Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 215, 4.0 nābhiṣunvanti //
JB, 1, 216, 16.0 nābhiṣunvanti //
JB, 1, 233, 5.0 na ha vā eṣo 'nabhiṣuto devānām annam //
JB, 1, 233, 6.0 tam etad abhiṣutyānnaṃ kṛtvā devebhyaḥ prayacchati //
JB, 1, 259, 6.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣuṇvanti yajamānam eva tad retaḥ kurvanti //
JB, 1, 345, 5.0 abhiṣutya somam anyad agṛhītvā grahān yā dakṣiṇāḥ sraktīs tad asthāni nidhāya mārjālīye stuvīran //
JB, 1, 353, 24.0 yadi vā anyo grāvā syāt tenābhiṣuṇuyuḥ //
JB, 1, 353, 25.0 yadi taṃ na vindeyur audumbaraṃ vā pālāśaṃ vā kṛtvā tenābhiṣuṇuyuḥ //
JB, 1, 354, 4.0 yadi krītam apahareyur yam eva kaṃ cādhigatyābhiṣuṇuyuḥ //
JB, 1, 354, 7.0 yadi taṃ na vindeyur babhrutūlāni phālgunāny abhiṣuṇuyuḥ //
JB, 1, 354, 11.0 tasmād babhrutūlāny evābhiṣutyāni medhyatarāṇi //
JB, 1, 354, 12.0 asuryas tenānabhiṣutya ity āhuḥ //
JB, 1, 354, 15.0 tasmād abhiṣutya eveti //
JB, 1, 354, 16.0 yadi taṃ na vindeyur ūtīkān abhiṣuṇuyuḥ //
JB, 1, 354, 22.0 tam u tad yajñam eva pratyakṣam abhiṣuṇvanti yad ūtīkān //
JB, 1, 355, 1.0 śuklāś śādo 'bhiṣuṇuyuḥ //
JB, 1, 355, 4.0 tam eva tad abhiṣuṇvanti //
JB, 1, 355, 5.0 yadi taṃ na vindeyuḥ parṇam abhiṣuṇuyuḥ //
JB, 1, 355, 8.0 tam eva tad abhiṣuṇvanti //
JB, 1, 355, 9.0 yadi taṃ na vindeyur yā eva kāś cauṣadhīr abhiṣuṇuyuḥ //
JB, 1, 355, 13.0 tam eva tad abhiṣuṇvanti //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //