Occurrences

Rasārṇava

Rasārṇava
RArṇ, 3, 21.2 guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam //
RArṇ, 4, 34.0 mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām //
RArṇ, 6, 27.1 mārjārapādīsvarasaphalamūlāmlamarditam /
RArṇ, 6, 119.1 etaistu marditaṃ vajraṃ snuhyarkapayasā tathā /
RArṇ, 7, 13.2 mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam /
RArṇ, 7, 76.2 dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //
RArṇ, 8, 27.2 kadalīkandatoyena mardayeṭṭaṅkaṇānvitam /
RArṇ, 10, 43.0 tasmād ebhiḥ samopetairmardayet pātayed budhaḥ //
RArṇ, 10, 45.2 nirudgāre tu pāṣāṇe mardayet pātayet punaḥ //
RArṇ, 10, 46.2 iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ //
RArṇ, 10, 48.1 vāsakena vibhītena mardayet pātayet punaḥ /
RArṇ, 10, 54.2 tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet //
RArṇ, 10, 56.1 marditas triphalāśigrurājikāpaṭucitrakaiḥ /
RArṇ, 11, 18.3 marditaṃ carate devi seyaṃ samukhajāraṇā //
RArṇ, 11, 23.1 sṛṣṭitrayodakakaṇātumburudravamarditam /
RArṇ, 11, 29.2 kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet //
RArṇ, 11, 66.1 ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā /
RArṇ, 11, 101.1 katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet /
RArṇ, 11, 114.2 ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //
RArṇ, 11, 118.1 mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet /
RArṇ, 11, 128.2 tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet //
RArṇ, 11, 131.1 kuliśena puṭe dagdhe karṣvagnau tena mardayet /
RArṇ, 11, 164.2 mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ //
RArṇ, 11, 177.2 marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet //
RArṇ, 11, 188.2 mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham //
RArṇ, 12, 12.1 rasendraṃ mardayettena gatadehaṃ tu kārayet /
RArṇ, 12, 29.1 saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ /
RArṇ, 12, 35.1 mṛtasya dāpayennasyaṃ hastapādau tu mardayet /
RArṇ, 12, 44.2 svarase mardayet paścāt pannagaṃ devi secayet //
RArṇ, 12, 50.3 narasārarasenaiva tenaivaikatra mardayet /
RArṇ, 12, 103.2 rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ //
RArṇ, 12, 107.1 haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam /
RArṇ, 12, 115.1 rasatālakatutthāni mardayeduccaṭīrasaiḥ /
RArṇ, 12, 120.2 kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet //
RArṇ, 12, 126.1 mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet /
RArṇ, 12, 136.1 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
RArṇ, 12, 159.2 rasaṃ mūrchāpayet tena cakramardena mardayet //
RArṇ, 12, 170.2 mardayet pāradaṃ prājño rasabandho bhaviṣyati //
RArṇ, 12, 182.2 toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 12, 197.1 candrodakena gaganaṃ rasaṃ hema ca mardayet /
RArṇ, 12, 223.3 sabījaṃ sūtakaṃ caiva viṣatoyena marditam /
RArṇ, 12, 230.2 viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam //
RArṇ, 12, 245.4 mardayettena toyena pibettattu vicakṣaṇaḥ //
RArṇ, 12, 248.2 mardayettena toyena saptavāraṃ tu svedayet //
RArṇ, 12, 255.2 mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ //
RArṇ, 12, 267.1 śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu /
RArṇ, 12, 302.1 athavā sūtakaṃ devi vāriṇā saha mardayet /
RArṇ, 12, 304.2 mardayettena toyena dhāmayet khadirāgninā //
RArṇ, 12, 313.1 athavā rasakarṣaikaṃ tajjalena tu mardayet /
RArṇ, 12, 319.1 mardayet khallapāṣāṇe mātuluṅgarasena ca /
RArṇ, 12, 329.1 pāradaṃ gandhakaṃ caiva mardayet gulikākṛti /
RArṇ, 14, 38.2 mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ //
