Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 121.2 ārtāṃ pṛthāṃ sāntvitāṃ keśavena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 6, 5.3 sāntvayāmāsa bhagavān vadhūṃ brahmā pitāmahaḥ //
MBh, 1, 73, 16.2 sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā //
MBh, 1, 73, 36.14 vacanair madhuraiḥ ślakṣṇaiḥ sāntvayāmāsa tāṃ pitā //
MBh, 1, 78, 24.1 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ /
MBh, 1, 92, 30.1 tām uvāca tato rājā sāntvayañ ślakṣṇayā girā /
MBh, 1, 119, 38.72 sāntvayāmāsur avyagrā vacanaṃ cedam abruvan /
MBh, 1, 150, 27.5 kuntī praviśya tān sarvān sāntvayāmāsa bhārata //
MBh, 1, 152, 2.2 sāntvayāmāsa balavān samaye ca nyaveśayat //
MBh, 1, 166, 6.2 tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā /
MBh, 1, 166, 22.2 āssva brahmaṃstvam atraiva muhūrtam iti sāntvayan //
MBh, 1, 176, 3.1 tasmai yathāvat satkāraṃ kṛtvā tena ca sāntvitāḥ /
MBh, 1, 196, 6.2 punaḥ punaśca kaunteyān mādrīputrau ca sāntvayan //
MBh, 1, 213, 16.2 sāntvayāmāsa bhūyaśca kṣamayāmāsa cāsakṛt //
MBh, 1, 213, 21.11 sāntvayitvābhyanujñāto bhadrayā saha saṃgataḥ /
MBh, 2, 2, 8.2 draupadīṃ sāntvayitvā ca āmantrya ca janārdanaḥ //
MBh, 2, 5, 73.1 kaccit striyaḥ sāntvayasi kaccit tāśca surakṣitāḥ /
MBh, 2, 26, 3.2 pāñcālān vividhopāyaiḥ sāntvayāmāsa pāṇḍavaḥ //
MBh, 2, 27, 16.1 jārāsaṃdhiṃ sāntvayitvā kare ca viniveśya ha /
MBh, 2, 57, 12.2 sa yatrecchasi vidura tatra gaccha susāntvitāpi hyasatī strī jahāti //
MBh, 2, 64, 13.1 sāntvyamāno vījyamānaḥ pārthenākliṣṭakarmaṇā /
MBh, 3, 6, 4.2 anvāsyamānā munibhiḥ sāntvyamānāś ca bhārata //
MBh, 3, 33, 59.1 sa māṃ rājan karmavatīm āgatām āha sāntvayan /
MBh, 3, 38, 42.2 sāntvayañślakṣṇayā vācā sarvalokanamaskṛtaḥ //
MBh, 3, 42, 35.2 sāntvayañślakṣṇayā vācā meghadundubhinisvanaḥ //
MBh, 3, 49, 25.2 uvāca sāntvayan rājā mūrdhnyupāghrāya pāṇḍavam //
MBh, 3, 57, 11.1 vārṣṇeyaṃ tu tato bhaimī sāntvayañślakṣṇayā girā /
MBh, 3, 59, 3.3 sāntvayāmāsa kalyāṇīṃ vāsaso 'rdhena saṃvṛtām //
MBh, 3, 60, 33.2 sāntvayāmāsa kāmārtas tad abudhyata bhāminī //
MBh, 3, 63, 13.1 tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt /
MBh, 3, 69, 1.3 sāntvayañślakṣṇayā vācā bāhukaṃ pratyabhāṣata //
MBh, 3, 69, 19.2 sāntvayāmāsa tān aśvāṃs tejobalasamanvitān //
MBh, 3, 70, 16.1 abravīd ṛtuparṇas taṃ sāntvayan kurunandana /
MBh, 3, 77, 24.1 evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ /
MBh, 3, 77, 25.1 sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam /
MBh, 3, 77, 29.3 praviśya sāntvayāmāsa paurāṃśca niṣadhādhipaḥ //
MBh, 3, 127, 11.1 sāntvayitvā tu taṃ putraṃ niṣkramyāntaḥpurān nṛpaḥ /
MBh, 3, 137, 6.2 sāntvayañślakṣṇayā vācā paryapṛcchad yudhiṣṭhira //
MBh, 3, 153, 31.1 sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ /
MBh, 3, 164, 15.1 te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ /
MBh, 3, 186, 129.2 sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ //
MBh, 3, 188, 2.2 sāntvayāmāsa mānārhān manyamāno yathāvidhi //
MBh, 3, 218, 41.2 arcitaś ca stutaś caiva sāntvayāmāsa tā api //
MBh, 3, 237, 10.1 yadā cāsmān na mumucur gandharvāḥ sāntvitā api /
MBh, 3, 239, 1.3 uvāca sāntvayan rājañśakuniḥ saubalas tadā //
MBh, 3, 242, 23.2 sāntvayitvā ca rājendro dattvā ca vividhaṃ vasu /
MBh, 3, 253, 24.1 te sāntvya dhaumyaṃ paridīnasattvāḥ sukhaṃ bhavān etviti rājaputrāḥ /
MBh, 3, 262, 32.2 sāntvayāmāsa vaidehīm iti rākṣasapuṃgavaḥ //
