Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 36.0 adhyāyamiti adhipūrvādiṅaḥ iṅaśca iti karmaṇi ghañā sādhyam //
ĀVDīp zu Ca, Sū., 1, 1, 44.0 vyākhyāsyāma iti vyāṅpūrvāt khyāteᄆrṭā sādhyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 3.0 sādhayitvā pratipādya //
ĀVDīp zu Ca, Sū., 26, 13, 8.0 īṣat pralambaśirasaṃ saṃveśya cāvṛtekṣaṇam ityādinā vidhinā kurvanti sa upāyaḥ yat sādhayanti śirogauravaśūlādyuparamaṃ tat phalaṃ phalam uddeśyam //
ĀVDīp zu Ca, Sū., 26, 40.2, 11.0 rasabhedaṃ dṛṣṭāntena sādhayannāha evam ityādi //
ĀVDīp zu Ca, Sū., 26, 103.2, 3.0 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam //
ĀVDīp zu Ca, Sū., 28, 7.9, 19.0 cirasthita iti dehe cirakālāvasthānena kṛtamūlatvāt kaṣṭasādhyaḥ //
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
ĀVDīp zu Ca, Nid., 1, 7, 5.0 vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Cik., 22, 17.2, 3.0 kaṣṭeti kaṣṭasādhyā //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 3.0 sādhayed iti nirvāpayet //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 1.0 samprati vṛṣyaprayogasādhyasya putrasyopādeyetāṃ darśayannāha acchāya ityādi //