Occurrences

Gautamadharmasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka

Gautamadharmasūtra
GautDhS, 2, 3, 1.1 śūdro dvijātīn abhisaṃdhāyābhihatya cavāgdaṇḍapāruṣyābhyām aṅgamocyo yenopahanyāt //
GautDhS, 2, 5, 22.1 pretopasparśane daśarātram āśaucam abhisaṃdhāya cet //
Kāṭhakasaṃhitā
KS, 12, 12, 16.0 vīrya evainam abhisaṃdhattaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 2, 19.0 vīrye evainam abhisaṃdhattaḥ //
Carakasaṃhitā
Ca, Vim., 8, 72.1 kāryaṃ tu tad yasyābhinirvṛttim abhisaṃdhāya kartā pravartate //
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Mahābhārata
MBh, 1, 46, 9.2 pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva //
MBh, 1, 70, 7.1 tataḥ pañcāśataṃ kanyāḥ putrikā abhisaṃdadhe /
MBh, 1, 155, 33.1 bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ /
MBh, 2, 70, 20.1 ratyā matyā ca gatyā ca yayāham abhisaṃdhitā /
MBh, 3, 255, 16.1 nakulaṃ tvabhisaṃdhāya kṣemaṃkaramahāmukhau /
MBh, 4, 14, 4.1 svam artham abhisaṃdhāya tasyārtham anucintya ca /
MBh, 4, 27, 2.1 ācāryavākyoparame tad vākyam abhisaṃdadhat /
MBh, 5, 86, 16.2 tasya tad vacanaṃ śrutvā ghoraṃ kṛṣṇābhisaṃhitam /
MBh, 5, 89, 32.1 sarvam etad abhoktavyam annaṃ duṣṭābhisaṃhitam /
MBh, 6, BhaGī 17, 12.1 abhisaṃdhāya tu phalaṃ dambhārthamapi caiva yat /
MBh, 6, BhaGī 17, 25.1 tadityanabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ /
MBh, 6, 48, 52.2 nāśaknutāṃ tadānyonyam abhisaṃdhātum āhave //
MBh, 7, 164, 24.1 yat tvaṃ mām abhisaṃdhatse tvāṃ cāhaṃ śinipuṃgava /
MBh, 7, 170, 15.2 abhisaṃdhāya pāṇḍūnāṃ pāñcālānāṃ ca vāhinīm //
MBh, 9, 10, 42.2 vināśāyābhisaṃdhāya gadām ādatta vīryavān //
MBh, 10, 15, 17.1 tad idaṃ pāṇḍaveyānām antakāyābhisaṃhitam /
MBh, 12, 79, 17.1 yadā tu vijayī rājā kṣemaṃ rāṣṭre 'bhisaṃdadhet /
MBh, 12, 83, 33.1 vāyasaścaiva me rājann antakāyābhisaṃhitaḥ /
MBh, 12, 83, 34.2 abhūtikāmā bhūtānāṃ tādṛśair me 'bhisaṃhitam //
MBh, 12, 83, 35.2 antarair abhisaṃdhāya rājan sidhyanti nānyathā //
MBh, 12, 120, 51.2 guṇeṣu dṛṣṭān acirād ihātmavān sato 'bhisaṃdhāya nihanti śātravān //
MBh, 12, 136, 162.2 śāstrajñam abhisaṃdhāya nūnaṃ bhakṣayitādya mām //
MBh, 12, 136, 163.2 sa tvaṃ mām abhisaṃdhāya bhakṣyaṃ mṛgayase punaḥ //
MBh, 12, 136, 192.2 ekena bahavo 'mitrāḥ palitenābhisaṃdhitāḥ //
MBh, 12, 136, 195.2 anyonyam abhisaṃdhātum abhūccaiva tayor matiḥ //
MBh, 12, 136, 196.1 tatra prājño 'bhisaṃdhatte samyag buddhibalāśrayāt /
MBh, 12, 136, 196.2 abhisaṃdhīyate prājñaḥ pramādād api cābudhaiḥ //
MBh, 12, 138, 69.1 itīdam uktaṃ vṛjinābhisaṃhitaṃ na caitad evaṃ puruṣaḥ samācaret /
MBh, 12, 147, 3.1 svakarmāṇyabhisaṃdhāya nābhinandati me manaḥ /
MBh, 12, 196, 10.2 pratyāsannaṃ ninīṣanti jñeyaṃ jñānābhisaṃhitam //
