Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 85.3 jñānena bhaktiyogena pūjanīyo na cānyathā //
KūPur, 1, 2, 96.1 tasmāt sarvaprayatnena vandyāḥ pūjyāḥ prayatnataḥ /
KūPur, 1, 2, 97.2 pūjayed bhāvayuktena yāvajjīvaṃ pratijñayā //
KūPur, 1, 6, 19.2 namaḥ siddhāya pūjyāya guṇatrayavibhāvine //
KūPur, 1, 11, 128.1 ijyā pūjyā jagaddhātrī durvijñeyā surūpiṇī /
KūPur, 1, 11, 322.1 niśamya vadanāmbhojād girīndro lokapūjitaḥ /
KūPur, 1, 11, 333.2 śrīkāmaḥ pārvatīṃ devīṃ pūjayitvā vidhānataḥ //
KūPur, 1, 14, 7.3 sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate //
KūPur, 1, 14, 20.2 apūjayan dakṣavākyaṃ mohitā viṣṇumāyayā //
KūPur, 1, 14, 26.1 apūjyapūjane caiva pūjyānāṃ cāpyapūjane /
KūPur, 1, 14, 53.2 ye nādhvarasya rājānaṃ pūjayadhvaṃ maheśvaram //
KūPur, 1, 14, 54.2 pūjyate sarvayajñeṣu sarvābhyudayasiddhidaḥ //
KūPur, 1, 15, 162.2 ye bhinnadṛṣṭyāpīśānaṃ pūjayanto na me priyāḥ //
KūPur, 1, 15, 190.1 jayādidevāmarapūjitāṅghre vibhāgahīnāmalatattvarūpa /
KūPur, 1, 15, 203.1 arogaśchinnasaṃdeho devairapi supūjitaḥ /
KūPur, 1, 15, 221.1 tato 'nantākṛtiḥ śaṃbhuḥ śeṣeṇāpi supūjitaḥ /
KūPur, 1, 16, 47.1 brāhmaṇān pūjayāmāsa dattvā bahutaraṃ dhanam /
KūPur, 1, 19, 38.3 sa rudrastapasogreṇa pūjyate netarairmakhaiḥ //
KūPur, 1, 19, 39.3 sa sarvadaivatatanuḥ pūjyate tapaseśvaraḥ //
KūPur, 1, 19, 40.3 tapaḥ sumahadāsthāya pūjyate sa maheśvaraḥ //
KūPur, 1, 19, 41.3 sa devadevastapasā pūjanīyaḥ sanātanaḥ //
KūPur, 1, 19, 42.3 prasīdati mahāyogī pūjitastapasā paraḥ //
KūPur, 1, 20, 43.2 tasthau rāmeṇa purato lakṣmaṇena ca pūjitaḥ //
KūPur, 1, 20, 47.2 sthāpayāmāsa liṅgasthaṃ pūjayāmāsa rāghavaḥ //
KūPur, 1, 20, 55.1 viśeṣād brāhmaṇān sarvān pūjayāmāsa ceśvaram /
KūPur, 1, 21, 21.2 rudrabhaktā mahātmānaḥ pūjayanti sma śaṅkaram //
KūPur, 1, 21, 25.2 pūjanīyo yato viṣṇuḥ pālako jagato hariḥ //
KūPur, 1, 21, 29.2 procuḥ saṃhārakṛd rudraḥ pūjanīyo mumukṣubhiḥ //
KūPur, 1, 21, 33.2 mocayet sattvasaṃyuktaḥ pūjayeśaṃ tato haram //
KūPur, 1, 21, 40.1 kiṃtu kāryaviśeṣeṇa pūjitāśceṣṭadā nṛṇām /
KūPur, 1, 21, 64.2 samāyayuḥ purīṃ ramyāṃ bhrātaraṃ cāpyapūjayan //
KūPur, 1, 21, 66.2 samāveśyāsane ramye pūjayāmāsa bhāvataḥ //
KūPur, 1, 21, 72.1 svavarṇāśramadharmeṇa pūjyo 'yaṃ puruṣottamaḥ /
KūPur, 1, 21, 73.2 śūrādyaiḥ pūjito viprā jagāmātha svamālayam //
KūPur, 1, 23, 52.2 pūjayāmāsa gānena sthāṇuṃ tridaśapūjitam //
KūPur, 1, 23, 52.2 pūjayāmāsa gānena sthāṇuṃ tridaśapūjitam //
KūPur, 1, 23, 59.2 pūjayāmāsa gānena devaṃ tripuranāśanam //
KūPur, 1, 24, 13.2 praṇāmenātha vacasā pūjayāmāsa mādhavaḥ //
KūPur, 1, 24, 21.2 liṅgāni pūjayāmāsa śaṃbhoramitatejasaḥ //
KūPur, 1, 24, 22.2 pūjayāṃcakrire puṣpairakṣataistatra vāsinaḥ //
KūPur, 1, 24, 27.1 ālokya kṛṣṇam āyāntaṃ pūjayāmāsa tattvavit /
KūPur, 1, 25, 2.2 pūjayāṃcakrire kṛṣṇaṃ devadevamathācyutam //
