Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 20, 1.0 srakve drapsasya dhamataḥ sam asvarann iti nava pāvamānyo nava vai prāṇāḥ prāṇān evāsmiṃs tad dadhāti //
Atharvaveda (Śaunaka)
AVŚ, 5, 6, 3.1 sahasradhāra eva te sam asvaran divo nāke madhujihvā asaścataḥ /
Chāndogyopaniṣad
ChU, 1, 5, 1.3 om iti hy eṣa svarann eti //
ChU, 1, 5, 3.3 om iti hy eṣa svarann eti //
Gopathabrāhmaṇa
GB, 1, 5, 14, 3.0 eṣa ha vai sūryo bhūtvāmuṣmiṃlloke svarati //
GB, 1, 5, 14, 4.0 tad yat svarati tasmāt svaraḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 21, 10.3 abhi mā svarateti /
Jaiminīyabrāhmaṇa
JB, 1, 190, 11.0 adhyardheḍaṃ svarati //
JB, 1, 305, 6.0 tābhyāṃ viṣvañci svarati //
JB, 1, 306, 27.0 tābhyāṃ viṣvañci svarati //
Kauśikasūtra
KauśS, 13, 8, 2.1 rāhū rājānaṃ tsarati svarantam ainam iha hanti pūrvaḥ /
Pañcaviṃśabrāhmaṇa
PB, 13, 12, 13.0 kᄆpta upariṣṭād ṛk sāma ca vimucyete abhy u svareṇa saptamam ahaḥ svarati santatyai //
Ṛgveda
ṚV, 1, 10, 4.1 ehi stomāṁ abhi svarābhi gṛṇīhy ā ruva /
ṚV, 1, 151, 5.2 svaranti tā uparatāti sūryam ā nimruca uṣasas takvavīr iva //
ṚV, 2, 11, 7.1 harī nu ta indra vājayantā ghṛtaścutaṃ svāram asvārṣṭām /
ṚV, 5, 54, 2.2 saṃ vidyutā dadhati vāśati tritaḥ svaranty āpo 'vanā parijrayaḥ //
ṚV, 5, 54, 8.2 pinvanty utsaṃ yad ināso asvaran vy undanti pṛthivīm madhvo andhasā //
ṚV, 5, 54, 12.2 sam acyanta vṛjanātitviṣanta yat svaranti ghoṣaṃ vitatam ṛtāyavaḥ //
ṚV, 8, 3, 7.2 samīcīnāsa ṛbhavaḥ sam asvaran rudrā gṛṇanta pūrvyam //
ṚV, 8, 3, 16.2 indraṃ stomebhir mahayanta āyavaḥ priyamedhāso asvaran //
ṚV, 8, 12, 32.1 yad asya dhāmani priye samīcīnāso asvaran /
ṚV, 8, 13, 27.2 harī indra pratadvasū abhi svara //
ṚV, 8, 13, 28.1 abhi svarantu ye tava rudrāsaḥ sakṣata śriyam /
ṚV, 8, 33, 2.1 svaranti tvā sute naro vaso nireka ukthinaḥ /
ṚV, 8, 69, 9.1 ava svarāti gargaro godhā pari saniṣvaṇat /
ṚV, 8, 97, 11.1 sam īṃ rebhāso asvarann indraṃ somasya pītaye /
ṚV, 9, 45, 5.1 sam ī sakhāyo asvaran vane krīᄆantam atyavim /
ṚV, 9, 63, 21.2 matī viprāḥ sam asvaran //
ṚV, 9, 66, 8.1 sam u tvā dhībhir asvaran hinvatīḥ sapta jāmayaḥ /
ṚV, 9, 67, 9.2 abhi girā sam asvaran //
ṚV, 9, 73, 1.1 srakve drapsasya dhamataḥ sam asvarann ṛtasya yonā sam aranta nābhayaḥ /
ṚV, 9, 73, 4.1 sahasradhāre 'va te sam asvaran divo nāke madhujihvā asaścataḥ /
ṚV, 9, 85, 3.2 abhi svaranti bahavo manīṣiṇo rājānam asya bhuvanasya niṃsate //
ṚV, 9, 97, 3.2 abhi svara dhanvā pūyamāno yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 9, 101, 11.2 iṣam asmabhyam abhitaḥ sam asvaran vasuvidaḥ //
ṚV, 9, 106, 11.2 abhi tripṛṣṭham matayaḥ sam asvaran //
ṚV, 9, 110, 8.2 indram abhi jāyamānaṃ sam asvaran //
ṚV, 10, 148, 5.2 ā yas te yoniṃ ghṛtavantam asvār ūrmir na nimnair dravayanta vakvāḥ //