Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 56.1 mādhavīsallakībhiśca vallībhiś cāpyalaṃkṛtā /
SkPur (Rkh), Revākhaṇḍa, 28, 115.1 siṃhavyāghrasamākīrṇo mṛgayūthairalaṃkṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 19.1 alaṃkṛtvā jagannāthaṃ puṣpadhūpānulepanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 31.2 sulagne sumuhūrte ca dadyāt kanyām alaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 83, 111.2 sarvadevamayī dhenurgīrvāṇādyairalaṃkṛtā /
SkPur (Rkh), Revākhaṇḍa, 86, 15.1 alaṃkṛtya savatsāṃ ca śaktyālaṅkārabhūṣitām /
SkPur (Rkh), Revākhaṇḍa, 103, 186.1 alaṃkṛtāṃ savatsāṃ ca kṣīriṇīṃ taruṇīṃ sitām /
SkPur (Rkh), Revākhaṇḍa, 106, 4.1 gandhamālyairalaṃkṛtya vastradhūpādivāsitam /
SkPur (Rkh), Revākhaṇḍa, 127, 2.1 tatra tīrthe tu yaḥ kanyāṃ dadyāt svayamalaṃkṛtām /
SkPur (Rkh), Revākhaṇḍa, 127, 3.2 prāpnoti puruṣo dattvā yathāśaktyā hyalaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 142, 55.1 kṣamāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 14.1 suvarṇālaṃkṛtānāṃ tu kanyānāṃ śatadānajam /
SkPur (Rkh), Revākhaṇḍa, 148, 16.2 sūtreṇa veṣṭitagrīvaṃ gandhamālyair alaṃkṛtam //
SkPur (Rkh), Revākhaṇḍa, 156, 35.2 śuklatīrthe tu yaḥ kanyāṃ śaktyā dadyād alaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 169, 9.2 alaṃkṛto guṇaiḥ sarvair anapatyo mahīpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 206, 4.2 prāpnoti puruṣo dattvā yathāśaktyā svalaṃkṛtām //
SkPur (Rkh), Revākhaṇḍa, 209, 156.1 dhenuṃ svalaṃkṛtāṃ dadyād anena vidhinā tataḥ /