Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 38.2 avadātānvayaḥ śuddhaḥ svocitācāratatparaḥ /
HBhVil, 1, 41.2 ūhāpohaprakārajñaḥ śuddhātmā yaḥ kṛpālayaḥ /
HBhVil, 1, 60.2 śiṣyaḥ śuddhānvayaḥ śrīmān vinītaḥ priyadarśanaḥ /
HBhVil, 1, 127.2 tān dṛṣṭvā brahmahā śudhyete yato viṣṇavaḥ svayam //
HBhVil, 2, 27.1 evaṃ śuddhe dine śuklapakṣe śukragurūdaye /
HBhVil, 2, 65.1 kumbhaṃ ca vidhinā tīrthāmbunā śuddhena pūrayet /
HBhVil, 2, 67.1 śuddhāmbupūrite śaṅkhe kṣiptvā gandhāṣṭakaṃ kalāḥ /
HBhVil, 2, 194.1 kārttike māsi śuddhāyāṃ dvādaśyāṃ tu viśeṣataḥ /
HBhVil, 3, 98.2 āsīta prāṅmukho bhūtvā śuddhasthāne śubhāsane //
HBhVil, 3, 145.1 jihvollekhanikāṃ dattvā pāduke śuddhamṛttikām /
HBhVil, 3, 183.3 ācamya tu tataḥ śuddhaḥ smṛtvā viṣṇuṃ sanātanam //
HBhVil, 3, 192.1 kaṇṭhagābhir nṛpaḥ śudhyet tālugābhis tathorujaḥ /
HBhVil, 3, 249.2 prātaḥsnānena śuddhānāṃ puruṣāṇāṃ viśāṃ vara //
HBhVil, 3, 253.2 prātaḥsnānāt yataḥ śudhyet kāyo 'yaṃ malinaḥ sadā /
HBhVil, 3, 349.3 utthāya vāsasī śukle śuddhe tu paridhāya vai /
HBhVil, 3, 353.2 śataśo 'pi tathā snātā na śuddhā bhāvadūṣitāḥ //
HBhVil, 3, 354.3 ā janmato bhāvahato 'pi dātā na śudhyatīty eva mataṃ mamaitat //
HBhVil, 4, 5.1 śuddhaṃ gomayam ādāya tato mṛtsnāṃ jalaṃ tathā /
HBhVil, 4, 12.2 śucir bhāgavataḥ śuddho hy aparādhavivarjitaḥ //
HBhVil, 4, 60.1 nirlepāni tu śudhyanti kevalenodakena tu /
HBhVil, 4, 60.2 śūdrocchiṣṭāni śodhyāni tridhā kṣārāmlavāribhiḥ //
HBhVil, 4, 66.3 āmiṣeṇa tu yal liptaṃ punar dāhena śudhyanti //
HBhVil, 4, 70.3 saṃspṛṣṭaṃ naiva śudhyeta punaḥpākena mṛnmayam //
HBhVil, 4, 77.3 prakṣālanena śudhyanti caṇḍālasparśane tathā //
HBhVil, 4, 83.1 prokṣaṇāt tṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati /
HBhVil, 4, 87.3 mārutārkeṇa śudhyanti pakveṣṭaracitāni ca //
HBhVil, 4, 92.3 tanmātram uddhṛtaṃ śudhyet kaṭhinaṃ tu payodadhi //
HBhVil, 4, 99.3 tat sarvaṃ niṣphalaṃ yāti pañcagavyena śudhyati //
HBhVil, 4, 135.3 ahorātroṣito bhūtvā pañcagavyena śudhyati //
HBhVil, 4, 161.2 dhārayed vāsasī śuddhe paridhānottarīyake /
HBhVil, 4, 183.3 sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
HBhVil, 4, 193.3 sa cāṇḍālo 'pi śuddhātmā pūjya eva na saṃśayaḥ //
HBhVil, 5, 69.2 sampūrṇamaṇḍalaṃ śuddhaṃ cintayed amṛtātmakam //
HBhVil, 5, 132.4 yo jano dinaśaḥ pratyahaṃ ṣoḍaśaprāṇāyāmān ācaret sa māsataḥ māsenaikena aṃhasaḥ pāpāt paripūyate śuddho bhavatīti sāmānyataḥ phalam /
HBhVil, 5, 170.1 athānantaraṃ sitamatiḥ śuddhamanāḥ san vṛndāvanaṃ cintayet /
HBhVil, 5, 409.2 śālagrāmaśilā śuddhā gṛhe yasya ca pūjitā //