Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 101, 13.2 nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat /
MBh, 1, 115, 12.2 gurūn abhyupagacchanti yaśaso 'rthāya bhāmini //
MBh, 3, 113, 17.2 ūcus tatas te 'bhyupagamya sarve dhanaṃ tavedaṃ vihitaṃ sutasya //
MBh, 5, 104, 11.2 atha gṛhyānnam atyuṣṇaṃ viśvāmitro 'bhyupāgamat //
MBh, 5, 125, 7.1 priyābhyupagate dyūte pāṇḍavā madhusūdana /
MBh, 6, 115, 59.3 niveśāyābhyupāgacchan sāyāhne rudhirokṣitāḥ //
MBh, 8, 23, 31.1 yo hy abhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam /
MBh, 8, 26, 6.1 śalye 'bhyupagate karṇaḥ sārathiṃ sumano 'bravīt /
MBh, 8, 45, 71.2 mudābhyupagatau kṛṣṇāv aśvināv iva vāsavam //
MBh, 10, 8, 10.2 dhṛṣṭadyumnasya nilayaṃ śanakair abhyupāgamat //
MBh, 12, 251, 24.1 sarvaṃ priyābhyupagataṃ dharmam āhur manīṣiṇaḥ /
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
MBh, 14, 12, 11.3 tasmād abhyupagantavyaṃ yuddhāya bharatarṣabha //
MBh, 15, 11, 14.1 na ca hiṃsyo 'bhyupagataḥ sāmanto vṛddhim icchatā /