Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 13, 5.1 abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi /
Rām, Bā, 17, 32.2 uvāca paramodāro hṛṣṭas tam abhipūjayan //
Rām, Bā, 23, 4.1 viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca /
Rām, Bā, 30, 20.1 rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca /
Rām, Bā, 33, 19.2 sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan //
Rām, Bā, 51, 22.1 yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam /
Rām, Bā, 66, 8.1 idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam /
Rām, Bā, 71, 17.2 ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ //
Rām, Ay, 70, 12.1 tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat /
Rām, Ay, 104, 8.2 rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat //
Rām, Ār, 7, 1.1 rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ /
Rām, Ki, 25, 36.2 sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan //
Rām, Ki, 41, 36.1 ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ /
Rām, Yu, 14, 2.2 prayatenāpi rāmeṇa yathārham abhipūjitaḥ //
Rām, Yu, 47, 8.2 puṇyaiḥ stavaiścāpyabhipūjyamānas tadā yayau rākṣasarājamukhyaḥ //
Rām, Yu, 77, 32.2 tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan //
Rām, Yu, 97, 32.2 sametya hṛṣṭā vijayena rāghavaṃ raṇe 'bhirāmaṃ vidhinābhyapūjayan //
Rām, Yu, 110, 4.2 ratnair arthaiśca vividhair bhūṣaṇaiścābhipūjaya //
Rām, Utt, 77, 18.2 yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat //