Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 33, 14.2 viriktaṃ pūryamāṇaṃ ca varjayedudarārditam //
Su, Sū., 33, 15.2 śītārdito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ //
Su, Sū., 34, 13.2 upasarpantyamohena viṣaśalyāmayārditāḥ //
Su, Nid., 1, 69.2 ardayitvānilo vaktramarditaṃ janayatyataḥ //
Su, Nid., 1, 74.1 pārṣṇipratyaṅgulīnāṃ tu kaṇḍarā yānilārditā /
Su, Nid., 11, 17.2 muṣṭiprahārādibhir ardite 'ṅge māṃsaṃ praduṣṭaṃ prakaroti śopham //
Su, Cik., 5, 32.1 nidrayā cārditau stabdhau śītalāvapracetanau /
Su, Cik., 17, 13.2 grahārdite śoṣiṇi cāpi bāle ghṛtaṃ hi gauryādikametadiṣṭam //
Su, Cik., 31, 47.1 chardyarditaḥ pipāsārtaḥ śrāntaḥ pānaklamānvitaḥ /
Su, Cik., 33, 30.2 śalyārditāścāpyavirecanīyāḥ snehādibhir ye tvanupaskṛtāśca //
Su, Cik., 37, 49.1 pitte 'dhike kaphe kṣīṇe rūkṣe vātarugardite /
Su, Ka., 2, 27.1 tenārdito bhinnapurīṣavarṇo vigandhavairasyamukhaḥ pipāsī /
Su, Ka., 3, 26.1 te tu vṛttiṃ prakupitā jahati svāṃ viṣārditāḥ /
Su, Ka., 8, 53.2 divā te naiva sidhyanti sūryaraśmibalārditāḥ //
Su, Ka., 8, 109.2 jāyante tāluśoṣaśca dāhaścālaviṣārdite //
Su, Utt., 27, 13.1 yo dveṣṭi stanam atisārakāsahikkāchardībhir jvarasahitābhirardyamānaḥ /
Su, Utt., 27, 18.1 viparītamataḥ sādhyaṃ cikitsedacirārditam /
Su, Utt., 39, 13.1 śeṣāḥ sarve vipadyante tairyagyonā jvarārditāḥ /
Su, Utt., 39, 140.1 dāhacchardiyutaṃ kṣāmaṃ nirannaṃ tṛṣṇayārditam /
Su, Utt., 39, 143.2 kṛśo 'lpadoṣo dīnaśca naro jīrṇajvarārditaḥ //
Su, Utt., 39, 212.2 guḍapragāḍhāṃ triphalāṃ pibedvā viṣamārditaḥ //
Su, Utt., 40, 79.1 sacavyapippalīmūlaṃ dāḍimair vā rugarditaḥ /
Su, Utt., 40, 146.2 śūlārdito vyoṣavidārigandhāsiddhena dugdhena hitāya bhojyaḥ //
Su, Utt., 41, 15.2 jahyācchoṣārditaṃ jantumicchan suvipulaṃ yaśaḥ //
Su, Utt., 41, 30.2 taṃ vāhayanti sa nadīrvijalāśca paśyecchuṣkāṃstarūn pavanadhūmadavārditāṃśca //
Su, Utt., 42, 16.1 vātagulmārditaṃ snigdhaṃ yuktaṃ snehavirecanaiḥ /
Su, Utt., 42, 17.1 pittagulmārditaṃ snigdhaṃ kākolyādighṛtena tu /
Su, Utt., 42, 18.1 śleṣmagulmārditaṃ snigdhaṃ pippalyādighṛtena tu /
Su, Utt., 48, 3.2 punaḥ kāṅkṣati toyaṃ ca taṃ tṛṣṇārditamādiśet //
Su, Utt., 48, 10.2 nidrā gurutvaṃ madhurāsyatā ca tayārditaḥ śuṣyati cātimātram //
Su, Utt., 48, 11.3 etāni rūpāṇi bhavanti tasyāṃ tayārditaḥ kāṅkṣati nāti cāmbhaḥ //
Su, Utt., 48, 13.1 rasakṣayādyā kṣayajā matā sā tayārditaḥ śuṣyati dahyate ca /
Su, Utt., 48, 25.1 drākṣāpragāḍhaṃ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ /
Su, Utt., 49, 6.1 chādayannānanaṃ vegairardayannaṅgabhañjanaiḥ /
Su, Utt., 49, 9.1 pracchardayet phenilamalpamalpaṃ śūlārdito 'bhyarditapārśvapṛṣṭhaḥ /
Su, Utt., 50, 9.2 vāyurannairavastīrṇaḥ kaṭukairardito bhṛśam //
Su, Utt., 51, 35.2 sarpirmadhubhyāṃ te lehyāḥ kāsaśvāsārditair naraiḥ //
Su, Utt., 55, 18.1 tṛṣṇārditaṃ parikliṣṭaṃ kṣīṇaṃ śūlairabhidrutam /
Su, Utt., 56, 11.1 yaḥ śyāvadantauṣṭhanakho 'lpasaṃjñaśchardyardito 'bhyantarayātanetraḥ /