Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 34.1 apāmārgasya bījāni tathairaṇḍasya cūrṇayet /
RRĀ, R.kh., 4, 40.2 palaikaṃ cūrṇitaṃ gandhaṃ mūṣāmadhye vinikṣipet //
RRĀ, R.kh., 5, 5.2 tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet //
RRĀ, R.kh., 7, 34.0 ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //
RRĀ, R.kh., 7, 49.4 tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet //
RRĀ, R.kh., 8, 21.2 ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham //
RRĀ, R.kh., 8, 52.1 uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet /
RRĀ, R.kh., 8, 58.2 tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet //
RRĀ, R.kh., 10, 53.1 lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam /
RRĀ, Ras.kh., 2, 12.2 bhṛṅgarājasya pañcāṅgaṃ cūrṇayet triphalāsamam //
RRĀ, Ras.kh., 2, 17.2 sarvatulyā sitā yojyā cūrṇitaṃ bhakṣayet palam //
RRĀ, Ras.kh., 2, 31.1 uddhṛtya sampuṭaṃ cūrṇyaṃ devadālyā dravais tryaham /
RRĀ, Ras.kh., 2, 71.1 tac chuṣkaṃ cūrṇitaṃ karṣaṃ madhvājyābhyāṃ lihed anu /
RRĀ, Ras.kh., 2, 74.1 saptadhā kaṭukīkvāthair bhāvitaṃ cūrṇayet punaḥ /
RRĀ, Ras.kh., 2, 98.2 vajramūṣāndhitaṃ dhāmyaṃ baddhaṃ syāc cūrṇayetpunaḥ //
RRĀ, Ras.kh., 2, 106.2 kaṣāyairbhāvitaṃ cūrṇyaṃ jātīphalalavaṃgakam //
RRĀ, Ras.kh., 2, 107.1 trikaṭu triphalā cailā cūrṇayen navakaṃ samam /
RRĀ, Ras.kh., 2, 124.2 saptadhā bhṛṅgajairdrāvairbhāvitaṃ cūrṇayetpunaḥ //
RRĀ, Ras.kh., 2, 135.1 tryahaṃ ca bhṛṅgajairdrāvairbhāvitaṃ cūrṇayettataḥ /
RRĀ, Ras.kh., 3, 19.2 kṛṣṇāṣṭamyāṃ samādāya sahadevīṃ su cūrṇayet //
RRĀ, Ras.kh., 3, 114.1 tatkhoṭaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa dināvadhi /
RRĀ, Ras.kh., 3, 139.2 hemnā yaddvaṃdvitaṃ vajraṃ kuryāttatsūkṣmacūrṇitam //
RRĀ, Ras.kh., 3, 178.2 tatkhoṭaṃ cūrṇitaṃ kṛtvā cābhiṣiktaṃ tu pūrvavat //
RRĀ, Ras.kh., 3, 181.2 hastikarṇī samūlā tu cūrṇyā madhvājyasaṃyutā //
RRĀ, Ras.kh., 4, 9.1 cūrṇitaṃ nikṣipettasmiṃstridinānte samuddharet /
RRĀ, Ras.kh., 4, 25.2 mṛtaṃ kāntaṃ kṛṣṇatilāṃstriphalāṃ cūrṇayetsamam //
RRĀ, Ras.kh., 4, 49.1 brahmavṛkṣasya bījāni cūrṇitāni ghṛtaiḥ saha /
RRĀ, Ras.kh., 4, 60.1 śvetapālāśapañcāṅgaṃ cūrṇitaṃ madhunā saha /
RRĀ, Ras.kh., 4, 67.3 chāyāśuṣkaṃ devadālīpañcāṅgaṃ cūrṇayettataḥ /
RRĀ, Ras.kh., 4, 70.1 cūrṇitaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā /
RRĀ, Ras.kh., 5, 33.2 niśā nīlī mṛṇālāni nāgaṃ lohaṃ ca cūrṇitam //
RRĀ, Ras.kh., 6, 9.1 dinaikaṃ vālukāyantre pakvamuddhṛtya cūrṇayet /
RRĀ, Ras.kh., 6, 55.1 etatsarvaṃ samaṃ cūrṇya pādāṃśaṃ cāharetpṛthak /
RRĀ, Ras.kh., 6, 61.1 pratyekaṃ cūrṇayettulyaṃ sarvatulyaṃ gavāṃ payaḥ /
RRĀ, Ras.kh., 6, 76.1 taṇḍulaṃ vānarībījaṃ cūrṇayetsitayā samam /
RRĀ, Ras.kh., 6, 85.2 śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayec cūrṇāṃśā vijayāsitādviguṇitā madhvājyamiśraṃtu tat //
RRĀ, V.kh., 2, 38.2 taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ //
RRĀ, V.kh., 3, 20.1 śvetapāṣāṇakaṃ caitat sarvaṃ cūrṇyaṃ samaṃ samam /
RRĀ, V.kh., 3, 46.1 gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /
RRĀ, V.kh., 3, 119.2 uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet //
RRĀ, V.kh., 4, 13.1 gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ /
RRĀ, V.kh., 4, 53.2 lohapātre drute nāge cūrṇitaṃ rasakaṃ samam //
RRĀ, V.kh., 4, 54.2 yāmānte hiṅgulaṃ kṣepyaṃ cūrṇitaṃ nāgatulyakam //
RRĀ, V.kh., 4, 63.4 cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //
RRĀ, V.kh., 4, 64.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /
RRĀ, V.kh., 4, 122.1 ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat /
RRĀ, V.kh., 4, 123.1 ruddhvā dhmātaṃ punaścūrṇya siddhacūrṇena pūrvavat /
RRĀ, V.kh., 4, 127.2 aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam //
RRĀ, V.kh., 4, 131.2 cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //
