Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 1, 3, 10.1 idaṃ devānām iti pariṣūtān abhimṛśati /
ĀpŚS, 1, 4, 8.1 sarvaṃ lutvā devabarhiḥ śatavalśaṃ virohety ālavān abhimṛśati //
ĀpŚS, 6, 3, 9.1 atha vedideśam abhimṛśatīyam asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣveti //
ĀpŚS, 6, 8, 5.1 daśahotrā cābhimṛśya pālāśīṃ samidhaṃ prādeśamātrīm upari dhārayan gārhapatyasya samayārcir harati //
ĀpŚS, 6, 17, 4.1 saṃhitāsi viśvarūpīr iti vatsam abhimṛśati //
ĀpŚS, 16, 3, 7.0 janiṣvā hi jenya iti mṛdam abhimṛśya mṛtkhanaṃ saṃlobhya saṃ te vāyur iti mṛtkhane 'pa ānīya samudyamya kṛṣṇājinasyāntān sujāto jyotiṣā saheti kṣaumeṇa mauñjenārkamayeṇa vā dāmnopanahyati //
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
ĀpŚS, 16, 20, 7.1 ghṛtena sīteti sītāntarālāny abhimṛśati /
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 8.1 svayaṃ cinvann ātmann agniṃ gṛhṇīte na svayaṃcityābhimṛśati //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 34, 3.1 citau hiraṇyaṃ nidhāya cittim acittim iti citikᄆptyābhimṛśati //
ĀpŚS, 16, 34, 4.14 tasmai rudrāya namo astu devā ity etābhiḥ svayaṃcityābhimṛśati //
ĀpŚS, 16, 35, 4.1 āgneyyā gāyatryā prathamāṃ citim abhimṛśed ity uktam //
ĀpŚS, 18, 4, 6.0 aṅkau nyaṅkāv iti rathacakre abhimṛśati pakṣasī vā //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 15, 8.1 abhiprayāyaṃ ced abhicinuyur uttaravedideśam etair mantrair abhimṛśet //
ĀpŚS, 20, 16, 6.0 vakṣyantīveti jyām abhimṛśati //