MBh, 3, 264, 53.2 sāntvayāmāsa vaidehīṃ dharmajñā priyavādinī //
MBh, 3, 267, 26.2 neti rāmaśca tān sarvān sāntvayan pratyabhāṣata //
MBh, 3, 294, 8.1 sāntvitaśca yathāśakti pūjitaśca yathāvidhi /
MBh, 4, 14, 6.2 sāntvayethā yathākāmaṃ sāntvyamānā ramed yadi //
MBh, 4, 14, 6.2 sāntvayethā yathākāmaṃ sāntvyamānā ramed yadi //
MBh, 4, 28, 12.1 sāntvayitvā ca mitrāṇi balaṃ cābhāṣyatāṃ sukham /
MBh, 5, 10, 41.1 namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan /
MBh, 5, 36, 17.1 nānarthakaṃ sāntvayati pratijñāya dadāti ca /
MBh, 5, 94, 22.3 punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaśca bhārata /
MBh, 5, 173, 18.2 sāntvayāmāsa kāryaṃ ca pratijajñe dvijaiḥ saha //
MBh, 5, 184, 7.2 utthāpito dhṛtaścaiva mā bhair iti ca sāntvitaḥ //
MBh, 6, 103, 25.2 pratyuvāca tataḥ kṛṣṇaḥ sāntvayāno yudhiṣṭhiram //
MBh, 8, 50, 23.2 yudhiṣṭhiremaṃ bībhatsuṃ tvaṃ sāntvayitum arhasi /
MBh, 8, 63, 82.2 adyābhimanyujananīm anṛṇaḥ sāntvayiṣyasi /
MBh, 8, 63, 83.1 adya bāṣpamukhīṃ kṛṣṇāṃ sāntvayiṣyasi mādhava /
MBh, 8, 64, 20.1 athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan /
MBh, 9, 17, 17.1 duryodhanastu tān vīrān vārayāmāsa sāntvayan /
MBh, 9, 47, 11.2 uvāca niyamajñāṃ tāṃ sāntvayann iva bhārata //
MBh, 10, 11, 3.2 suhṛdo bhṛśasaṃvignāḥ sāntvayāṃcakrire tadā //
MBh, 11, 11, 13.1 dharmarājaṃ pariṣvajya sāntvayitvā ca bhārata /
MBh, 11, 11, 20.2 maivam ityabravīccainaṃ śamayan sāntvayann iva //
MBh, 11, 15, 8.2 gāndhārī vigatakrodhā sāntvayāmāsa mātṛvat //
MBh, 12, 44, 2.2 sāntvayann abravīd dhīmān arjunaṃ yamajau tathā //
MBh, 12, 69, 34.2 dhanino balamukhyāṃśca sāntvayitvā punaḥ punaḥ //
MBh, 12, 71, 10.2 sāntvayenna ca bhogārtham anugṛhṇanna cākṣipet //
MBh, 12, 72, 23.2 sāntvayan parirakṣaṃśca svargam āpsyasi durjayam //
MBh, 12, 89, 9.2 yathāmukhyān sāntvayitvā bhoktavya itaro janaḥ //
MBh, 12, 89, 10.2 bhuñjīta sāntvayitvaiva yathāsukham ayatnataḥ //
MBh, 12, 95, 4.1 yasya yodhāḥ susaṃtuṣṭāḥ sāntvitāḥ sūpadhāsthitāḥ /
MBh, 12, 112, 41.1 mitrabuddhyā ca gomāyuṃ sāntvayitvā praveśya ca /
MBh, 12, 129, 14.1 apakramitum icched vā yathākāmaṃ tu sāntvayet /
MBh, 12, 136, 131.2 sāntvitāste na budhyante rāgalobhavaśaṃ gatāḥ //
MBh, 12, 137, 14.2 apakṛtyāpi satataṃ sāntvayanti nirarthakam //
MBh, 12, 137, 34.2 nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset /
MBh, 12, 137, 69.1 upaguhya hi vairāṇi sāntvayanti narādhipāḥ /
MBh, 12, 138, 16.1 yasya buddhiṃ paribhavet tam atītena sāntvayet /
MBh, 12, 144, 3.1 lālitāhaṃ tvayā nityaṃ bahumānācca sāntvitā /
MBh, 12, 258, 45.1 samayā sāntvito vāgbhiḥ svāgatenābhipūjitaḥ /
MBh, 12, 273, 21.2 svareṇa madhureṇātha sāntvayann iva bhārata //
MBh, 12, 273, 41.2 vācā madhurayā prāha sāntvayann iva bhārata //
MBh, 13, 54, 32.2 niṣīdetyabravīd dhīmān sāntvayan puruṣarṣabha //
MBh, 13, 153, 2.1 sāntvayāmāsa nārīśca hatavīrā hateśvarāḥ /
MBh, 14, 2, 14.2 sāntvayan sumahātejāḥ śubhaṃ vacanam arthavat //
MBh, 14, 15, 11.2 sāntvayañ ślakṣṇayā vācā hetuyuktam idaṃ vacaḥ //
MBh, 14, 54, 24.2 uttaṅkaṃ ślakṣṇayā vācā sāntvayann idam abravīt //
MBh, 14, 58, 19.1 tābhyāṃ ca sampariṣvaktaḥ sāntvitaśca mahābhujaḥ /
MBh, 14, 65, 29.2 bhūmau nipatitāṃ caināṃ sāntvayāmāsa bhārata //
MBh, 14, 85, 20.2 śakuneścāpi tanayaṃ sāntvayann idam abravīt //
MBh, 15, 35, 7.2 bhīmārjunayamāścaiva kaccid ete 'pi sāntvitāḥ //
MBh, 15, 44, 46.1 bhīmaṃ ca balināṃ śreṣṭhaṃ sāntvayāmāsa pārthivaḥ /