Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 3, 29, 3.2 sa nākam abhyārohati yatra śulko na kriyate abalena balīyase //
AVŚ, 11, 5, 23.1 devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānam /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 12, 11.1 ekādaśyāṃ śrāddhaṃ tṛtīye pakṣe dvitīyaṃ saṃtatam ekaikenaikādaśa māsān nayanti na dvādaśamāsam abhyārohanti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 1.0 atha viṣṇoḥ kramo 'sīti dakṣiṇam akṣapāliṃ kramitvābhyāruhya prauge śūrpaṃ nidadhāti //
BaudhŚS, 18, 13, 9.0 sā haitad eva rāṣṭram abhyāruroha //
Gopathabrāhmaṇa
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 28, 4.2 sa etam eva lokam punaḥ prajānann abhyārohann eti //
Jaiminīyabrāhmaṇa
JB, 1, 100, 14.0 imam eva lokaṃ prathamenodāsenābhyārohaty antarikṣaṃ dvitīyenāmuṃ tṛtīyena //
JB, 1, 145, 13.0 bṛhadrathantarayor ha vā eṣa vivāham abhyārohati //
JB, 1, 264, 13.0 anusavanaṃ vā etā vigāyann abhyārohati //
JB, 1, 303, 13.0 athaitāṃ svareṇa gāyatrīm abhyārohati //
JB, 1, 303, 15.0 prāṇenaivaitat prāṇam abhyārohati //
JB, 1, 303, 17.0 sa yat svareṇa gāyatrīm abhyārohati prāṇam eva tat prathamato yajñasya dadhāti //
JB, 1, 303, 21.0 agninaiva tad agnim abhyārohati //
JB, 1, 303, 24.0 sa yat svareṇa gāyatrīm abhyārohaty agnim eva tat pathikṛtaṃ prathamato yajñasya yunakti //
JB, 1, 303, 26.0 sa yathā pathā yann evam eva svasty ariṣṭa udṛcaṃ samaśnute ya evaṃ vidvān svareṇa gāyatrīm abhyārohati //
JB, 1, 304, 1.0 nidhanena dvitīyenābhyārohati //
JB, 1, 304, 5.0 so 'riṣṭaḥ svasty udṛcaṃ samaśnute ya evaṃ vidvān nidhanena dvitīyenābhyārohati //
JB, 1, 304, 8.0 athaitām iḍayā bṛhatīm abhyārohati //
JB, 1, 304, 13.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajraṃ paśuṣu vivartayet //
JB, 1, 304, 14.0 sa yad iḍāyā avakāśaṃ na vindet svareṇābhyārohet //
JB, 1, 305, 1.0 athaitāṃ svareṇa triṣṭubham abhyārohati //
JB, 1, 305, 20.0 athaitāṃ svareṇa kakubham abhyārohati //
JB, 1, 305, 24.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ yathopatāpinaṃ daṇḍena hanyāt tādṛk tat //
JB, 1, 305, 25.0 atha yat svareṇābhyārohati prāṇam evāsyām etad dadhāti //
JB, 1, 305, 27.0 athaitāṃ nidhanenoṣṇiham abhyārohati //
JB, 1, 306, 1.0 athaitāṃ svareṇānuṣṭubham abhyārohati //
JB, 1, 306, 6.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajreṇa daivyaṃ mithunaṃ vīyāt //
JB, 1, 306, 7.0 sa yadi svarasyāvakāśaṃ na vinded vāṅnidhanenābhyārohet //
JB, 1, 306, 22.0 athaitāṃ svareṇa jagatīm abhyārohati //
JB, 1, 337, 21.0 tathā nvā ayaṃ dālbhyaś śyāvāśvam agāsīd yathainaṃ svaḥ pāpmābhyārokṣyatīti //
JB, 2, 297, 10.0 śriyam eva tad varṣma pṛṣṭhāny abhyārohati //
Kāṭhakasaṃhitā
KS, 9, 15, 57.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 8, 36.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
Pañcaviṃśabrāhmaṇa
PB, 2, 3, 7.0 adharottaram apāvagato rudhyateva gacchaty aparuddhaḥ pāpīyān śreyāṃsam abhyārohati janatā janatām abhyety anyonyasya prajā ādadate na yathākṣetraṃ kalpante //
PB, 4, 6, 2.0 devaloko vā eṣa yad viṣuvān devalokam eva tad abhyārohanti //
PB, 4, 6, 3.0 ekaviṃśo bhavaty ekaviṃśo vā asya bhuvanasyāditya ādityalokam eva tad abhyārohanti //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 8, 9, 3.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudyemāṃl lokān abhyārohati //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
Taittirīyasaṃhitā
TS, 1, 5, 9, 36.1 yathā khalu vai śreyān abhyārūḍhaḥ kāmayate tathā karoti //
TS, 6, 2, 3, 21.0 praṇudyaivaibhyo lokebhyo bhrātṛvyāñ jitvā bhrātṛvyalokam abhyārohati //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 5.0 yaṃ kāmayetānyo 'sya lokam abhyārohed iti tasyānyavṛkṣasya svarucaṣāle kuryāt //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 8, 5.0 rohobhyāṃ rohobhyām abhyārūḍham abhi svargaṃ lokaṃ gamayati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //