Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 27.1 alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ /
MBh, 1, 16, 1.2 tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam /
MBh, 1, 17, 6.1 tato bhagavatā tasya śiraśchinnam alaṃkṛtam /
MBh, 1, 57, 20.2 alaṃkṛtāyāḥ piṭakair gandhair mālyaiśca bhūṣaṇaiḥ /
MBh, 1, 57, 21.4 alaṃkṛtvā mālyadāmair vastrair nānāvidhaistathā /
MBh, 1, 64, 7.1 vihagair nāditaṃ puṣpair alaṃkṛtam atīva ca /
MBh, 1, 64, 24.1 alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā /
MBh, 1, 86, 15.1 dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam /
MBh, 1, 89, 55.17 svalaṃkṛtā bhrājamānāḥ sarvaratnair manoramaiḥ /
MBh, 1, 94, 29.2 gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam //
MBh, 1, 94, 30.1 alaṃkṛtām ābharaṇair arajo'mbaradhāriṇīm /
MBh, 1, 96, 8.2 alaṃkṛtya yathāśakti pradāya ca dhanānyapi //
MBh, 1, 99, 44.3 śayane tvatha kausalyā śucivastrā svalaṃkṛtā /
MBh, 1, 113, 12.9 pativratāṃ tapovṛddhāṃ sādhvācārair alaṃkṛtām /
MBh, 1, 115, 28.44 vipāṭhakṣuranārācān gṛdhrapakṣān alaṃkṛtān /
MBh, 1, 116, 7.3 atha so 'ṣṭādaśe varṣe ṛtau mādrīm alaṃkṛtām /
MBh, 1, 118, 7.6 śibikāyām athāropya śobhitāyām alaṃkṛtaiḥ //
MBh, 1, 118, 8.3 muktāpravālamāṇikyahemasragbhir alaṃkṛtām //
MBh, 1, 118, 10.1 nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam /
MBh, 1, 118, 14.2 agacchann agratastasya dīpyamānāḥ svalaṃkṛtāḥ //
MBh, 1, 118, 22.2 ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam //
MBh, 1, 119, 30.34 krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ /
MBh, 1, 134, 5.2 alaṃkṛtaṃ janākīrṇaṃ viviśur vāraṇāvatam //
MBh, 1, 150, 17.5 hṛṣṭaḥ punar imaṃ vāsam āyāto 'laṃkṛtaḥ śubhaiḥ //
MBh, 1, 167, 11.3 pṛṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhir aṅgair alaṃkṛtam //
MBh, 1, 176, 23.1 tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ /
MBh, 1, 176, 29.22 bhūṣaṇai ratnakhacitair alaṃcakrur yathocitam /
MBh, 1, 176, 29.25 alaṃkṛtāṃ vadhūṃ dṛṣṭvā yoṣito mudam āyayuḥ /
MBh, 1, 178, 1.2 te 'laṃkṛtāḥ kuṇḍalino yuvānaḥ parasparaṃ spardhamānāḥ sametāḥ /
MBh, 1, 191, 16.1 rūpayauvanadākṣiṇyair upetāśca svalaṃkṛtāḥ /
MBh, 1, 191, 17.1 gajān vinītān bhadrāṃśca sadaśvāṃśca svalaṃkṛtān /
MBh, 1, 191, 17.2 rathāṃśca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān //
MBh, 1, 199, 29.1 sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam /
MBh, 1, 210, 16.1 alaṃkṛtā dvārakā tu babhūva janamejaya /
MBh, 1, 211, 5.1 alaṃkṛtāḥ kumārāśca vṛṣṇīnāṃ sumahaujasaḥ /
MBh, 1, 211, 14.2 alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatustadā //
MBh, 1, 212, 1.369 alaṃkṛtya tu kaunteyaḥ prayātum upacakrame /
MBh, 1, 213, 42.9 śvetacāmarasaṃchannān sarvaśastrair alaṃkṛtān /
MBh, 2, 5, 77.1 kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ /
MBh, 2, 7, 7.1 ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ /
MBh, 2, 54, 12.3 kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ //
MBh, 3, 18, 2.1 ucchritya makaraṃ ketuṃ vyāttānanam alaṃkṛtam /
MBh, 3, 51, 10.2 vicitramālyābharaṇair balair dṛśyaiḥ svalaṃkṛtaiḥ //
MBh, 3, 76, 1.2 atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ /
MBh, 3, 94, 23.1 tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ /
MBh, 3, 107, 5.1 śṛṅgair bahuvidhākārair dhātumadbhir alaṃkṛtam /
MBh, 3, 122, 10.1 tāṃ sakhīrahitām ekām ekavastrām alaṃkṛtām /
MBh, 3, 146, 69.1 vadanābhyantaragataiḥ śuklabhāsair alaṃkṛtam /
MBh, 3, 164, 12.1 tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ /
MBh, 3, 166, 15.1 śataghnībhir bhuśuṇḍībhiḥ khaḍgaiś citraiḥ svalaṃkṛtaiḥ /
MBh, 3, 183, 30.1 dāsīsahasraṃ śyāmānāṃ suvastrāṇām alaṃkṛtam /
MBh, 3, 184, 7.2 supuṇyagandhābhir alaṃkṛtābhir hiraṇyavarṇābhir atīva hṛṣṭaḥ //
MBh, 3, 186, 119.2 sujātau mṛduraktābhir aṅgulībhir alaṃkṛtau //
MBh, 3, 216, 4.3 pravarāmbarasaṃvītaṃ śriyā juṣṭam alaṃkṛtam //
MBh, 3, 218, 32.1 kukkuṭaś cāgninā dattas tasya ketur alaṃkṛtaḥ /
MBh, 3, 218, 36.1 evaṃ devagaṇaiḥ sarvaiḥ so 'bhiṣiktaḥ svalaṃkṛtaḥ /
MBh, 3, 218, 38.1 etaiś cānyaiś ca vividhair hṛṣṭatuṣṭair alaṃkṛtaiḥ /
MBh, 3, 218, 43.2 iti cintyānayāmāsa devasenāṃ svalaṃkṛtām //
MBh, 3, 221, 10.2 vijayo nāma rudrasya yāti śūlaḥ svalaṃkṛtaḥ //
MBh, 3, 222, 22.1 devo manuṣyo gandharvo yuvā cāpi svalaṃkṛtaḥ /
MBh, 3, 222, 31.2 svalaṃkṛtā suprayatā bhartuḥ priyahite ratā //
MBh, 3, 222, 44.2 kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ //
MBh, 3, 226, 21.2 vaimanasyaṃ yathā dṛṣṭvā tava bhāryāḥ svalaṃkṛtāḥ //
MBh, 3, 229, 8.2 dhārtarāṣṭram upātiṣṭhan kanyāś caiva svalaṃkṛtāḥ //
MBh, 4, 3, 19.6 iti nigaditavṛttāṃ dharmasūnur niśamya prathitaguṇagaṇaughālaṃkṛtāṃ rājaputrīm /
MBh, 4, 5, 21.11 tavānurūpaṃ sudṛḍhaṃ cāpam etad alaṃkṛtam /
MBh, 4, 21, 20.2 alaṃcakāra so 'tmānaṃ satvaraḥ kāmamohitaḥ //
MBh, 4, 21, 39.1 kīcakaścāpyalaṃkṛtya yathākāmam upāvrajat /
MBh, 4, 31, 11.1 kᄆptottaroṣṭhaṃ sunasaṃ kᄆptakeśam alaṃkṛtam /
MBh, 4, 32, 38.1 dadānyalaṃkṛtāḥ kanyā vasūni vividhāni ca /
MBh, 4, 32, 49.2 vāditrāṇi ca sarvāṇi gaṇikāśca svalaṃkṛtāḥ //
MBh, 4, 51, 17.1 prabhāsitam ivākāśaṃ citrarūpam alaṃkṛtam /
MBh, 4, 53, 1.3 ucchritā kāñcane daṇḍe patākābhir alaṃkṛtā /
MBh, 4, 63, 23.1 rājamārgāḥ kriyantāṃ me patākābhir alaṃkṛtāḥ /
MBh, 4, 63, 24.1 kumārā yodhamukhyāśca gaṇikāśca svalaṃkṛtāḥ /
MBh, 4, 63, 29.1 prasthāpya senāṃ kanyāśca gaṇikāśca svalaṃkṛtāḥ /
MBh, 4, 65, 6.2 atha rājāsane kasmād upaviṣṭo 'syalaṃkṛtaḥ //
MBh, 4, 67, 29.1 varṇopapannās tā nāryo rūpavatyaḥ svalaṃkṛtāḥ /
MBh, 4, 67, 30.1 parivāryottarāṃ tās tu rājaputrīm alaṃkṛtām /
MBh, 5, 8, 7.2 ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṃkṛtāḥ //
MBh, 5, 30, 36.1 alaṃkṛtā vastravatyaḥ sugandhā abībhatsāḥ sukhitā bhogavatyaḥ /
MBh, 5, 81, 9.1 kṛtvā paurvāhṇikaṃ kṛtyaṃ snātaḥ śucir alaṃkṛtaḥ /
MBh, 5, 84, 14.2 pratyudyāsyanti dāśārhaṃ rathair mṛṣṭair alaṃkṛtāḥ //
MBh, 5, 84, 15.1 svalaṃkṛtāśca kalyāṇyaḥ pādair eva sahasraśaḥ /
MBh, 5, 84, 19.2 tad asya kriyatāṃ kṣipraṃ susaṃmṛṣṭam alaṃkṛtam //
MBh, 5, 87, 3.1 dhārtarāṣṭrāstam āyāntaṃ pratyujjagmuḥ svalaṃkṛtāḥ /
MBh, 5, 152, 13.1 yathā rathāstathā nāgā baddhakakṣyāḥ svalaṃkṛtāḥ /
MBh, 5, 152, 16.1 vicitrakavacāmuktaiḥ sapatākaiḥ svalaṃkṛtaiḥ /
MBh, 5, 170, 11.2 apaśyaṃ tā mahābāho tisraḥ kanyāḥ svalaṃkṛtāḥ /
MBh, 5, 180, 8.1 dhvajena ca mahābāho somālaṃkṛtalakṣmaṇā /
MBh, 5, 193, 31.2 sthūṇasya yakṣasya niśāmya veśma svalaṃkṛtaṃ mālyaguṇair vicitram //
MBh, 5, 193, 32.2 dhvajaiḥ patākābhir alaṃkṛtaṃ ca bhakṣyānnapeyāmiṣadattahomam //
MBh, 5, 193, 34.1 svalaṃkṛtam idaṃ veśma sthūṇasyāmitavikramāḥ /
MBh, 6, 46, 43.1 indrāyudhasavarṇābhiḥ patākābhir alaṃkṛtaḥ /
MBh, 6, 75, 53.2 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtaiḥ //
MBh, 6, 86, 5.1 suvarṇālaṃkṛtair etair varmavadbhiḥ sukalpitaiḥ /
MBh, 6, 89, 32.1 te jātarudhirāpīḍāḥ patākābhir alaṃkṛtāḥ /
MBh, 7, 22, 18.1 mallikākṣāḥ padmavarṇā bāhlijātāḥ svalaṃkṛtāḥ /
MBh, 7, 22, 28.2 ūhuḥ sutumule yuddhe hayā hṛṣṭāḥ svalaṃkṛtāḥ //
MBh, 7, 22, 31.1 rukmamālādharāḥ śūrā hemavarṇāḥ svalaṃkṛtāḥ /
MBh, 7, 26, 26.1 jajvālālaṃkṛtaiḥ senā patribhiḥ prāṇabhojanaiḥ /
MBh, 7, 56, 2.2 alaṃcakāra tāṃ śayyāṃ parivāryāyudhottamaiḥ //
