Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3537
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nidānaṃ vivṛṇoti tatretyādi / (1.1) Par.?
agre uktamiti iha khalu ityādinā pariṇāmaśca ityantena // (1.2) Par.?
kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam // (2) Par.?
tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ // (3) Par.?
tathā ca vacanam / (4.1) Par.?
ūṣmā pittādṛte nāsti jvaro nāstyūṣmaṇā vinā / (4.2) Par.?
tasmāt pittaviruddhāni tyajet pittādhike'dhikam / (4.3) Par.?
iti // (4.4) Par.?
vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate // (5) Par.?
asātmyarūkṣādihetusevādarśanena ca bhāvī vyādhistajjanya unnīyate // (6) Par.?
vyādhiparīkṣāyāṃ ca saṃdehe jāte yasya vyādher hetusevā dṛśyate sa parikalpyate evamādi hetunā vyādhiparīkṣaṇam // (7) Par.?
Duration=0.026597023010254 secs.