Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 2, 203.3 ekādaśyām upoṣyātha snātvā devālayaṃ vrajet //
HBhVil, 2, 219.1 ekaikena naraḥ snātaḥ sarvapāpavarjitaḥ /
HBhVil, 2, 220.1 kiṃ punar navabhiḥ snāto naraḥ pātakavarjitaḥ /
HBhVil, 3, 34.3 gaṅgādisarvatīrtheṣu snāto bhavati putraka //
HBhVil, 3, 195.2 bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
HBhVil, 3, 234.3 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
HBhVil, 3, 235.2 snāyītoddhṛtatoyena athavā bhuvy asambhave //
HBhVil, 3, 236.2 yathāhani tathā prātar nityaṃ snāyād anāturaḥ /
HBhVil, 3, 259.2 mṛttikāṃ ca taṭe nyasya snāyāt svasvavidhānataḥ //
HBhVil, 3, 289.2 sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ /
HBhVil, 3, 297.3 viṣṇupādodakaṃ kṛtvā śaṅkheyaḥ snāti mānavaḥ //
HBhVil, 3, 349.2 evaṃ snātvā tataḥ paścād ācamya suvidhānataḥ /
HBhVil, 3, 353.2 śataśo 'pi tathā snātā na śuddhā bhāvadūṣitāḥ //
HBhVil, 4, 1.1 snātvā śrīkṛṣṇacaitanyanāmatīrthottame sakṛt /
HBhVil, 4, 99.2 asnātvā tulasīṃ chittvā devārthaṃ pitṛkarmaṇi /
HBhVil, 4, 116.1 snāyād uṣṇodakenāpi śakto 'py āmalakais tathā /
HBhVil, 4, 119.2 snātasya vahnitaptena tathaivātapavāriṇā /
HBhVil, 4, 121.3 aspṛśyasparśane caiva na snāyād uṣṇavāriṇā //
HBhVil, 4, 122.2 paurṇamāsyāṃ tathā darśe yaḥ snāyād uṣṇavāriṇā /
HBhVil, 4, 124.2 na cāpy āmalakaṃ snāyān na kuryāt kalahaṃ naraḥ //
HBhVil, 4, 126.3 yaḥ snāyāt tasya hīyante tejaś cāyurdhanaṃ sutāḥ //
HBhVil, 4, 130.2 daśamyāṃ tailam apṛṣṭvā yaḥ snāyād avicakṣaṇaḥ /
HBhVil, 4, 136.1 athāṅgamalam uttārya snātvā vidhivad ācaret /
HBhVil, 4, 140.1 tanmūlamṛttikābhyaṅgaṃ kṛtvā snāti dine dine /