Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 6.6 abhiśastipā anabhiśastenyam //
MS, 1, 2, 9, 7.1 ā no vīro jāyatāṃ karmaṇyo 'bhiśastipā anabhiśastenyaḥ /
MS, 1, 4, 14, 29.0 agne balada sahā ojaḥ kramamāṇāya me dā abhiśastikṛte 'nabhiśastenyāya //
MS, 2, 1, 3, 10.0 abhiśasyamānaṃ yājayet //
MS, 2, 1, 3, 11.0 rathaprotaṃ vai dārbhyam abhyaśaṃsan //
MS, 2, 1, 3, 20.0 yam abhiśaṃseyus tam etayā yājayet //
MS, 2, 1, 3, 21.0 durabhi vā etam ārad yam abhiśaṃsanti //
MS, 2, 1, 3, 28.0 apūto vā eṣa yam abhiśaṃsanti //
MS, 2, 3, 7, 21.0 abhiśasyamānaṃ yājayet //
MS, 2, 5, 2, 36.0 vāyavyām ajām ālabheta sārasvatīṃ meṣīm adityā ajām abhiśasyamānaṃ yājayet //
MS, 2, 5, 2, 37.0 vāyur vā etasyāślīlaṃ gandhaṃ janatā anuviharati yam abhiśaṃsanti //
MS, 2, 5, 2, 41.0 vācā vā etam abhiśaṃsanti yam abhiśaṃsanti //
MS, 2, 5, 2, 41.0 vācā vā etam abhiśaṃsanti yam abhiśaṃsanti //
MS, 2, 5, 2, 44.0 apratiṣṭhito vā eṣa yam abhiśaṃsanti //
MS, 2, 5, 2, 48.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yam abhiśaṃsanti //
MS, 2, 5, 5, 10.0 abhiśasyamānaṃ yājayet //
MS, 2, 5, 5, 11.0 apūto vā eṣa yam abhiśaṃsanti //
MS, 2, 5, 5, 14.0 neva vā eṣa grāme nāraṇye yam abhiśaṃsanti //