Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 1, 26.2 jāyate śuddhasūto'yaṃ yojayet sarvakarmasu //
RMañj, 1, 31.2 pātayetpātanāyantre samyak śuddho bhavedrasaḥ //
RMañj, 1, 33.1 dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet /
RMañj, 2, 11.1 dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /
RMañj, 2, 11.1 dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam /
RMañj, 2, 16.1 palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam /
RMañj, 2, 20.1 sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam /
RMañj, 2, 28.1 gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam /
RMañj, 2, 39.1 dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ /
RMañj, 2, 41.2 mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham //
RMañj, 2, 47.2 lohapātre'thavā tāmre palaikaṃ śuddhagandhakam //
RMañj, 2, 48.1 mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam /
RMañj, 3, 3.1 ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet /
RMañj, 3, 7.2 rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam //
RMañj, 3, 9.2 tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //
RMañj, 3, 10.2 tena śuddho bhavatyeṣa dhātūṇāṃ prāṇamūrchakaḥ //
RMañj, 3, 12.1 tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet /
RMañj, 3, 33.1 vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake /
RMañj, 3, 39.2 ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //
RMañj, 3, 56.2 niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam //
RMañj, 3, 70.1 śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ /
RMañj, 3, 72.1 palamekaṃ śuddhatālaṃ kaumārīrasamarditam /
RMañj, 3, 77.2 trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam //
RMañj, 3, 97.2 ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ //
RMañj, 3, 98.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RMañj, 5, 5.1 śuddhasūtasamaṃ hema khalve kuryācca golakam /
RMañj, 5, 18.1 tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam /
RMañj, 5, 28.2 śudhyate nātra sandeho māraṇaṃ vāpyathocyate //
RMañj, 5, 52.1 śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /
RMañj, 6, 37.1 pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet /
RMañj, 6, 40.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam /
RMañj, 6, 47.2 sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam //
RMañj, 6, 67.0 śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam //
RMañj, 6, 76.1 śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /
RMañj, 6, 130.0 śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā //
RMañj, 6, 145.1 śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam /
RMañj, 6, 174.0 gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam //
RMañj, 6, 203.1 śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam /
RMañj, 6, 217.2 śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam //
RMañj, 6, 260.1 śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham /
RMañj, 6, 268.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam /
RMañj, 6, 271.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī /
RMañj, 6, 296.1 śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam /
RMañj, 6, 301.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /
RMañj, 6, 303.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /
RMañj, 6, 307.1 paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā /
RMañj, 6, 315.1 śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet /
RMañj, 6, 320.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam /
RMañj, 6, 326.1 śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /
RMañj, 6, 326.1 śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam /
RMañj, 6, 330.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
RMañj, 7, 12.1 śuddhasūtaṃ vajrabhasma sattvamabhrakatāpyayoḥ /
RMañj, 7, 21.1 nāgavallīdaladrāvaiḥ saptāhaṃ śuddhasūtakam /
RMañj, 8, 17.1 śuddhe nāge drute tulyaṃ śuddhasūtaṃ vinikṣipet /
RMañj, 8, 17.1 śuddhe nāge drute tulyaṃ śuddhasūtaṃ vinikṣipet /
RMañj, 9, 61.2 gate rakte bhage śuddhe sakṣīrā lakṣmaṇā tathā //