Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Narmamālā
Rasahṛdayatantra
Rasaratnākara
Rasārṇava
Skandapurāṇa
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 185, 8.0 tā asya tisraḥ kakubho 'lambanta //
JB, 1, 185, 11.0 tā u eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam anv alambanta //
Pañcaviṃśabrāhmaṇa
PB, 14, 9, 20.0 ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
Vasiṣṭhadharmasūtra
VasDhS, 16, 32.1 brūhi sākṣin yathātattvaṃ lambante pitaras tava /
Ṛgveda
ṚV, 10, 86, 16.1 na seśe yasya rambate 'ntarā sakthyā kapṛt /
ṚV, 10, 86, 17.2 sed īśe yasya rambate 'ntarā sakthyā kapṛd viśvasmād indra uttaraḥ //
Buddhacarita
BCar, 4, 35.1 cūtaśākhāṃ kusumitāṃ pragṛhyānyā lalambire /
BCar, 6, 50.2 lambate yadi tu sneho gatvāpi punarāvraja //
Carakasaṃhitā
Ca, Cik., 23, 135.1 gūḍhasampāditaṃ vṛttaṃ pīḍitaṃ lambitārpitam /
Mahābhārata
MBh, 1, 13, 11.2 lambamānān mahāgarte pādair ūrdhvair adhomukhān //
MBh, 1, 13, 16.2 tena lambāmahe garte saṃtānaprakṣayād iha //
MBh, 1, 26, 2.2 athātra lambato 'paśyad vālakhilyān adhomukhān /
MBh, 1, 26, 2.3 ṛṣayo hyatra lambante na hanyām iti tān ṛṣīn /
MBh, 1, 26, 2.4 taporatāṃllambamānān brahmarṣīn abhivīkṣya saḥ /
MBh, 1, 26, 2.5 vaikhānasāṃśca śākhāyāṃ lambamānān adhomukhān /
MBh, 1, 41, 3.2 sa dadarśa pitṝn garte lambamānān adhomukhān //
MBh, 1, 41, 14.1 lambatām iha nastāta na jñānaṃ pratibhāti vai /
MBh, 1, 41, 20.1 tasmāllambāmahe garte naṣṭasaṃjñā hyanāthavat /
MBh, 1, 41, 24.2 tatra lambāmahe sarve so 'pyekastapa āsthitaḥ //
MBh, 1, 42, 5.1 evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ /
MBh, 1, 74, 2.2 sa yantetyucyate sadbhir na yo raśmiṣu lambate //
MBh, 2, 59, 2.3 prapāte tvaṃ lambamāno na vetsi vyāghrānmṛgaḥ kopayase 'tibālyāt //
MBh, 3, 94, 11.2 pitṝn dadarśa garte vai lambamānān adhomukhān //
MBh, 3, 94, 12.1 so 'pṛcchallambamānāṃs tān bhavanta iha kiṃparāḥ /
MBh, 3, 94, 13.2 gartam etam anuprāptā lambāmaḥ prasavārthinaḥ //
MBh, 3, 154, 35.1 baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ /
MBh, 5, 6, 12.1 bhidyamāneṣu ca sveṣu lambamāne ca vai tvayi /
MBh, 5, 141, 23.1 kṛṣṇagrīvāśca śakunā lambamānā bhayānakāḥ /
MBh, 6, 115, 32.1 abhinandya sa tān evaṃ śirasā lambatābravīt /
MBh, 6, 115, 32.2 śiro me lambate 'tyartham upadhānaṃ pradīyatām //
MBh, 6, 115, 36.1 dhanaṃjaya mahābāho śiraso me 'sya lambataḥ /
MBh, 6, 115, 39.1 tam abravīcchāṃtanavaḥ śiro me tāta lambate /
MBh, 7, 116, 31.1 jayadrathaśca hantavyo lambate ca divākaraḥ /
MBh, 7, 120, 21.1 yudhyante bahavaḥ śūrā lambate ca divākaraḥ /
MBh, 8, 2, 5.1 tāni baddhāny aniṣṭāni lambamānāni bhārata /
MBh, 9, 35, 31.2 dadarśa vīrudhaṃ tatra lambamānāṃ yadṛcchayā //
MBh, 11, 5, 12.2 sa tathā lambate tatra ūrdhvapādo hyadhaḥśirāḥ //
MBh, 11, 5, 17.2 tāṃ lambamānaḥ sa pumān dhārāṃ pibati sarvadā /