MBh, 7, 56, 4.2 alaṃkṛtyopahāraṃ taṃ naiśam asmai nyavedayat //
MBh, 7, 58, 17.2 alaṃkṛtaṃ cāśvaśataṃ vāsāṃsīṣṭāśca dakṣiṇāḥ //
MBh, 7, 58, 20.2 svalaṃkṛtāḥ śubhāḥ kanyā dadhisarpirmadhūdakam //
MBh, 7, 63, 8.1 nānāpraharaṇaiścānye vicitrasragalaṃkṛtāḥ /
MBh, 7, 80, 4.1 kāñcanāḥ kāñcanāpīḍāḥ kāñcanasragalaṃkṛtāḥ /
MBh, 7, 80, 9.1 sa vānaravaro rājan patākābhir alaṃkṛtaḥ /
MBh, 7, 87, 28.2 svalaṃkṛtāṃstathā preṣyān icchañ jīvitam ātmanaḥ //
MBh, 7, 87, 57.3 pāṇḍurābhraprakāśābhiḥ patākābhir alaṃkṛte //
MBh, 7, 91, 40.2 ārṣabhaṃ carma ca mahacchatacandram alaṃkṛtam /
MBh, 7, 108, 39.1 svalaṃkṛtaṃ kṣitau kṣuṇṇaṃ ceṣṭamānaṃ yathoragam /
MBh, 7, 144, 38.2 tathā naṣṭaṃ tamo ghoraṃ dīpair dīptair alaṃkṛtam //
MBh, 7, 153, 13.1 tato dīptāgnisaṃkāśāṃ śataghaṇṭām alaṃkṛtām /
MBh, 7, 159, 42.2 netrānandena candreṇa māhendrī dig alaṃkṛtā //
MBh, 7, 162, 44.1 vātāyamānair asakṛddhatavīrair alaṃkṛtaiḥ /
MBh, 7, 165, 86.1 dhuryān pramucya tu rathāddhatasūtān svalaṃkṛtān /
MBh, 8, 8, 24.1 sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ /
MBh, 8, 10, 7.2 yuveva samaśobhat sa goṣṭhīmadhye svalaṃkṛtaḥ //
MBh, 8, 10, 25.2 śaktiṃ cikṣepa citrāya svarṇaghaṇṭām alaṃkṛtām //
MBh, 8, 12, 42.2 alaṃkṛtān aśvasādīn pattīṃś cāhan dhanaṃjayaḥ //
MBh, 8, 13, 11.1 tato 'sya pārthaḥ saguṇeṣukārmukaṃ cakarta bhallair dhvajam apy alaṃkṛtam /
MBh, 8, 14, 40.1 sāṅgulitrair bhujāgraiś ca vipraviddhair alaṃkṛtaiḥ /
MBh, 8, 15, 37.1 maṇipratānottamavajrahāṭakair alaṃkṛtaṃ cāṃśukamālyamauktikaiḥ /
MBh, 8, 17, 114.1 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān /
MBh, 8, 27, 5.1 tathā tasmai punar dadyāṃ strīṇāṃ śatam alaṃkṛtam /
MBh, 8, 27, 8.1 rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam /
MBh, 8, 30, 31.1 gaurībhiḥ saha nārībhir bṛhatībhiḥ svalaṃkṛtāḥ /
MBh, 8, 33, 30.2 ratnair alaṃkṛtaṃ divyair vyabhraṃ niśi yathā nabhaḥ //
MBh, 8, 57, 60.1 sa roṣapūrṇo 'śanivajrahāṭakair alaṃkṛtaṃ takṣakabhogavarcasam /
MBh, 8, 62, 22.2 vanāyujān sukumārasya śubhrān alaṃkṛtāñ jātarūpeṇa śīghrān //
MBh, 8, 66, 32.1 maṇipravekottamavajrahāṭakair alaṃkṛtaṃ cāsya varāṅgabhūṣaṇam /
MBh, 8, 68, 25.1 vikṛṣyamaṇair javanair alaṃkṛtair hateśvarair ājirathaiḥ sukalpitaiḥ /
MBh, 8, 68, 53.3 suvarṇamuktāmaṇivajravidrumair alaṃkṛtenāpratimānaraṃhasā //
MBh, 9, 44, 96.1 suvibhaktaśarīrāśca dīptimantaḥ svalaṃkṛtāḥ /