RArṇ, 14, 59.2 mardayettaptakhallena bhasmībhavati sūtakaḥ //
RArṇ, 14, 77.3 mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt //
RArṇ, 14, 78.2 mardayet taptakhallena bhasmībhavati sūtakam //
RArṇ, 14, 79.2 tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //
RArṇ, 14, 82.1 devadālīśaṅkhapuṣpīrasena marditaṃ kramāt /
RArṇ, 14, 87.1 tadbhasma tu punaḥ paścād gopittena tu mardayet /
RArṇ, 14, 87.2 tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā //
RArṇ, 14, 94.2 mardayettaptakhallena bhasmībhavati sūtakaḥ //
RArṇ, 14, 98.2 mardayettaptakhallena kuṣṭhachallīrasena ca //
RArṇ, 14, 99.2 mardayettaptakhallena bhasmībhavati tatkṣaṇāt //
RArṇ, 14, 102.2 dvau bhāgau drutasūtasya sarvam ekatra mardayet //
RArṇ, 14, 107.1 mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
RArṇ, 14, 109.2 mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //
RArṇ, 14, 114.0 mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //
RArṇ, 14, 115.2 ekatra mardayet khalle oṣadhīdravasaṃyutam //
RArṇ, 14, 122.2 ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet //
RArṇ, 14, 127.2 mṛtavajrasya bhāgaikam ekatraiva tu mardayet //
RArṇ, 14, 128.1 devadālī śaṅkhapuṣpī tadrasena tu mardayet /
RArṇ, 14, 132.2 gandhakasya palaṃ caikam ekīkṛtyātha mardayet //
RArṇ, 14, 133.0 mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt //
RArṇ, 14, 134.2 mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ //
RArṇ, 14, 140.2 tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet //
RArṇ, 14, 146.2 tadbhasma mardayet paścāt svarṇapattrarasena tu //
RArṇ, 14, 153.1 etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet /
RArṇ, 15, 10.1 ekaikaṃ devi saptāhaṃ sveditā marditāstathā /
RArṇ, 15, 12.1 śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet /
RArṇ, 15, 14.1 cārayet rajataṃ sūte hayamūtreṇa mardayet /
RArṇ, 15, 22.2 ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam //
RArṇ, 15, 23.2 ekatra mardayet tāvad yāvadbhasma tu jāyate //
RArṇ, 15, 26.1 taccūrṇam abhrakaṃ caiva rasena saha mardayet /
RArṇ, 15, 26.2 ekatra mardayet tāvad yāvad bhasma prajāyate //
RArṇ, 15, 28.2 taccūrṇam abhrakaṃ caiva rasena saha mardayet //
RArṇ, 15, 31.3 svedito marditaścaiva māsādagnisaho rasaḥ //
RArṇ, 15, 38.6 vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam /
RArṇ, 15, 40.1 niṣkamekaṃ ca vaikrāntam aśvamūtreṇa mardayet /
RArṇ, 15, 40.2 dinamekamidaṃ devi mardayitvā mṛto bhavet //
RArṇ, 15, 42.2 mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet /
RArṇ, 15, 45.2 śalyāviśalyāmūlasya vāriṇā mardayeddinam //
RArṇ, 15, 48.3 mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye //
RArṇ, 15, 57.2 marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet //
RArṇ, 15, 60.2 pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam //
RArṇ, 15, 65.2 mardayet snigdhakhalle tu devadālīrasaplutam /
RArṇ, 15, 65.3 mardayettu karāṅgulyā gandhapiṣṭistu jāyate //
RArṇ, 15, 66.1 jambīrārdrarasenaiva dinamekaṃ tu mardayet /
RArṇ, 15, 66.2 palāśamūlakvāthena mardayet tridinaṃ tataḥ //
RArṇ, 15, 72.2 dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam //
RArṇ, 15, 75.2 dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam //
RArṇ, 15, 83.2 tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet /
RArṇ, 15, 89.2 ekīkṛtya tathā khalle mardayitvā yathāvidhi /
RArṇ, 15, 102.2 vāsakasya rasenaiva praharaikaṃ tu mardayet /
RArṇ, 15, 105.1 gandhakaṃ madhusaṃyuktaṃ harabījena marditam /
RArṇ, 15, 109.2 dvipalaṃ tālakaṃ caiva unmattarasamarditam /