KūPur, 1, 25, 48.2 pūjayāmāsa liṅgasthaṃ bhūteśaṃ bhūtibhūṣaṇam //
KūPur, 1, 25, 52.3 brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca //
KūPur, 1, 25, 55.3 tathāpi devamīśānaṃ pūjayāmi sanātanam //
KūPur, 1, 25, 56.2 pūjayāmi tathāpīśaṃ jānannaitat paraṃ śivam //
KūPur, 1, 25, 57.2 tato 'haṃ svātmano mūlaṃ jñāpayan pūjayāmi tam //
KūPur, 1, 25, 58.2 tathā liṅge hitāyaiṣāṃ lokānāṃ pūjayecchivam //
KūPur, 1, 25, 59.2 tato 'ham ātmam īśānaṃ pūjayāmyātmanaiva tu //
KūPur, 1, 25, 61.2 dhyeyaḥ pūjyaśca vandyaśca jñeyo liṅge maheśvaraḥ //
KūPur, 1, 25, 65.2 pūjayāvo mahādevaṃ lokānāṃ hitakāmyayā //
KūPur, 1, 27, 19.2 pūjyate bhagavān rudraścaturṣvapi pinākadhṛk //
KūPur, 1, 29, 2.3 pūjayāmāsa jāhnavyāṃ devaṃ viśveśvaraṃ śivam //
KūPur, 1, 29, 3.2 pūjayāṃcakrire vyāsaṃ munayo munipuṅgavam //
KūPur, 1, 31, 2.2 piśācamocane tīrthe pūjayāmāsa śūlinam //
KūPur, 1, 31, 14.2 pūjitavyaṃ prayatnena stotavyaṃ vaidikaiḥ stavaiḥ //
KūPur, 1, 31, 17.2 śaṅkukarṇa iti khyātaḥ pūjayāmāsa śaṅkaram /
KūPur, 1, 31, 22.1 na pūjitā mayā devā gāvo 'pyatithayastathā /
KūPur, 1, 31, 52.2 drakṣyāmaḥ satataṃ devaṃ pūjayāmo 'tha śūlinam //
KūPur, 1, 31, 53.2 uvāsa tatra yuktātmā pūjayan vai kapardinam //
KūPur, 1, 32, 4.2 pūjayāmāsa lokādiṃ puṣpairnānāvidhairbhavam //
KūPur, 1, 32, 9.2 pūjayitvā yathānyāyamidaṃ vacanamabruvan //
KūPur, 1, 32, 32.2 uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram //
KūPur, 1, 34, 10.2 yudhiṣṭhiro mahātmeti pūjayāmāsa taṃ munim //
KūPur, 1, 34, 40.1 siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ /
KūPur, 1, 44, 4.1 sa siddhairṛṣigandharvaiḥ pūjyamānaḥ surairapi /
KūPur, 1, 44, 8.2 pūjayanti mahādevaṃ tāpasāḥ satyavādinaḥ //
KūPur, 1, 46, 10.2 āste sarvāmaraśreṣṭhaḥ pūjyamānaḥ sanātanaḥ //
KūPur, 1, 48, 5.2 tasmin dvīpe mahāvṛkṣo nyagrodho 'marapūjitaḥ //
KūPur, 2, 4, 13.2 yo hi taṃ pūjayed bhaktyā sa pūjayati māṃ sadā //
KūPur, 2, 4, 13.2 yo hi taṃ pūjayed bhaktyā sa pūjayati māṃ sadā //
KūPur, 2, 6, 28.1 yaśca sarvajagatpūjyo vartate vighnakārakaḥ /
KūPur, 2, 11, 73.2 cetasā bodhayuktena pūjayenmāṃ sadā śuciḥ //
KūPur, 2, 11, 88.1 madbuddhayo māṃ satataṃ pūjayantīha ye janāḥ /
KūPur, 2, 11, 90.1 ye cānyadevatābhaktāḥ pūjayantīha devatāḥ /
KūPur, 2, 11, 115.2 māmeva saṃprapaśyadhvaṃ pūjayadhvaṃ tathaiva hi //
KūPur, 2, 11, 135.2 pūjayadhvaṃ mahādeva gopatiṃ bhūtibhūṣaṇam //
KūPur, 2, 12, 31.1 gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ /
KūPur, 2, 12, 31.2 teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā //
KūPur, 2, 12, 33.2 pūjanīyā viśeṣeṇa pañcaite bhūtimicchatā //
KūPur, 2, 12, 41.1 puṃsā vartmaniviṣṭena pūjyo bhartā tu sarvadā /
KūPur, 2, 12, 45.1 abhivādyāśca pūjyaśca śirasā vandya eva ca /
