Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 39.2 sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasam //
Rām, Bā, 10, 8.2 ṛṣyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit //
Rām, Bā, 11, 2.2 yajñāya varayāmāsa saṃtānārthaṃ kulasya ca //
Rām, Bā, 34, 15.2 śailendraṃ varayāmāsur gaṅgāṃ tripathagāṃ nadīm //
Rām, Bā, 41, 15.2 tapasā ca sutaptena varaṃ varaya suvrata //
Rām, Bā, 64, 14.2 oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām //
Rām, Bā, 65, 16.2 varayāmāsur āgamya rājāno munipuṃgava //
Rām, Bā, 65, 17.1 teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām /
Rām, Bā, 69, 32.1 rāmalakṣmaṇayor arthe tvatsute varaye nṛpa /
Rām, Bā, 71, 5.3 sutādvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe //
Rām, Bā, 71, 6.2 varayema sute rājaṃs tayor arthe mahātmanoḥ //
Rām, Utt, 4, 20.2 varayāmāsa putrārthaṃ hetī rākṣasapuṃgavaḥ //
Rām, Utt, 9, 6.2 na jñāyate ca kaḥ kanyāṃ varayed iti putrike //
Rām, Utt, 9, 8.2 gaccha viśravasaṃ putri paulastyaṃ varaya svayam //
Rām, Utt, 10, 14.1 śīghraṃ varaya dharmajña varo yaste 'bhikāṅkṣitaḥ /
Rām, Utt, 10, 24.2 parituṣṭo 'smi dharmajña varaṃ varaya suvrata //
Rām, Utt, 10, 38.2 kumbhakarṇa mahābāho varaṃ varaya yo mataḥ //
Rām, Utt, 62, 2.2 hataḥ puruṣaśārdūla varaṃ varaya rāghava //
Rām, Utt, 70, 18.2 purohitaṃ cośanasaṃ varayāmāsa suvratam //
Rām, Utt, 71, 10.2 varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim //
Rām, Utt, 77, 12.2 saṃnidhau sthānam anyatra varayāmāsa durvasā //
Rām, Utt, 78, 19.2 puruṣatvam ṛte saumya varaṃ varaya suvrata //