MBh, 10, 1, 25.1 grahanakṣatratārābhiḥ prakīrṇābhir alaṃkṛtam /
MBh, 10, 7, 25.2 uṣṇīṣiṇo mukuṭinaścāruvaktrāḥ svalaṃkṛtāḥ //
MBh, 12, 12, 28.1 aśvān gāścaiva dāsīśca kareṇūśca svalaṃkṛtāḥ /
MBh, 12, 38, 36.2 candraraśmiprabhe śubhre mādrīputrāvalaṃkṛte //
MBh, 12, 38, 49.1 tathā svalaṃkṛtadvāraṃ nagaraṃ pāṇḍunandanaḥ /
MBh, 12, 39, 8.2 alaṃkṛtaṃ śobhamānam upāyād rājaveśma ha //
MBh, 12, 83, 12.1 sa sma kausalyam āgamya rājāmātyam alaṃkṛtam /
MBh, 12, 104, 43.1 tathaiva cānyai ratiśāstravedibhiḥ svalaṃkṛtaiḥ śāstravidhānadṛṣṭibhiḥ /
MBh, 12, 160, 35.1 kāñcanair yajñabhāṇḍaiśca bhrājiṣṇubhir alaṃkṛtam /
MBh, 12, 161, 36.1 sucāruveṣābhir alaṃkṛtābhir madotkaṭābhiḥ priyavādinībhiḥ /
MBh, 12, 221, 35.1 nityaṃ parvasu susnātāḥ svanuliptāḥ svalaṃkṛtāḥ /
MBh, 12, 312, 21.2 padminībhiśca śataśaḥ śrīmatībhir alaṃkṛtān //
MBh, 12, 345, 3.2 proktavān aham asmīti bhoḥśabdālaṃkṛtaṃ vacaḥ //
MBh, 13, 14, 32.1 nānāśakunisaṃbhojyaiḥ phalair vṛkṣair alaṃkṛtam /
MBh, 13, 14, 69.3 akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃkṛtam //
MBh, 13, 27, 72.1 alaṃkṛtāstrayo lokāḥ pathibhir vimalaistribhiḥ /
MBh, 13, 44, 31.2 alaṃkṛtvā vahasveti yo dadyād anukūlataḥ //
MBh, 13, 77, 13.2 gavendraṃ brāhmaṇendrāya bhūriśṛṅgam alaṃkṛtam //
MBh, 13, 78, 18.1 savatsāṃ pīvarīṃ dattvā śitikaṇṭhām alaṃkṛtām /
MBh, 13, 78, 21.1 vairāṭapṛṣṭham ukṣāṇaṃ sarvaratnair alaṃkṛtam /
MBh, 13, 78, 23.1 śitikaṇṭham anaḍvāhaṃ sarvaratnair alaṃkṛtam /
MBh, 13, 106, 20.1 alaṃkṛtānāṃ deveśa divyaiḥ kanakabhūṣaṇaiḥ /
MBh, 13, 107, 81.1 upavāsaṃ ca kurvīta snātaḥ śucir alaṃkṛtaḥ /
MBh, 13, 109, 57.2 ramate strīśatākīrṇe puruṣo 'laṃkṛtaḥ śubhe //
MBh, 13, 110, 61.1 anirdeśyavayorūpā devakanyāḥ svalaṃkṛtāḥ /
MBh, 13, 110, 66.1 divyābharaṇaśobhābhir varastrībhir alaṃkṛtam /
MBh, 13, 110, 78.2 devakanyādhirūḍhaistu bhrājamānaiḥ svalaṃkṛtaiḥ //
MBh, 13, 110, 105.2 vimāne sphāṭike divye sarvaratnair alaṃkṛte //
MBh, 13, 144, 18.2 kanyāścālaṃkṛtā dagdhvā tato vyapagataḥ svayam //
MBh, 14, 58, 5.1 alaṃkṛtastu sa girir nānārūpavicitritaiḥ /
MBh, 14, 69, 13.2 alaṃcakruśca mālyaughaiḥ puruṣā nāgasāhvayam //
MBh, 14, 69, 16.1 rājamārgāśca tatrāsan sumanobhir alaṃkṛtāḥ /
MBh, 15, 10, 8.2 tathaivālaṃkṛtaḥ kāle tiṣṭhethā bhūridakṣiṇaḥ /
MBh, 15, 34, 11.1 prādhītadvijaghoṣaiśca kvacit kvacid alaṃkṛtam /
MBh, 16, 8, 22.1 anujagmuśca taṃ vīraṃ devyastā vai svalaṃkṛtāḥ /