Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 39.1 tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ /
Rām, Bā, 24, 12.1 saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā /
Rām, Bā, 25, 8.1 taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā /
Rām, Bā, 25, 13.1 evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā /
Rām, Bā, 59, 21.1 nakṣatramālām aparām asṛjat krodhamūrchitaḥ /
Rām, Ay, 12, 12.2 uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā //
Rām, Ay, 16, 43.2 mūrchito nyapatat tasmin paryaṅke hemabhūṣite //
Rām, Ay, 31, 14.2 tam asamprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ //
Rām, Ay, 31, 16.2 hā hā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ //
Rām, Ay, 51, 22.2 mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ //
Rām, Ay, 51, 23.1 tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau /
Rām, Ay, 53, 25.2 itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ //
Rām, Ay, 71, 4.2 vilalāpa mahābāhur bharataḥ śokamūrchitaḥ //
Rām, Ay, 91, 1.1 susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam /
Rām, Ay, 106, 20.1 kiṃ nu khalv adya gambhīro mūrchito na niśamyate /
Rām, Ay, 106, 21.1 vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ /
Rām, Ār, 17, 26.1 tataḥ sabhāryaṃ bhayamohamūrchitā salakṣmaṇaṃ rāghavam āgataṃ vanam /
Rām, Ār, 19, 23.1 tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā /
Rām, Ār, 28, 15.2 pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ //
Rām, Ār, 30, 22.1 tam abravīd dīptaviśālalocanaṃ pradarśayitvā bhayamohamūrchitā /
Rām, Ār, 32, 4.1 ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā /
Rām, Ār, 49, 32.2 talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ //
Rām, Ki, 12, 18.2 jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau //
Rām, Ki, 20, 15.2 vatsyate kām avasthāṃ me pitṛvye krodhamūrchite //
Rām, Ki, 38, 9.1 diśaḥ paryākulāś cāsan rajasā tena mūrchitāḥ /
Rām, Su, 21, 3.1 tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 22, 8.1 sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 25, 1.1 ityuktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 25, 7.1 evam uktāstrijaṭayā rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 50, 1.2 ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ //
Rām, Yu, 17, 5.1 tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 33, 31.1 sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ /
Rām, Yu, 34, 6.1 tasmiṃstamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ /
Rām, Yu, 34, 8.2 cakarṣuśca dadaṃśuśca daśanaiḥ krodhamūrchitāḥ //
Rām, Yu, 34, 29.2 brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ /
Rām, Yu, 44, 2.1 krodhamūrchitarūpastu dhunvan paramakārmukam /
Rām, Yu, 44, 19.2 vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ //
Rām, Yu, 55, 30.2 cacāra harisainyeṣu kālāgnir iva mūrchitaḥ //
Rām, Yu, 55, 83.1 sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ /
Rām, Yu, 63, 12.2 marmaṇyabhihatastena papāta bhuvi mūrchitaḥ //
Rām, Yu, 68, 14.1 tad vānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ /
Rām, Yu, 70, 10.1 tasya tadvacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ /
Rām, Yu, 75, 1.1 vibhīṣaṇavacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ /
Rām, Yu, 80, 17.1 ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam /
Rām, Yu, 80, 37.2 abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ //
Rām, Yu, 83, 3.2 rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ //
Rām, Yu, 83, 9.1 athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 85, 12.1 tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ /
Rām, Yu, 86, 12.2 jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ //
Rām, Yu, 87, 38.1 nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ /
Rām, Utt, 19, 13.2 āsasāda narendrāstaṃ rāvaṇaṃ krodhamūrchitaḥ //
Rām, Utt, 29, 22.1 tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ /
Rām, Utt, 61, 8.1 evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ /
Rām, Utt, 84, 12.2 mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau //