Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 59.3 iti vāg antarikṣe māṃ sūtake 'bhyavadat purā //
MBh, 1, 84, 3.2 avādīśced vayasā yaḥ sa vṛddha iti rājan nābhyavadaḥ kathaṃcit /
MBh, 1, 114, 10.1 tam apyatibalaṃ jātaṃ vāg abhyavadad acyutam /
MBh, 1, 127, 24.1 sa cāpi vīraḥ kṛtaśastraniśramaḥ pareṇa sāmnābhyavadat suyodhanam /
MBh, 1, 213, 39.2 kāṃścid abhyavadat premṇā kaiścid apyabhivāditaḥ /
MBh, 3, 24, 5.2 taṃ brāhmaṇāś cābhyavadan prasannā mukhyāś ca sarve kurujāṅgalānām //
MBh, 3, 24, 6.1 sa cāpi tān abhyavadat prasannaḥ sahaiva tair bhrātṛbhir dharmarājaḥ /
MBh, 3, 111, 9.2 ṛddho bhavāñjyotir iva prakāśate manye cāhaṃ tvām abhivādanīyam /
MBh, 3, 253, 2.2 bhrātṝṃśca tān abhyavadad yudhiṣṭhiraḥ śrutvā giro vyāharatāṃ mṛgāṇām //
MBh, 4, 6, 10.1 kāmena tātābhivadāmyahaṃ tvāṃ kasyāsi rājño viṣayād ihāgataḥ /
MBh, 5, 23, 6.2 gāvalgaṇe saṃjaya svāgataṃ te prītātmāhaṃ tvābhivadāmi sūta /
MBh, 5, 30, 19.2 sa bāhlikānām ṛṣabho manasvī purā yathā mābhivadet prasannaḥ //
MBh, 5, 30, 34.2 prajāvatyo brūhi sametya tāśca yudhiṣṭhiro vo 'bhyavadat prasannaḥ //
MBh, 5, 31, 8.2 śirasābhivadethāstvaṃ mama nāma prakīrtayan //
MBh, 5, 32, 3.2 jāgarti ced abhivadestvaṃ hi kṣattaḥ praviśeyaṃ vidito bhūmipasya //
MBh, 5, 46, 16.2 yūnaścābhyavadan pārthāḥ pratipūjya yathāvayaḥ //
MBh, 5, 124, 15.2 sāmnābhivadatāṃ cāpi śāntaye bharatarṣabha //
MBh, 5, 124, 16.2 mūrdhni tān samupāghrāya premṇābhivada pārthiva //
MBh, 5, 144, 26.2 tāṃ karṇo 'bhyavadat prītastatastau jagmatuḥ pṛthak //
MBh, 7, 4, 9.1 śivenābhivadāmi tvāṃ gaccha yudhyasva śatrubhiḥ /
MBh, 7, 50, 13.2 karmāṇi ca yathāpūrvaṃ kṛtvā nābhivadanti mām //
MBh, 8, 41, 1.2 tvaramāṇaḥ punaḥ kṛṣṇaḥ pārtham abhyavadacchanaiḥ /
MBh, 8, 68, 60.2 tadānvamodanta janārdanaṃ ca prabhākarāv abhyuditau yathaiva //
MBh, 10, 12, 37.2 pratiyāsyāmi govinda śivenābhivadasva mām //
MBh, 12, 159, 56.2 sthānāsanābhyāṃ viharet trir ahno 'bhyuditād apaḥ /
MBh, 12, 221, 54.2 putrāḥ pitṝn abhyavadan bhāryāścābhyavadan patīn //
MBh, 12, 221, 54.2 putrāḥ pitṝn abhyavadan bhāryāścābhyavadan patīn //
MBh, 12, 323, 37.1 tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim /
MBh, 14, 51, 51.2 pitṛṣvasām abhyavadad yathāvidhi sampūjitaścāpyagamat pradakṣiṇam //
MBh, 14, 90, 1.3 pitāmahīm abhyavadat sāmnā paramavalgunā //
MBh, 16, 9, 2.2 arjuno 'smīti nāmāsmai nivedyābhyavadat tataḥ //