Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata

Atharvaveda (Paippalāda)
AVP, 4, 36, 7.1 yan medam abhiśocati yena vā yena vā kṛtaṃ pauruṣeyaṃ na daivyam /
Atharvaveda (Śaunaka)
AVŚ, 4, 26, 7.1 yan medam abhiśocati yenayena vā kṛtaṃ pauruṣeyān na daivāt /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 11, 1.0 śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 23, 2.0 śuṣkasya cārdrasya ca saṃdhau hṛdayaśūlam udvāsayati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 3.0 abhyavetya śuṣkārdrasaṃdhau hṛdayaśūlam upagūhati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo māpo mauṣadhīr iti ca //
Kāṭhakasaṃhitā
KS, 19, 5, 39.0 mā dyāvāpṛthivī abhiśuco māntarikṣaṃ mā vanaspatīn ity ebhya evainaṃ lokebhyaś śamayati //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 7.3 mainām arciṣā mā tapasābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
MS, 2, 7, 17, 4.11 parivṛṅgdhi harasā mābhiśocīḥ śatāyuṣaṃ kṛṇuhi cīyamānaḥ //
MS, 3, 16, 5, 14.1 yad idaṃ mābhiśocati pauruṣeyeṇa daivyena /
Taittirīyasaṃhitā
TS, 1, 3, 11, 1.5 śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 22, 3.0 asaṃspṛśan hṛdayaśūlam antareṇa cātvālotkarāv udaṅ gatvā śug asi tam abhiśoceti dveṣyaṃ manasā dhyāyan śukrasya cārdrasya ca sandhāv udvāsayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 45.2 mā dyāvāpṛthivī abhiśocīr māntarikṣaṃ mā vanaspatīn //
VSM, 12, 15.2 maināṃ tapasā mārciṣābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 36.1 śug asi yaṃ dviṣmas tam abhiśocety upopyamānam anumantrayate //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 13, 8, 3, 5.2 śam te bhavantv agnayaḥ pārthivāso mā tvābhiśūśucan kalpantāṃ te diśas tubhyam āpaḥ /
Mahābhārata
MBh, 12, 291, 28.2 yāṃ jñātvā nābhiśocanti brāhmaṇāstattvadarśinaḥ //