RArṇ, 15, 112.2 paladvayaṃ kunaṭyāśca sarvamekatra mardayet /
RArṇ, 15, 115.2 paladvayaṃ kunaṭyāśca sarvamekatra mardayet /
RArṇ, 15, 117.1 unmattakarasenaiva mardayet praharadvayam /
RArṇ, 15, 117.2 mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam //
RArṇ, 15, 125.2 golakaṃ kārayettena mardayitvā drutaṃ kṛtam //
RArṇ, 15, 131.2 bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam //
RArṇ, 15, 134.2 abhrakaṃ drutisattvaṃ vā mardayet praharadvayam //
RArṇ, 15, 137.1 ebhir marditasūtasya punarjanma na vidyate /
RArṇ, 15, 138.3 ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet //
RArṇ, 15, 139.2 rasonarājikāmūlair marditaṃ varavarṇini /
RArṇ, 15, 141.3 palāśamūlatoyaṃ ca mardayettena sūtakam //
RArṇ, 15, 142.2 mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ //
RArṇ, 15, 143.1 yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ /
RArṇ, 15, 146.1 samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ /
RArṇ, 15, 148.3 kākāṇḍīphalasaṃyuktaṃ mardayet surasundari //
RArṇ, 15, 150.2 mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ //
RArṇ, 15, 151.1 yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ /
RArṇ, 15, 165.2 saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ //
RArṇ, 15, 182.2 karakasya tu bījāni lohāṣṭāṃśena mardayet //
RArṇ, 15, 190.1 dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet /
RArṇ, 15, 194.1 tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ /
RArṇ, 16, 31.1 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet /
RArṇ, 16, 62.2 etat kāpālikāyogāccūrṇamamlena mardayet //
RArṇ, 16, 69.3 śilāyāḥ pañcakaṃ caiva gopittena tu mardayet //
RArṇ, 16, 71.2 ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet //
RArṇ, 16, 81.2 mardayet pakṣamekaṃ tu divārātramatandritaḥ //
RArṇ, 16, 91.2 mardayet khallapāṣāṇe yāvanniścetanaṃ bhavet //
RArṇ, 16, 92.1 svedayedāranālena mardayet pūrvakalkavat /
RArṇ, 16, 96.1 piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam /
RArṇ, 16, 100.2 sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam //
RArṇ, 16, 103.1 lepayeddeśadharmācca mardayed guḍakāñjikaiḥ /
RArṇ, 16, 108.2 snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā /
RArṇ, 17, 23.1 mardayenmātuluṅgena nāgapattrāṇi lepayet /
RArṇ, 17, 48.1 rasakasya trayo bhāgā meṣīkṣīreṇa mardayet /
RArṇ, 17, 76.1 mardayenmadhyamāmlena chāyāśuṣkaṃ ca kārayet /
RArṇ, 17, 92.2 ṭaṅkaikaṃ kanakarase mardayeddivasatrayam //
RArṇ, 17, 103.1 tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam /
RArṇ, 17, 118.2 cāṅgerīsvarasenaiva mardayedvāsaratrayam //
RArṇ, 17, 124.1 marditaṃ kaṭutailena svarṇagairikagandhakam /
RArṇ, 17, 159.2 dve pale ca haridrāyā ekatraiva tu mardayet //
RArṇ, 17, 160.1 mardayenmṛnmaye pātre palapañcakapannagam /
RArṇ, 18, 75.2 mardayenmadhyamāmlena golako bhavati kṣaṇāt //
RArṇ, 18, 77.2 mardayet taptakhallena bhasmībhavati sūtakaḥ //
RArṇ, 18, 78.2 tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //
RArṇ, 18, 85.2 ekīkṛtyātha saṃmardya bījapūrāmlamarditam /
RArṇ, 18, 85.3 mardayettaptakhallena golako bhavati kṣaṇāt //
RArṇ, 18, 90.2 mardayenmadhyamāmlena golako bhavati kṣaṇāt //
RArṇ, 18, 91.3 munipuṣparasenaiva dinamekaṃ ca mardayet //
RArṇ, 18, 112.2 khadiraṃ samatoyena marditaṃ bhakṣayedrasam //
RArṇ, 18, 144.2 vāmena mardayedevaṃ sūtaḥ krāmati nirvyathaḥ //
RArṇ, 18, 180.2 vidhinā mardayitvā tu naṣṭapiṣṭaṃ tu kārayet //
RArṇ, 18, 184.1 tridaṇḍīmarditaṃ sūtamekīkṛtya ca golakam /
RArṇ, 18, 196.2 saptajambīratoyena mardayedgolakasya ca //