Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8590
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
putras tava mahārāja madrarājam idaṃ vacaḥ / (1.2) Par.?
vinayenopasaṃgamya praṇayād vākyam abravīt // (1.3) Par.?
satyavrata mahābhāga dviṣatām aghavardhana / (2.1) Par.?
madreśvara raṇe śūra parasainyabhayaṃkara // (2.2) Par.?
śrutavān asi karṇasya bruvato vadatāṃ vara / (3.1) Par.?
yathā nṛpatisiṃhānāṃ madhye tvāṃ varayaty ayam // (3.2) Par.?
tasmāt pārthavināśārthaṃ hitārthaṃ mama caiva hi / (4.1) Par.?
sārathyaṃ rathināṃ śreṣṭha sumanāḥ kartum arhasi // (4.2) Par.?
asyābhīśugraho loke nānyo 'sti bhavatā samaḥ / (5.1) Par.?
sa pātu sarvataḥ karṇaṃ bhavān brahmeva śaṃkaram // (5.2) Par.?
pārthasya sacivaḥ kṛṣṇo yathābhīśugraho varaḥ / (6.1) Par.?
tathā tvam api rādheyaṃ sarvataḥ paripālaya // (6.2) Par.?
bhīṣmo droṇaḥ kṛpaḥ karṇo bhavān bhojaś ca vīryavān / (7.1) Par.?
śakuniḥ saubalo drauṇir aham eva ca no balam / (7.2) Par.?
eṣām eva kṛto bhāgo navadhā pṛtanāpate // (7.3) Par.?
naiva bhāgo 'tra bhīṣmasya droṇasya ca mahātmanaḥ / (8.1) Par.?
tābhyām atītya tau bhāgau nihatā mama śatravaḥ // (8.2) Par.?
vṛddhau hi tau naravyāghrau chalena nihatau ca tau / (9.1) Par.?
kṛtvā nasukaraṃ karma gatau svargam ito 'nagha // (9.2) Par.?
tathānye puruṣavyāghrāḥ parair vinihatā yudhi / (10.1) Par.?
asmadīyāś ca bahavaḥ svargāyopagatā raṇe / (10.2) Par.?
tyaktvā prāṇān yathāśakti ceṣṭāḥ kṛtvā ca puṣkalāḥ // (10.3) Par.?
karṇo hy eko mahābāhur asmatpriyahite rataḥ / (11.1) Par.?
bhavāṃś ca puruṣavyāghra sarvalokamahārathaḥ / (11.2) Par.?
tasmiñ jayāśā vipulā mama madrajanādhipa // (11.3) Par.?
pārthasya samare kṛṣṇo yathābhīśuvaragrahaḥ / (12.1) Par.?
tena yukto raṇe pārtho rakṣyamāṇaś ca pārthiva / (12.2) Par.?
yāni karmāṇi kurute pratyakṣāṇi tathaiva te // (12.3) Par.?
pūrvaṃ na samare hy evam avadhīd arjuno ripūn / (13.1) Par.?
ahany ahani madreśa drāvayan dṛśyate yudhi // (13.2) Par.?
bhāgo 'vaśiṣṭaḥ karṇasya tava caiva mahādyute / (14.1) Par.?
taṃ bhāgaṃ saha karṇena yugapan nāśayāhave // (14.2) Par.?
sūryāruṇau yathā dṛṣṭvā tamo naśyati māriṣa / (15.1) Par.?
tathā naśyantu kaunteyāḥ sapāñcālāḥ sasṛñjayāḥ // (15.2) Par.?
rathānāṃ pravaraḥ karṇo yantṝṇāṃ pravaro bhavān / (16.1) Par.?
saṃnipātaḥ samo loke bhavator nāsti kaścana // (16.2) Par.?
yathā sarvāsv avasthāsu vārṣṇeyaḥ pāti pāṇḍavam / (17.1) Par.?
tathā bhavān paritrātu karṇaṃ vaikartanaṃ raṇe // (17.2) Par.?
tvayā sārathinā hy eṣa apradhṛṣyo bhaviṣyati / (18.1) Par.?
devatānām api raṇe saśakrāṇāṃ mahīpate / (18.2) Par.?
kiṃ punaḥ pāṇḍaveyānāṃ mātiśaṅkīr vaco mama // (18.3) Par.?
duryodhanavacaḥ śrutvā śalyaḥ krodhasamanvitaḥ / (19.1) Par.?
triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ // (19.2) Par.?
krodharakte mahānetre parivartya mahābhujaḥ / (20.1) Par.?
kulaiśvaryaśrutibalair dṛptaḥ śalyo 'bravīd idam // (20.2) Par.?
avamanyase māṃ gāndhāre dhruvaṃ māṃ pariśaṅkase / (21.1) Par.?
yan māṃ bravīṣi visrabdhaṃ sārathyaṃ kriyatām iti // (21.2) Par.?
asmatto 'bhyadhikaṃ karṇaṃ manyamānaḥ praśaṃsasi / (22.1) Par.?
na cāhaṃ yudhi rādheyaṃ gaṇaye tulyam ātmanā // (22.2) Par.?
ādiśyatām abhyadhiko mamāṃśaḥ pṛthivīpate / (23.1) Par.?
tam ahaṃ samare hatvā gamiṣyāmi yathāgatam // (23.2) Par.?
atha vāpy eka evāhaṃ yotsyāmi kurunandana / (24.1) Par.?
paśya vīryaṃ mamādya tvaṃ saṃgrāme dahato ripūn // (24.2) Par.?
na cābhikāmān kauravya vidhāya hṛdaye pumān / (25.1) Par.?
asmadvidhaḥ pravarteta mā mā tvam atiśaṅkithāḥ // (25.2) Par.?
yudhi cāpy avamāno me na kartavyaḥ kathaṃcana / (26.1) Par.?
paśya hīmau mama bhujau vajrasaṃhananopamau // (26.2) Par.?
dhanuḥ paśya ca me citraṃ śarāṃś cāśīviṣopamān / (27.1) Par.?
rathaṃ paśya ca me kᄆptaṃ sadaśvair vātavegitaiḥ / (27.2) Par.?
gadāṃ ca paśya gāndhāre hemapaṭṭavibhūṣitām // (27.3) Par.?
dārayeyaṃ mahīṃ kruddho vikireyaṃ ca parvatān / (28.1) Par.?
śoṣayeyaṃ samudrāṃś ca tejasā svena pārthiva // (28.2) Par.?
tan mām evaṃvidhaṃ jānan samartham arinigrahe / (29.1) Par.?
kasmād yunakṣi sārathye nyūnasyādhirather nṛpa // (29.2) Par.?
na nāma dhuri rājendra prayoktuṃ tvam ihārhasi / (30.1) Par.?
na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe // (30.2) Par.?
yo hy abhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam / (31.1) Par.?
vaśe pāpīyaso dhatte tat pāpam adharottaram // (31.2) Par.?
brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ / (32.1) Par.?
ūrubhyām asṛjad vaiśyāñ śūdrān padbhyām iti śrutiḥ / (32.2) Par.?
tebhyo varṇaviśeṣāś ca pratilomānulomajāḥ // (32.3) Par.?
athānyonyasya saṃyogāc cāturvarṇyasya bhārata / (33.1) Par.?
goptāraḥ saṃgrahītāro dātāraḥ kṣatriyāḥ smṛtāḥ // (33.2) Par.?
yājanādhyāpanair viprā viśuddhaiś ca pratigrahaiḥ / (34.1) Par.?
lokasyānugrahārthāya sthāpitā brahmaṇā bhuvi // (34.2) Par.?
kṛṣiś ca pāśupālyaṃ ca viśāṃ dānaṃ ca sarvaśaḥ / (35.1) Par.?
brahmakṣatraviśāṃ śūdrā vihitāḥ paricārakāḥ // (35.2) Par.?
brahmakṣatrasya vihitāḥ sūtā vai paricārakāḥ / (36.1) Par.?
na viṭśūdrasya tatraiva śṛṇu vākyaṃ mamānagha // (36.2) Par.?
so 'haṃ mūrdhāvasiktaḥ san rājarṣikulasaṃbhavaḥ / (37.1) Par.?
mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām // (37.2) Par.?
so 'ham etādṛśo bhūtvā nehārikulamardana / (38.1) Par.?
sūtaputrasya saṃgrāme sārathyaṃ kartum utsahe // (38.2) Par.?
avamānam ahaṃ prāpya na yotsyāmi kathaṃcana / (39.1) Par.?
āpṛcchya tvādya gāndhāre gamiṣyāmi yathāgatam // (39.2) Par.?
evam uktvā naravyāghraḥ śalyaḥ samitiśobhanaḥ / (40.1) Par.?
utthāya prayayau tūrṇaṃ rājamadhyād amarṣitaḥ // (40.2) Par.?
praṇayād bahumānāc ca taṃ nigṛhya sutas tava / (41.1) Par.?
abravīn madhuraṃ vākyaṃ sāma sarvārthasādhakam // (41.2) Par.?
yathā śalya tvam ātthedam evam etad asaṃśayam / (42.1) Par.?
abhiprāyas tu me kaścit taṃ nibodha janeśvara // (42.2) Par.?
na karṇo 'bhyadhikas tvattaḥ śaṅke naiva kathaṃcana / (43.1) Par.?
na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet // (43.2) Par.?
ṛtam eva hi pūrvās te vahanti puruṣottamāḥ / (44.1) Par.?
tasmād ārtāyaniḥ prokto bhavān iti matir mama // (44.2) Par.?
śalyabhūtaś ca śatrūṇāṃ yasmāt tvaṃ bhuvi mānada / (45.1) Par.?
tasmācchalyeti te nāma kathyate pṛthivīpate // (45.2) Par.?
yad eva vyāhṛtaṃ pūrvaṃ bhavatā bhūridakṣiṇa / (46.1) Par.?
tad eva kuru dharmajña madarthaṃ yad yad ucyase // (46.2) Par.?
na ca tvatto hi rādheyo na cāham api vīryavān / (47.1) Par.?
vṛṇīmas tvāṃ hayāgryāṇāṃ yantāram iti saṃyuge // (47.2) Par.?
yathā hy abhyadhikaṃ karṇaṃ guṇais tāta dhanaṃjayāt / (48.1) Par.?
vāsudevād api tvāṃ ca loko 'yam iti manyate // (48.2) Par.?
karṇo hy abhyadhikaḥ pārthād astrair eva nararṣabha / (49.1) Par.?
bhavān apy adhikaḥ kṛṣṇād aśvayāne bale tathā // (49.2) Par.?
yathāśvahṛdayaṃ veda vāsudevo mahāmanāḥ / (50.1) Par.?
dviguṇaṃ tvaṃ tathā vettha madrarāja na saṃśayaḥ // (50.2) Par.?
śalya uvāca / (51.1) Par.?
yan mā bravīṣi gāndhāre madhye sainyasya kaurava / (51.2) Par.?
viśiṣṭaṃ devakīputrāt prītimān asmy ahaṃ tvayi // (51.3) Par.?
eṣa sārathyam ātiṣṭhe rādheyasya yaśasvinaḥ / (52.1) Par.?
yudhyataḥ pāṇḍavāgryeṇa yathā tvaṃ vīra manyase // (52.2) Par.?
samayaś ca hi me vīra kaścid vaikartanaṃ prati / (53.1) Par.?
utsṛjeyaṃ yathāśraddham ahaṃ vāco 'sya saṃnidhau // (53.2) Par.?
saṃjaya uvāca / (54.1) Par.?
tatheti rājan putras te saha karṇena bhārata / (54.2) Par.?
abravīn madrarājasya sutaṃ bharatasattama // (54.3) Par.?
Duration=0.18493580818176 secs.