Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3106
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya / (1.1) Par.?
tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // (1.2) Par.?
mercur:: jāraṇa of sulfur
gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ / (2.1) Par.?
bhāvayedvātha vṛntākarasenaiva tu saptadhā // (2.2) Par.?
palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / (3.1) Par.?
karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam // (3.2) Par.?
kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / (4.1) Par.?
dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // (4.2) Par.?
jīrṇe gaṃdhaṃ ca karpūraṃ dattvā tadvacca jārayet / (5.1) Par.?
evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase // (5.2) Par.?
mercury:: jāraṇa of sulfur
kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam / (6.1) Par.?
śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai // (6.2) Par.?
saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ / (7.1) Par.?
iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet // (7.2) Par.?
mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / (8.1) Par.?
daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet // (8.2) Par.?
pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / (9.1) Par.?
evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ // (9.2) Par.?
mercury:: jāraṇa of pakvabīja
taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam / (10.1) Par.?
pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // (10.2) Par.?
taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam / (11.1) Par.?
taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ // (11.2) Par.?
mercury:: jāraṇa of pakvabīja
saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet / (12.1) Par.?
jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat / (12.2) Par.?
jārayecca punastadvadevaṃ jāryaṃ samaṃ kramāt // (12.3) Par.?
mercury:: sāraṇā with pakvabīja
jāritaṃ sāraṇāyantre kṣipettailaṃ vasānvitam / (13.1) Par.?
drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam // (13.2) Par.?
tadyaṃtre dhārayedevaṃ sārito jārayedrasaḥ / (14.1) Par.?
sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam // (14.2) Par.?
jārayetkacchape yaṃtre jīrṇe bīje tu sārayet / (15.1) Par.?
pūrvavat sāraṇāyantre bījena dviguṇena vai // (15.2) Par.?
punastaṃ jārayettadvattathaiva pratisārayet / (16.1) Par.?
triguṇena tu bījena pūrvavajjārayetpunaḥ // (16.2) Par.?
mercury:: mukha:: ~bandhana
tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam / (17.1) Par.?
divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi // (17.2) Par.?
vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / (18.1) Par.?
punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi / (18.2) Par.?
ityevaṃ ca punaḥ kuryātsūto baddhamukho bhavet // (18.3) Par.?
rasabandhanam
taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī / (19.1) Par.?
samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi // (19.2) Par.?
tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam / (20.1) Par.?
vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // (20.2) Par.?
khadirāṅgārayogena khoṭabaddho bhavedrasaḥ / (21.1) Par.?
tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // (21.2) Par.?
tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // (22) Par.?
silver => gold
tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet / (23.1) Par.?
śatāṃśaṃ tu drute tāre krāmaṇenaiva saṃyutam // (23.2) Par.?
tattāraṃ jāyate svarṇaṃ jāṃbūnadasamaprabham / (24.1) Par.?
aṣṭānavatibhāgaṃ syādityevaṃ vedhako mataḥ // (24.2) Par.?
mercury:: mukhakaraṇa
atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt / (25.1) Par.?
yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam // (25.2) Par.?
amlavetasajaṃbīrabījapūrakabhūkhagaiḥ / (26.1) Par.?
tridinaṃ mardayetsūtaṃ bhūnāgaiśca dinatrayam / (26.2) Par.?
taptakhalve dinaṃ mardyaṃ sūtasyetthaṃ mukhaṃ bhavet // (26.3) Par.?
mercury:: mukhakaraṇa
madhyagartasamāyuktaṃ kārayediṣṭikādvayam / (27.1) Par.?
dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam // (27.2) Par.?
yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet / (28.1) Par.?
gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam // (28.2) Par.?
viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā / (29.1) Par.?
liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ // (29.2) Par.?
avicchinnaṃ divārātrau yāvatsaptadināvadhi / (30.1) Par.?
svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam / (30.2) Par.?
ityevaṃ tu tridhā kuryādrasasya tu mukhaṃ bhavet // (30.3) Par.?
mercury:: mukhakaraṇa
vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / (31.1) Par.?
trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // (31.2) Par.?
parallels between saṃskāras and ritual
samukhe nirmukhe sūte vakṣyate jāraṇaṃ kramāt / (32.1) Par.?
khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam // (32.2) Par.?
nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam / (33.1) Par.?
svarṇādiratnajātaiśca upahāraṃ prakalpayet // (33.2) Par.?
naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam / (34.1) Par.?
vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam // (34.2) Par.?
yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ / (35.1) Par.?
tāvadyugasahasrāṇi śivaloke mahīyate // (35.2) Par.?
yatkiṃcidrasarājasya sādhanārthe vyayo bhavet / (36.1) Par.?
tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam // (36.2) Par.?
sādhakānāṃ sudhīrāṇām iha loke paratra ca / (37.1) Par.?
ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // (37.2) Par.?
abhra:: preparation for cāraṇa
arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / (38.1) Par.?
kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // (38.2) Par.?
ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam / (39.1) Par.?
tridhā ca mūlakadrāvai rambhākandadravaistridhā // (39.2) Par.?
apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ / (40.1) Par.?
punarnavā meghanādo vidāriścitrakaṃ tathā // (40.2) Par.?
kramād eṣāṃ dravaireva mardanaṃ puṭapācanam / (41.1) Par.?
ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ // (41.2) Par.?
