Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 23, 125.2 bindulekhavicitrāṅgaḥ pannagaḥ syāttu rājimān //
Mahābhārata
MBh, 1, 31, 13.1 aparājito jyotikaśca pannagaḥ śrīvahastathā /
MBh, 1, 42, 17.2 pragṛhyāraṇyam agamat samīpaṃ tasya pannagaḥ //
MBh, 1, 206, 18.2 airāvatakule jātaḥ kauravyo nāma pannagaḥ /
MBh, 1, 215, 7.1 vasatyatra sakhā tasya takṣakaḥ pannagaḥ sadā /
MBh, 2, 58, 40.2 āste dhyāyann adhovaktro niḥśvasan pannago yathā //
MBh, 2, 68, 38.2 krodhasaṃraktanayano niḥśvasann iva pannagaḥ //
MBh, 3, 63, 7.1 sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ /
MBh, 5, 102, 18.1 so 'yaṃ mayā ca sahito nāradena ca pannagaḥ /
MBh, 5, 127, 17.2 abhitāmrekṣaṇaḥ krodhānniḥśvasann iva pannagaḥ //
MBh, 6, 88, 2.1 tataḥ krodhasamāviṣṭo niḥśvasann iva pannagaḥ /
MBh, 6, 92, 1.3 duḥkhena mahatāviṣṭo niḥśvasan pannago yathā //
MBh, 7, 28, 38.2 abhyagāt saha puṅkhena valmīkam iva pannagaḥ //
MBh, 7, 36, 27.2 prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ //
MBh, 7, 118, 2.2 vegenābhyapatad bhūmau pañcāsya iva pannagaḥ //
MBh, 7, 135, 35.2 chādayāmāsa ca śarair niḥśvasan pannago yathā //
MBh, 7, 143, 5.2 utsṛjya kāle rājendra nirmokam iva pannagaḥ //
MBh, 8, 17, 44.2 prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ /
MBh, 11, 27, 13.2 uvāca mātaraṃ vīro niḥśvasann iva pannagaḥ //
MBh, 12, 287, 27.2 mṛtyur grasati bhūtāni pavanaṃ pannago yathā //
MBh, 12, 346, 11.1 yadyaṣṭarātre niryāte nāgamiṣyati pannagaḥ /
MBh, 12, 347, 2.2 upapannāṃ ca tāṃ sādhvīṃ pannagaḥ paryapṛcchata //
MBh, 12, 351, 1.2 naiṣa devo 'nilasakho nāsuro na ca pannagaḥ /
MBh, 13, 1, 20.2 mārdavāt kṣamyatāṃ sādho mucyatām eṣa pannagaḥ //
MBh, 13, 1, 27.1 īṣad ucchvasamānastu kṛcchrāt saṃstabhya pannagaḥ /
MBh, 13, 1, 63.2 naivāhaṃ nāpyayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ /
MBh, 13, 1, 73.2 tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ /
MBh, 13, 14, 122.2 pinākam iti vikhyātaṃ sa ca vai pannago mahān //
MBh, 14, 78, 22.1 so 'bhyagāt saha puṅkhena valmīkam iva pannagaḥ /
Rāmāyaṇa
Rām, Ay, 68, 28.2 papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ //
Rām, Ki, 30, 30.2 svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ //
Rām, Su, 49, 25.2 na rākṣaso na gandharvo na yakṣo na ca pannagaḥ //
Rām, Yu, 48, 2.1 mātaṃga iva siṃhena garuḍeneva pannagaḥ /
Amarakośa
AKośa, 1, 251.1 uragaḥ pannago bhogī jihmagaḥ pavanāśanaḥ /
Matsyapurāṇa
MPur, 126, 10.2 elāpattrastathā sarpaḥ śaṅkhapālaśca pannagaḥ //
Viṣṇupurāṇa
ViPur, 5, 7, 56.1 kva pannago 'lpavīryo 'yaṃ kva bhavānbhuvanāśrayaḥ /
ViPur, 5, 7, 58.2 ityukte tābhirāśvasya klāntadeho 'pi pannagaḥ /
Bhāratamañjarī
BhāMañj, 13, 1228.2 varākaḥ pannago nāyamajñānādvadhamarhati //
BhāMañj, 13, 1662.1 tyaktvā kalevaraṃ janturnirmokamiva pannagaḥ /
Garuḍapurāṇa
GarPur, 1, 115, 29.2 mṛtyurgrasati bhūtāni pavanaṃ pannago yathā //
Narmamālā
KṣNarm, 3, 72.1 nṛtyati vyādhikāleṣu kuṭilaḥ kalipannagaḥ /
Rasaratnākara
RRĀ, V.kh., 3, 110.3 evaṃ ṣaṣṭipuṭaiḥ pakvo mṛto bhavati pannagaḥ //
RRĀ, V.kh., 7, 68.1 evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam /
Rasārṇava
RArṇ, 12, 20.2 māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet //
RArṇ, 12, 39.2 dvipadīrajasā sārdhaṃ niḥsattvaḥ pannago bhavet //
RArṇ, 18, 150.1 tvacāvedhena deveśi pannagaḥ kuṭilo bhavet /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 60.2 pannago vāyubhakṣaśca bhogī syājjihmagaśca saḥ //
Ānandakanda
ĀK, 1, 23, 258.1 māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet /
ĀK, 1, 23, 272.2 dvipadīrajasā sārdhaṃ niruddhaḥ pannago bhavet //
Rasārṇavakalpa
RAK, 1, 95.2 māsamātraprayogena pannagaḥ kāñcanaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 52.1 pannagaḥ śaṅkate teṣāṃ maṇināgapradarśanāt /