, 81, 41.2 abhivādya svajethāśca pāṇḍavān parikīrtayan //
MBh, 5, 81, 48.2 agādhabuddhiṃ dharmajñaṃ svajethā madhusūdana //
MBh, 7, 60, 2.2 samutthāyārjunaṃ premṇā sasvaje pāṇḍavarṣabhaḥ //
MBh, 7, 124, 32.2 sasvaje puruṣavyāghrau harṣād bāṣpaṃ mumoca ha //
MBh, 9, 33, 7.2 sasvajāte pariprītau priyamāṇau yaśasvinau //
Rāmāyaṇa
Rām, Ay, 3, 17.2 gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam //
Rām, Ay, 22, 19.2 pradakṣiṇaṃ caiva cakāra rāghavaṃ punaḥ punaś cāpi nipīḍya sasvaje //
Rām, Yu, 40, 41.2 ubhau tau sasvaje hṛṣṭau rāmaścainam uvāca ha //
Rām, Yu, 61, 66.2 haryuttamebhyaḥ śirasābhivādya vibhīṣaṇaṃ tatra ca sasvaje saḥ //
Rām, Yu, 89, 26.2 sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ //
Rām, Yu, 115, 34.2 maindaṃ ca dvividaṃ nīlam ṛṣabhaṃ caiva sasvaje //
Saundarānanda
SaundĀ, 4, 45.2 svajeya tāṃ caiva viśeṣakapriyāṃ kathaṃ priyāmārdraviśeṣakāmiti //
Daśakumāracarita
DKCar, 2, 8, 174.0 yadyevametanmāturmatpituścaiko mātāmahaḥ iti sasnehaṃ tamahaṃ sasvaje //
Kirātārjunīya
Kir, 9, 48.2 maṇḍalīkṛtapṛthustanabhāraṃ sasvaje dayitayā hṛdayeśaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 14.1 sasvaje priyam uronipīḍitā prārthitaṃ mukham anena nāharat /
Matsyapurāṇa
MPur, 154, 372.1 ānandāśruparītākṣāḥ sasvajustāṃ tapasvinīm /