MBh, 12, 199, 6.1 jñānapūrvodbhavā lipsā lipsāpūrvābhisaṃdhitā /
MBh, 12, 204, 4.2 acetanāścetayituḥ kāraṇād abhisaṃhitāḥ //
MBh, 14, 52, 11.1 abhisaṃdhāya tān vīrān upāvṛtto 'si keśava /
Manusmṛti
ManuS, 7, 159.1 tān sarvān abhisaṃdadhyāt sāmādibhir upakramaiḥ /
ManuS, 7, 180.1 yathainaṃ nābhisaṃdadhyur mitrodāsīnaśatravaḥ /
ManuS, 9, 51.1 phalaṃ tv anabhisaṃdhāya kṣetriṇāṃ bījinām tathā /
Rāmāyaṇa
Rām, Bā, 57, 8.1 ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam /
Rām, Ay, 98, 52.1 sādhvartham abhisaṃdhāya krodhān mohāc ca sāhasāt /
Rām, Ār, 3, 10.2 suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha //
Rām, Ki, 53, 5.2 abhisaṃdhātum ārebhe hanumān aṅgadaṃ tataḥ //
Rām, Yu, 11, 56.2 saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam //
Rām, Yu, 78, 28.2 śaraśreṣṭhaṃ dhanuḥśreṣṭhe naraśreṣṭho 'bhisaṃdadhe //
Rām, Yu, 90, 32.2 nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani //
Rām, Utt, 71, 11.1 anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam /
Daśakumāracarita
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
Harivaṃśa
HV, 10, 65.2 trayo 'bhisaṃdhitā lokā buddhyā satyena cānagha //
HV, 11, 12.2 abhisaṃdhāya pitaraṃ pituś ca pitaraṃ tathā /
Kāmasūtra
KāSū, 5, 4, 16.8 pratigrahacchalenānyām abhisaṃdhāyāsyāḥ saṃdeśaśrāvaṇadvāreṇa nāyakaṃ sādhayet tāṃ copahanyāt sāpi svayaṃdūtī /
Kāvyādarśa
KāvĀ, 1, 9.1 ataḥ prajānāṃ vyutpattim abhisaṃdhāya sūrayaḥ /
Liṅgapurāṇa
LiPur, 2, 5, 28.3 nāhaṃ tvam abhisaṃdhāya tapa āsthitavāniha //
Matsyapurāṇa
MPur, 47, 219.1 yasmātpravṛttayaścāsya saṃkāśād abhisaṃdhitāḥ /
MPur, 151, 11.1 tato'bhisaṃdhya daityāṃstānākarṇākṛṣṭakārmukaḥ /
MPur, 151, 24.2 raudrāstramabhisaṃdhāya tasminbāṇaṃ mumoca ha //
MPur, 151, 34.2 cikṣepa senāpataye'bhisaṃdhya kaṇṭhasthalaṃ vajrakaṭhoramugram //
MPur, 153, 145.1 ākāśe mumucuḥ sarve dānavānabhisaṃdhya te /
MPur, 153, 150.1 sa mantramuccārya yatāntarāśayo vadhāya daityasya dhiyābhisaṃdhya tu /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
Suśrutasaṃhitā
Su, Cik., 32, 5.3 pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisaṃdhāya tasmiñchidre hastiśuṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
Viṣṇupurāṇa
ViPur, 2, 14, 14.2 śreyaḥ pradhānaṃ ca phale tadevānabhisaṃhite //
Bhāgavatapurāṇa
BhāgPur, 3, 29, 8.1 abhisaṃdhāya yo hiṃsāṃ dambhaṃ mātsaryam eva vā /
BhāgPur, 3, 29, 9.1 viṣayān abhisaṃdhāya yaśa aiśvaryam eva vā /
BhāgPur, 4, 19, 27.1 tamṛtvijaḥ śakravadhābhisaṃdhitaṃ vicakṣya duṣprekṣyamasahyaraṃhasam /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 188.2 buddhyā samyak cābhisaṃdhāya dhīmān vaidyaḥ kuryānmāṃsavargaprayogam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Tantrāloka
TĀ, 4, 81.1 tāvacca chedanaṃ hyekaṃ tathaivādyābhisaṃdhitaḥ /