MBh, 11, 6, 8.2 pratāne lambate sā tu jīvitāśā śarīriṇām //
MBh, 12, 100, 17.1 śūrabāhuṣu loko 'yaṃ lambate putravat sadā /
MBh, 12, 171, 12.1 maṇī voṣṭrasya lambete priyau vatsatarau mama /
MBh, 13, 7, 11.1 avākśirāstu yo lambed udavāsaṃ ca yo vaset /
MBh, 13, 27, 40.1 lambetāvākśirā yastu yugānām ayutaṃ pumān /
Rāmāyaṇa
Rām, Bā, 30, 18.1 te gatvā dūram adhvānaṃ lambamāne divākare /
Rām, Bā, 64, 27.2 karmakālo muniśreṣṭha lambate ravimaṇḍalam //
Rām, Ay, 35, 18.1 pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ /
Rām, Ay, 48, 8.1 dhanvinau tau sukhaṃ gatvā lambamāne divākare /
Rām, Ay, 50, 8.1 paśya droṇapramāṇāni lambamānāni lakṣmaṇa /
Rām, Ār, 10, 5.1 te gatvā dūram adhvānaṃ lambamāne divākare /
Rām, Ki, 39, 36.2 śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ //
Rām, Ki, 39, 37.2 abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ //
Rām, Su, 22, 23.1 anyā tu vikaṭā nāma lambamānapayodharā /
Rām, Yu, 4, 59.1 droṇamātrapramāṇāni lambamānāni vānarāḥ /
Rām, Utt, 34, 16.2 lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam //
Rām, Utt, 34, 41.1 anyonyaṃ lambitakarau tatastau harirākṣasau /
Rām, Utt, 66, 13.2 dadarśa rāghavaḥ śrīmāṃllambamānam adhomukham //
Saundarānanda
SaundĀ, 4, 43.2 śrutvā tato nūpuranisvanaṃ sa punarlalambe hṛdaye gṛhītaḥ //
SaundĀ, 6, 2.2 dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena //
SaundĀ, 10, 11.1 calatkadambe himavannitambe tarau pralambe camaro lalambe /
Amarakośa
AKośa, 2, 458.2 prācīnāvītamanyasminnivītaṃ kaṇṭhalambitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 53.3 vardhamānaḥ sa kālena muṣkavallambate 'tiruk //
AHS, Utt., 26, 16.1 asādhyaṃ sphuṭitaṃ netram adīrṇaṃ lambate tu yat /
Divyāvadāna
Divyāv, 12, 396.1 yasyāyamīdṛśo dharmaḥ purastāllambate daśā /
Kirātārjunīya
Kir, 9, 1.2 tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.13 maṇīvoṣṭrasya lambete priyau vatsatarau mama /
Liṅgapurāṇa
LiPur, 1, 72, 93.1 sadukūlā śive raktā lambitā bhāti mālikā /
LiPur, 1, 77, 84.2 muktādāmair vitānānte lambitastu sitairdhvajaiḥ //
Matsyapurāṇa
MPur, 28, 2.2 sa yantetyucyate sadbhirna yo raśmiṣu lambate //
MPur, 130, 20.2 muktākalāpairlambadbhir hasantīva śaśiśriyam //
MPur, 150, 35.1 apare bahuśastasya lalamburbāhumaṇḍale /
MPur, 154, 393.1 tvarābaddhārdhacūḍāste lambamānājināmbarāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 45.2 prasthānaṃ te kathamapi sakhe lambamānasya bhāvi jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ //
Suśrutasaṃhitā
Su, Nid., 11, 29.1 nibaddhaḥ śvayathuryasya muṣkavallambate gale /
Su, Nid., 13, 49.2 maṇeradhastāt kośaśca granthirūpeṇa lambate //
Su, Cik., 2, 42.1 bhinnaṃ netramakarmaṇyamabhinnaṃ lambate tu yat /
Su, Utt., 15, 10.2 arma yajjālavadvyāpi tadapyunmārjya lambitam //
Sūryasiddhānta
SūrSiddh, 1, 25.2 jīyamānās tu lambante tulyam eva svamārgagāḥ //
Viṣṇusmṛti