śatāvarī tālamūlī kadalī taṇḍulīyakam / (42.1) Par.?
arkaḥ punarnavā śigruryavaciñcā hyanukramāt // (42.2) Par.?
pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam // (43) Par.?
abhra:: Vorbereitung auf cāraṇa
arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca / (44.1) Par.?
kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa // (44.2) Par.?
kadalī musalī śigrurvandhyāṅkollārkapīlukam / (45.1) Par.?
nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ // (45.2) Par.?
eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam / (46.1) Par.?
sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // (46.2) Par.?
pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet / (47.1) Par.?
kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam // (47.2) Par.?
sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet / (48.1) Par.?
dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet // (48.2) Par.?
dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam // (49) Par.?
abhra:: preparation for cāraṇa
śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet / (50.1) Par.?
tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet / (50.2) Par.?
mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // (50.3) Par.?
tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ // (51) Par.?
sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi / (52.1) Par.?
etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam // (52.2) Par.?
siddhamūlī
vyāghrapādī haṃsapādī kadalyagnikumārikāḥ / (53.1) Par.?
bṛhatī lāṅgalī vajrī khaṇḍajārīndravāruṇī // (53.2) Par.?
vandhyākarkoṭakī mūṣā sarpākṣī śaṅkhapuṣpikā / (54.1) Par.?
maṇḍūkī agnimathano vikhyātā siddhamūlikā // (54.2) Par.?
etāḥ samastā vyastā vā coktasthāne niyojayet // (55) Par.?
mercury:: samukha:: cāraṇa of abhra
athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam / (56.1) Par.?
dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam // (56.2) Par.?
tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam / (57.1) Par.?
gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ // (57.2) Par.?
mercury:: lakṣa-/koṭivedhin
cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi / (58.1) Par.?
siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam // (58.2) Par.?
ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi / (59.1) Par.?
aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ // (59.2) Par.?
anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ / (60.1) Par.?
jīrṇe śataguṇe samyak sahasrāṃśena vidhyati // (60.2) Par.?
sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ / (61.1) Par.?
tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ // (61.2) Par.?
kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet / (62.1) Par.?
pūrvavatkramayogena phalaṃ syādubhayoḥ samam // (62.2) Par.?
mercury:: for production of silver
anenaiva krameṇaiva tāraṃ vā śvetamabhrakam / (63.1) Par.?
jārayettu yathāśaktyā tārakarmaṇi śasyate // (63.2) Par.?
mercury:: mukhabandhana, koṭivedhin
pūrvavat pakvabījena sāraṇādi yathākramam / (64.1) Par.?
kartavyaṃ rasarājasya vedhanaṃ krāmaṇaṃ tathā // (64.2) Par.?
caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi / (65.1) Par.?
evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet // (65.2) Par.?
sahasraguṇite jīrṇe pūrvavatsāraṇātrayam / (66.1) Par.?
kṛtvā jāryaṃ punastadvaccārayecca tridhā punaḥ // (66.2) Par.?
ityevaṃ ca punaḥ sāryaṃ punaḥ sāryaṃ ca jārayet / (67.1) Par.?
mukhabandhādivedhāntaṃ kārayetpūrvavadrase // (67.2) Par.?
tenaiva lakṣabhāgena divyaṃ bhavati kāṃcanam / (68.1) Par.?
yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet // (68.2) Par.?
ityevaṃ saptadhā kāryaṃ bandhayecca tato mukham / (69.1) Par.?
pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ // (69.2) Par.?
koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam // (70) Par.?
mercury:: nirmukha:: cāraṇa
atha nirmukhasūtasya vakṣye cāraṇajāraṇe / (71.1) Par.?
śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam // (71.2) Par.?
kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham / (72.1) Par.?
saṃskāreṇa hyanenaiva nirmukhaścarati dhruvam // (72.2) Par.?
mercury:: cāraṇa:: nirmukha
athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam / (73.1) Par.?
mardayettridinaṃ paścātpātyaṃ pātanayantrake // (73.2) Par.?
saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt // (74) Par.?
mercury:: jāraṇa:: nirmukha
asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / (75.1) Par.?
dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet / (75.2) Par.?
snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet // (75.3) Par.?
kapotākhyapuṭaikena tamādāyātha mardayet / (76.1) Par.?
mūlakaṃ kadalīkandaṃ mīnākṣī kākamācikā // (76.2) Par.?
munir ārdrakavarṣābhūmeghanādāpāmārgakam / (77.1) Par.?
eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu // (77.2) Par.?
dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi / (78.1) Par.?
vacā nimbaṃ dhūmasāraṃ kāsīsaṃ ca sucūrṇitam // (78.2) Par.?
abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ / (79.1) Par.?
mardayettāmrakhalve tu caṇakāmlairdināvadhi // (79.2) Par.?
navasārairayaḥpātraṃ lepayettatra nikṣipet / (80.1) Par.?
pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam // (80.2) Par.?
mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / (81.1) Par.?
jārayetpūrvayogena tataścāryaṃ ca jārayet // (81.2) Par.?
mātrā yuktir yathāpūrvaṃ seyaṃ nirmukhajāraṇā / (82.1) Par.?
kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi // (82.2) Par.?
tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi / (83.1) Par.?
sāraṇādikrāmaṇāntaṃ yathāpūrvaṃ tu jārayet // (83.2) Par.?
kartavyaṃ sūtarāje tu tadvad bhavati kāṃcanam / (84.1) Par.?
śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram // (84.2) Par.?
proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca / (85.1) Par.?
saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // (85.2) Par.?
Duration=0.56189894676208 secs.