KūPur, 2, 12, 61.1 pūjayedaśanaṃ nityamadyāccaitadakutsayan /
KūPur, 2, 18, 112.1 pūjayedatithiṃ nityaṃ namasyedarcayed dvijam /
KūPur, 2, 18, 115.2 abhyāgatān yathāśakti pūjayedatithiṃ yathā //
KūPur, 2, 22, 32.2 tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ //
KūPur, 2, 22, 98.1 pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ /
KūPur, 2, 22, 99.2 pūjayitvā mātṛgaṇaṃ kuryācchrāddhatrayaṃ budhaḥ //
KūPur, 2, 25, 7.1 labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet /
KūPur, 2, 26, 20.1 pūjayitvā tilaiḥ kṛṣṇairmadhunā na viśeṣataḥ /
KūPur, 2, 26, 32.2 amāvāsyāyāṃ bhaktaistu pūjanīyastrilocanaḥ //
KūPur, 2, 26, 36.2 brāhmaṇān pūjayed yatnāt sa tasyāṃ toṣayet tataḥ //
KūPur, 2, 26, 37.2 pūjyante brāhmaṇālābhe pratimādiṣvapi kvacit //
KūPur, 2, 26, 38.2 dvijeṣu devatā nityaṃ pūjanīyā viśeṣataḥ //
KūPur, 2, 26, 39.1 vibhūtikāmaḥ satataṃ pūjayed vai purandaram /
KūPur, 2, 26, 40.2 karmaṇāṃ siddhikāmastu pūjayed vai vināyakam //
KūPur, 2, 26, 43.2 te pūjayanti bhūteśaṃ keśavaṃ cāpi bhoginaḥ //
KūPur, 2, 27, 4.2 yatāhāro bhavet tena pūjayet pitṛdevatāḥ //
KūPur, 2, 27, 5.1 pūjayitvātithiṃ nityaṃ snātvā cābhyarcayet surān /
KūPur, 2, 33, 104.2 pūjayet saptajanmotthairmucyate pātakairnaraḥ //
KūPur, 2, 34, 18.2 pūjayitvā tatra rudraṃ jyotiṣṭomaphalaṃ labhet //
KūPur, 2, 34, 19.2 brāhmaṇān pūjayitvā tu gāṇapatyaṃ labhed dhruvam //
KūPur, 2, 34, 28.1 pūjayitvā paraṃ viṣṇuṃ snātvā tatra dvijottamaḥ /
KūPur, 2, 34, 28.2 brāhmaṇān pūjayitvā tu viṣṇulokamavāpnuyāt //
KūPur, 2, 34, 42.2 pūjayitvā dvijavarān brahmāṇaṃ samprapaśyati //
KūPur, 2, 34, 44.2 pūjayitvā tatra rudramaśvamedhaphalaṃ labhet //
KūPur, 2, 35, 10.2 tatra gatvā pitṝn pūjya kulānāṃ tārayecchatam //
KūPur, 2, 35, 12.2 tadāśīstannamaskāraḥ pūjayāmāsa śūlinam //
KūPur, 2, 37, 88.1 pūjayadhvaṃ sapatnīkāḥ sādaraṃ putrasaṃyutāḥ /
KūPur, 2, 37, 90.1 samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ /
KūPur, 2, 37, 97.2 kālaṃ nayanti tapasā pūjayanto maheśvaram //
KūPur, 2, 37, 125.2 jñānena vātha yogena pūjayāmaḥ sadaiva hi //
KūPur, 2, 37, 148.1 sthāpayadhvamidaṃ mārgaṃ pūjayadhvaṃ maheśvaram /
KūPur, 2, 37, 150.2 te 'pi dāruvane tasmin pūjayanti sma śaṅkaram /
KūPur, 2, 39, 43.2 kāmadevadine tasminnahalyāṃ yastu pūjayet //
KūPur, 2, 39, 98.2 amāvasyāṃ naraḥ snātvā pūjayed vṛṣabhadhvajam //
KūPur, 2, 41, 8.3 naimiṣaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam //
KūPur, 2, 42, 2.1 trirātropoṣitastatra pūjayitvā maheśvaram /
KūPur, 2, 42, 5.2 yatra devādidevena cakrārthaṃ pūjito bhavaḥ //
KūPur, 2, 42, 14.1 tatra snātvā mahādevaṃ pūjayitvā vṛṣadhvajam /
KūPur, 2, 44, 41.2 ārurukṣustu saguṇaṃ pūjayet parameśvaram //
KūPur, 2, 44, 46.3 tato vāyvagniśakrādīn pūjayed bhaktisaṃyutaḥ //
KūPur, 2, 44, 49.1 pūjayet puruṣaṃ viṣṇuṃ caturmūrtidharaṃ harim /