Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 30.2 sudhautaḥ prasrutaḥ svinno 'tyaktoṣmā caudano laghuḥ //
AHS, Sū., 6, 96.1 svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ nātidoṣalam /
AHS, Sū., 8, 16.2 nāmyamānāni cāṅgāni bhṛśaṃ svinnāni veṣṭayet //
AHS, Sū., 17, 15.1 śītaśūlakṣaye svinno jāte 'ṅgānāṃ ca mārdave /
AHS, Sū., 18, 12.1 atha sādhāraṇe kāle snigdhasvinnaṃ yathāvidhi /
AHS, Sū., 20, 17.1 snigdhasvinnottamāṅgasya prākkṛtāvaśyakasya ca /
AHS, Sū., 22, 10.2 nivāte sātape svinnamṛditaskandhakandharaḥ //
AHS, Sū., 22, 27.2 śuddhāktasvinnadehasya dinānte gavyamāhiṣam //
AHS, Sū., 27, 19.2 agnitāpātapasvinno jānūccāsanasaṃsthitaḥ //
AHS, Śār., 4, 66.1 svinnasrastaślathatanuṃ haratyenaṃ tato 'ntakaḥ /
AHS, Śār., 5, 61.2 grīvālalāṭahṛdayaṃ yasya svidyati śītalam //
AHS, Śār., 5, 69.1 vaktram āpūryate 'śrūṇāṃ svidyataścaraṇau bhṛśam /
AHS, Nidānasthāna, 2, 77.1 tato naraḥ śvasan svidyan kūjan vamati ceṣṭate /
AHS, Nidānasthāna, 4, 9.1 ucchritākṣo lalāṭena svidyatā bhṛśam artimān /
AHS, Cikitsitasthāna, 3, 114.1 vītatvagasthikūṣmāṇḍatulāṃ svinnāṃ punaḥ pacet /
AHS, Cikitsitasthāna, 3, 168.1 svinnā mṛditvā tās tasmin purāṇāt ṣaṭpalaṃ guḍāt /
AHS, Cikitsitasthāna, 4, 3.2 svinnaṃ ca bhojayed annaṃ snigdham ānūpajai rasaiḥ //
AHS, Cikitsitasthāna, 4, 14.2 avaśyaṃ svedanīyānām asvedyānām api kṣaṇam //
AHS, Cikitsitasthāna, 4, 17.2 anutkliṣṭakaphāsvinnadurbalānāṃ hi śodhanāt //
AHS, Cikitsitasthāna, 5, 1.3 balino bahudoṣasya snigdhasvinnasya śodhanam /
AHS, Cikitsitasthāna, 6, 49.2 kaphodbhave vamet svinnaḥ picumandavacāmbhasā //
AHS, Cikitsitasthāna, 9, 18.2 svinnāni guḍatailena bhakṣayed badarāṇi vā //
AHS, Cikitsitasthāna, 9, 79.2 mṛlliptād agninā svinnād rasaṃ niṣpīḍitaṃ himam //
AHS, Cikitsitasthāna, 10, 23.2 dvyahaṃ tryahaṃ vā saṃsnehya svinnābhyaktaṃ nirūhayet //
AHS, Cikitsitasthāna, 11, 46.1 abhyaktasvinnavapuṣam abhuktaṃ kṛtamaṅgalam /
AHS, Cikitsitasthāna, 13, 35.2 medojaṃ mūtrapiṣṭena susvinnaṃ surasādinā //
AHS, Cikitsitasthāna, 14, 85.1 snigdhasvinnaśarīrasya gulme śaithilyam āgate /
AHS, Cikitsitasthāna, 14, 120.1 snigdhasvinnaśarīrāyai dadyāt snehavirecanam /
AHS, Cikitsitasthāna, 15, 56.2 sodāvartaṃ punaḥ snigdhasvinnam āsthāpayet tataḥ //
AHS, Cikitsitasthāna, 15, 66.2 svinnaṃ snukkṣīrasiddhena balavantaṃ virecitam //
AHS, Cikitsitasthāna, 15, 83.1 niramlalavaṇasnehaṃ svinnāsvinnam anannabhuk /
AHS, Cikitsitasthāna, 15, 99.1 svinnāya baddhodariṇe mūtratīkṣṇauṣadhānvitam /
AHS, Cikitsitasthāna, 15, 108.1 snigdhasvinnatanor nābheradho baddhakṣatāntrayoḥ /
AHS, Cikitsitasthāna, 15, 113.2 svinnasyoṣṇāmbunākakṣam udare paṭṭaveṣṭite //
AHS, Cikitsitasthāna, 19, 55.2 svinnotsannaṃ kuṣṭhaṃ śastrair likhitaṃ pralepanair limpet //
AHS, Cikitsitasthāna, 20, 19.1 snigdhasvinne guḍakṣīramatsyādyaiḥ kṛmiṇodare /
AHS, Cikitsitasthāna, 21, 4.2 snehāktaṃ svinnam aṅgaṃ tu vakraṃ stabdhaṃ savedanam //
AHS, Cikitsitasthāna, 21, 7.1 svinnasyāśu praśāmyanti mārdavaṃ copajāyate /
