Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4695
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tato gacchet tu rājendra agnitīrthamanuttamam / (1.2) Par.?
tatra snātvā tu pakṣādau mucyate sarvakilbiṣaiḥ // (1.3) Par.?
tatra tīrthe tu yaḥ kanyāṃ dadyāt svayamalaṃkṛtām / (2.1) Par.?
tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narottama // (2.2) Par.?
agniṣṭomātirātrābhyāṃ śataṃ śataguṇīkṛtam / (3.1) Par.?
prāpnoti puruṣo dattvā yathāśaktyā hyalaṃkṛtām // (3.2) Par.?
tasyāḥ putraprapautrāṇāṃ yā bhaved romasaṃgatiḥ / (4.1) Par.?
sa yāti tena mānena śivaloke parāṃ gatim // (4.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe agnitīrthamāhātmyavarṇanaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ // (5.1) Par.?
Duration=0.080293893814087 secs.