RRĀ, V.kh., 4, 132.1 vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam /
RRĀ, V.kh., 5, 19.1 bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam /
RRĀ, V.kh., 5, 21.2 saindhavaṃ cūrṇayettulyamaśītyaṃśena vāpayet //
RRĀ, V.kh., 5, 44.2 palāni pañcapañcaiva pratyekaṃ cūrṇayet pṛthak //
RRĀ, V.kh., 7, 51.2 tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ //
RRĀ, V.kh., 7, 102.1 tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet /
RRĀ, V.kh., 8, 24.1 śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet /
RRĀ, V.kh., 8, 100.2 cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet //
RRĀ, V.kh., 8, 105.1 tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet /
RRĀ, V.kh., 9, 17.2 cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 9, 37.1 tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 9, 105.1 tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 10, 7.1 cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 10, 33.2 dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam //
RRĀ, V.kh., 12, 7.1 saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ /
RRĀ, V.kh., 12, 78.2 vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam //
RRĀ, V.kh., 13, 22.2 cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet //
RRĀ, V.kh., 13, 55.1 tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā /
RRĀ, V.kh., 13, 58.1 rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā /
RRĀ, V.kh., 13, 73.1 sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ /
RRĀ, V.kh., 13, 96.1 baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet /
RRĀ, V.kh., 14, 34.2 āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet //
RRĀ, V.kh., 14, 43.1 rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam /
RRĀ, V.kh., 14, 49.1 kukkuṭāṇḍanibhaṃ baddhaṃ jāyate cūrṇayetpunaḥ /
RRĀ, V.kh., 15, 20.2 tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam //
RRĀ, V.kh., 15, 24.1 samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /
RRĀ, V.kh., 15, 39.2 gaṃdhakaṃ cūrṇitaṃ śuddhaṃ patrāṇāṃ tu caturguṇam //
RRĀ, V.kh., 15, 41.1 tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca /
RRĀ, V.kh., 15, 50.2 asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /
RRĀ, V.kh., 15, 101.2 rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet //
RRĀ, V.kh., 16, 11.1 gaṃdhakaṃ rasakaṃ cūrṇya bhūlatācūrṇatulyakam /
RRĀ, V.kh., 16, 56.1 dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet /
RRĀ, V.kh., 16, 81.1 raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /
RRĀ, V.kh., 16, 107.2 tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam //
RRĀ, V.kh., 16, 116.1 bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam /
RRĀ, V.kh., 17, 4.1 kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam /
RRĀ, V.kh., 17, 45.1 gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /
RRĀ, V.kh., 17, 51.2 cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam //
RRĀ, V.kh., 17, 55.2 etatsarvaṃ cūrṇayitvā sutapte kāṃtacūrṇake /
RRĀ, V.kh., 17, 58.1 pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet /
RRĀ, V.kh., 19, 23.1 mauktikāni susūkṣmāṇi cūrṇitāni vinikṣipet /
RRĀ, V.kh., 19, 30.1 tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat /
RRĀ, V.kh., 19, 38.1 dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ /
RRĀ, V.kh., 19, 98.1 cūrṇayitvā kṣipettasmin tatsarvaṃ dravatāṃ vrajet /
RRĀ, V.kh., 19, 121.1 candanaṃ ca daśaitāni cūrṇitāni vimiśrayet /
RRĀ, V.kh., 19, 125.2 prati niṣkadvayaṃ cūrṇya kastūrī kuṃkumaṃ tathā //
RRĀ, V.kh., 19, 129.1 jātīpuṣpapalaikaṃ tu niṣkaṃ cūrṇitaṭaṃkaṇam /
RRĀ, V.kh., 20, 35.2 samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam //
RRĀ, V.kh., 20, 113.2 cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi //