Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9912
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pro ṣv asmai puroratham indrāya śūṣam arcata / (1.1) Par.?
abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu // (1.2) Par.?
tvaṃ sindhūṁ avāsṛjo 'dharāco ahann ahim / (2.1) Par.?
aśatrur indra jajñiṣe viśvam puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu // (2.2) Par.?
vi ṣu viśvā arātayo 'ryo naśanta no dhiyaḥ / (3.1) Par.?
astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātir dadir vasu nabhantām anyakeṣāṃ jyākā adhi dhanvasu // (3.2) Par.?
yo na indrābhito jano vṛkāyur ādideśati / (4.1) Par.?
adhaspadaṃ tam īṃ kṛdhi vibādho asi sāsahir nabhantām anyakeṣāṃ jyākā adhi dhanvasu // (4.2) Par.?
yo na indrābhidāsati sanābhir yaś ca niṣṭyaḥ / (5.1) Par.?
ava tasya balaṃ tira mahīva dyaur adha tmanā nabhantām anyakeṣāṃ jyākā adhi dhanvasu // (5.2) Par.?
vayam indra tvāyavaḥ sakhitvam ā rabhāmahe / (6.1) Par.?
ṛtasya naḥ pathā nayāti viśvāni duritā nabhantām anyakeṣāṃ jyākā adhi dhanvasu // (6.2) Par.?
asmabhyaṃ su tvam indra tāṃ śikṣa yā dohate prati varaṃ jaritre / (7.1) Par.?
acchidrodhnī pīpayad yathā naḥ sahasradhārā payasā mahī gauḥ // (7.2) Par.?
Duration=0.040841817855835 secs.