AHS, Cikitsitasthāna, 21, 26.1 tatra prāg eva susnigdhasvinnāṅge tīkṣṇanāvanam /
AHS, Cikitsitasthāna, 21, 41.1 hanusraṃse hanū snigdhasvinnau svasthānam ānayet /
AHS, Kalpasiddhisthāna, 2, 12.2 ekīkṛtya ca tat svinnaṃ puṭapākena bhakṣayet //
AHS, Kalpasiddhisthāna, 2, 53.1 tat kṣaudrapippalīliptaṃ svedyaṃ mṛddarbhaveṣṭitam /
AHS, Kalpasiddhisthāna, 3, 5.2 asnigdhasvinnadehasya purāṇaṃ rūkṣam auṣadham //
AHS, Kalpasiddhisthāna, 3, 7.2 snigdhasvinnasya vātyalpaṃ dīptāgner jīrṇam auṣadham //
AHS, Kalpasiddhisthāna, 3, 9.1 taṃ tailalavaṇābhyaktaṃ svinnaṃ prastarasaṃkaraiḥ /
AHS, Kalpasiddhisthāna, 5, 1.3 asnigdhasvinnadehasya gurukoṣṭhasya yojitaḥ /
AHS, Kalpasiddhisthāna, 5, 9.1 svabhyaktasvinnagātrasya tatra vartiṃ prayojayet /
AHS, Kalpasiddhisthāna, 5, 18.1 pakvāśayasthite svinne nirūho dāśamūlikaḥ /
AHS, Utt., 6, 19.2 snigdhasvinnasya vastiṃ ca śirasaḥ savirecanam //
AHS, Utt., 9, 12.2 svinnaṃ prakṣālitaṃ śuṣkaṃ cūrṇitaṃ poṭalīkṛtam //
AHS, Utt., 11, 1.3 upanāhaṃ bhiṣak svinnaṃ bhinnaṃ vrīhimukhena ca /
AHS, Utt., 11, 6.2 kṛmigranthiṃ karīṣeṇa svinnaṃ bhittvā vilikhya ca //
AHS, Utt., 11, 14.1 uttānasyetarat svinnaṃ sasindhūtthena cāñjitam /
AHS, Utt., 14, 10.1 yantritasyopaviṣṭasya svinnākṣasya mukhānilaiḥ /
AHS, Utt., 14, 29.1 sirāṃ tathānupaśame snigdhasvinnasya mokṣayet /
AHS, Utt., 16, 6.1 āraṇyāśchagaṇarase paṭāvabaddhāḥ susvinnā nakhavituṣīkṛtāḥ kulatthāḥ /
AHS, Utt., 18, 1.4 vātaghnasādhitaṃ sarpiḥ karṇaṃ svinnaṃ ca pūrayet //
AHS, Utt., 18, 2.2 tailasindhūtthadigdhānāṃ svinnānāṃ puṭapākataḥ //
AHS, Utt., 18, 38.2 svedaṃ ca kuryāt svinnāṃ ca pālīm udvartayet tilaiḥ //
AHS, Utt., 18, 48.2 svinnāṃ gomayajaiḥ piṇḍair bahuśaḥ parilehikām //
AHS, Utt., 22, 9.1 svinnaṃ bhinnaṃ vimedaskaṃ dahen medojam agninā /
AHS, Utt., 22, 11.2 svinnasya śītadantasya pālīṃ vilikhitāṃ dahet //
AHS, Utt., 22, 19.1 jayed visrāvaṇaiḥ svinnam acalaṃ kṛmidantakam /
AHS, Utt., 22, 29.1 dantamāṃsānyupakuśe svinnānyuṣṇāmbudhāraṇaiḥ /
AHS, Utt., 22, 32.2 dantapuppuṭake svinnacchinnabhinnavilekhite //
AHS, Utt., 22, 58.2 athāntarbāhyataḥ svinnāṃ vātarohiṇikāṃ likhet //
AHS, Utt., 22, 65.1 galagaṇḍaḥ pavanajaḥ svinno niḥsrutaśoṇitaḥ /
AHS, Utt., 23, 27.1 sā vātād agnidagdhābhā pittāt svinnasirāvṛtā /
AHS, Utt., 27, 30.1 saṃdhīṃściravimuktāṃstu snigdhasvinnān mṛdūkṛtān /
AHS, Utt., 30, 8.2 ślīpade 'nilaje vidhyet snigdhasvinnopanāhite //
AHS, Utt., 30, 15.2 svinnān lavaṇapoṭalyā kaṭhinān anu mardayet //
AHS, Utt., 34, 24.2 snigdhasvinnāṃ tathā yoniṃ duḥsthitāṃ sthāpayet samām //
AHS, Utt., 35, 38.1 dūṣīviṣārtaṃ susvinnam ūrdhvaṃ cādhaśca śodhitam /
AHS, Utt., 37, 12.1 svidyan mūrchan viśuṣkāsyo vihvalo vedanāturaḥ /
AHS, Utt., 39, 12.1 snigdhasvinno naraḥ pūrvaṃ tena sādhu viricyate /
AHS, Utt., 39, 30.1 svinnāni tāny āmalakāni tṛptyā khāden naraḥ kṣaudraghṛtānvitāni /
AHS, Utt., 39, 87.2 snigdhasvinno hṛtamalaḥ pakṣād uddhṛtya tat tataḥ //