Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 30, 10.1 snātānuliptaṃ yaṃ cāpi bhajante nīlamakṣikāḥ /
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Śār., 2, 25.4 tataḥ śuddhasnātāṃ caturthe 'hanyahatavāsaḥsamalaṃkṛtāṃ kṛtamaṅgalasvastivācanāṃ bhartāraṃ darśayet /
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Cik., 9, 66.2 srutadoṣaṃ samutthāpya snātaṃ khadiravāriṇā //
Su, Cik., 24, 20.1 bhuktavāñchirasā snātaḥ śrāntaśchardanavāhanaiḥ /
Su, Cik., 24, 23.2 pathyaṃ suptotthite bhukte snāte vānte ca mānave //
Su, Cik., 28, 12.1 prāśnīyāt payasā sārdhaṃ snātvā hutvā samāhitaḥ /
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 32, 28.2 samyaksvinnaṃ vimṛditaṃ snātamuṣṇāmbubhiḥ śanaiḥ //
Su, Cik., 38, 11.2 sunirūḍhaṃ tato jantuṃ snātavantaṃ tu bhojayet //
Su, Ka., 1, 15.2 snātā dṛḍhaṃ saṃyaminaḥ kṛtoṣṇīṣāḥ susaṃyatāḥ //
Su, Ka., 6, 27.1 snātānuliptastu nṛpo bhavet sarvajanapriyaḥ /
Su, Ka., 7, 56.2 tataḥ śāntavikārastu snātvā caivāpare 'hani //
Su, Ka., 7, 62.2 dadyāt saṃśodhanaṃ tīkṣṇamevaṃ snātasya dehinaḥ //
Su, Utt., 18, 71.2 śiraḥsnāte 'tiśīte ca ravāvanudite 'pi ca //
Su, Utt., 54, 23.1 pratyāgate nirūhe tu naraṃ snātaṃ sukhāmbunā /