ViSmṛ, 43, 42.1 kvacid bhūtena tāḍyante lambamānās tathā kvacit /
Bhāratamañjarī
BhāMañj, 1, 92.2 dadarśa vīraṇastambalambamānānpitāmahān //
BhāMañj, 1, 132.1 lambamānaistapaḥkṣāmairvālakhilyairadhomukhaiḥ /
BhāMañj, 1, 194.2 tiṣṭhetyastīkavacanāllambamāne kṣaṇaṃ sthite //
BhāMañj, 5, 171.2 tamo hi maraṇādūrdhvaṃ lambamānam anaiśikam //
BhāMañj, 6, 486.2 dhāraṇaṃ lambamānasya śiraso me vidhīyatām //
BhāMañj, 7, 417.2 lambamāne ravau bhīmaṃ samabhyetyābhyabhāṣata //
BhāMañj, 13, 526.2 lalambe kṛtakaṃ dhāmni prāptajño mṛtavatsvayam //
BhāMañj, 13, 541.1 svārthamuddiśya lambante ye kṣaṇaṃ prītitantubhiḥ /
BhāMañj, 13, 599.2 sa saktikāṃ snāyutantrīṃ lambamānāṃ vicintya saḥ //
BhāMañj, 13, 602.1 eṣa śastreṇa sahasā hanyate yo 'tra lambate /
BhāMañj, 13, 733.1 yugotkṣepāllambyamānau tau tena balaśālinā /
Garuḍapurāṇa
GarPur, 1, 65, 38.1 ā jānulambitau bāhū vṛttau pīnau nṛpeśvare /
Gītagovinda
GītGov, 12, 22.2 tvadadharacumbanalambitakajjalam ujjvalaya priya locane //
Narmamālā
KṣNarm, 1, 63.1 lambamānena mahatāmedhyakroḍānukāriṇā /
Rasahṛdayatantra
RHT, 18, 69.2 lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati //
Rasaratnākara
RRĀ, V.kh., 19, 64.0 nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat //
Rasārṇava
RArṇ, 4, 7.2 mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam /
Skandapurāṇa
SkPur, 11, 9.1 gartāyāṃ vīraṇastambe lambamānāṃs tadā munīn /
SkPur, 11, 10.1 ke yūyaṃ vīraṇastambe lambamānā hy adhomukhāḥ /
SkPur, 11, 12.2 tvaṃ cāpi vīraṇastambastvayi lambāmahe vayam //
SkPur, 20, 6.1 apaśyallambamānāṃstu gartāyāṃ sa pitṝn dvijaḥ /
Ānandakanda
ĀK, 1, 15, 535.1 lambate pādapāgreṣu viśeṣaṃ lakṣaṇaṃ smṛtam /
ĀK, 1, 19, 92.1 lambamānasugandhasraṅmakarandābhiṣecite /
ĀK, 1, 19, 129.1 sugandhipuṣpamālābhirlambamāne suśītale /
ĀK, 1, 26, 100.2 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //
ĀK, 2, 9, 23.1 kṛṣṇe pakṣe pragalati dalaṃ pratyahaṃ caikamekaṃ śukle pakṣe prabhavati punar lambamānā latā syāt /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 10.2 mukhe tiryak kṛte daṇḍe yaddravyaṃ sūtralambitam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 24.3 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 5.2 tacchākhālambamānāṃś ca ūrdhvapādān atikṛśān //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 75.1, 2.0 dolāpātre yāmaṃ pacet haṇḍikāyāṃ kāṣṭhaṃ dattvā kāṣṭhe lambamānāṃ poṭṭalikāṃ sthāpayet //
Kokilasaṃdeśa
KokSam, 1, 91.1 tvayyākāśe subhaga taṭinīṃ lambamāne salīlaṃ bimbaṃ dṛṣṭvā payasi maṇibhaṅgāmale kampamānam /
Mugdhāvabodhinī
MuA zu RHT, 18, 69.2, 2.0 atha tāmraṃ tulyāṃśaṃ lambitaṃ vistīrṇaṃ yathā syāt tathā nirdhmātaṃ sat tārachaviṃ vahati rūpyadyutiṃ prāpnotītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 22.2 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 10.2 sragdāmalambamānaiśca bahudīpasamujjvalaiḥ //