Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 21.1 śāpāvatīrṇād ākarṇya puṣpadantānmahākathām /
KSS, 1, 2, 31.1 munikanyā ca sā śāpāttasyāṃ jātāvavātarat /
KSS, 1, 3, 53.2 ākarṣikākhyāṃ tasyāṃ ca nabhaso 'vatatāra saḥ //
KSS, 1, 3, 75.1 atha gaṅgātaṭanikaṭe gaganādavatīrya sa priyāṃ śrāntām /
KSS, 1, 6, 109.2 vāpījale 'vatīrṇo 'bhūtkrīḍituṃ kāminīsakhaḥ //
KSS, 1, 7, 17.1 ataḥ sa śapto munibhiravatīrṇa ihādhunā /
KSS, 1, 7, 17.2 sā cāvatīrṇā devītve tasyaiva munikanyakā //
KSS, 2, 1, 51.2 avatīrya dyumārgeṇa tatra mātalirāyayau //
KSS, 2, 2, 28.1 tataś cāvatatāraitām uddhartuṃ jalamadhyataḥ /
KSS, 2, 2, 52.2 tasmād eva samuttasthau yasmāt pūrvam avātarat //
KSS, 2, 2, 127.2 sabhāryasyāvatīrṇasya papāta prāpa pañcatām //
KSS, 2, 2, 134.1 taṃ dṛṣṭvāpi sa vṛkṣāgrādavatīryaiva pṛṣṭavān /
KSS, 2, 4, 149.1 tasyāṃ śūnye vihāre ca bāhye vyomno 'vatīrya saḥ /
KSS, 2, 4, 156.1 athāvatīrya saṃyamya lohajaṅgho vihaṃgamam /
KSS, 2, 4, 180.1 so 'pi vyomno 'vatīryaiva lohajaṅgho 'valokayan /
KSS, 2, 5, 33.1 avatīrṇe sabhārye ca rājñi tasmiñjalāni sā /
KSS, 2, 5, 37.2 devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti //
KSS, 2, 5, 111.1 athāvatīrya vṛkṣāgrāttadvadbhītā ca tāpasī /
KSS, 3, 1, 42.2 rājaputraḥ kimapyekastāvattasyāmavātarat //
KSS, 3, 1, 52.1 tathābhūto 'tha sa tataḥ parivrāḍ avatīrṇavān /
KSS, 3, 1, 128.1 avatīrya nabhomadhyāt pradattanayanotsavaḥ /
KSS, 3, 3, 68.2 bhagavatyavatīrṇāsi kā tvaṃ mama gṛheṣviti //
KSS, 3, 4, 98.1 gatimanyām apaśyaṃśca so 'vatīrya praṇamya ca /
KSS, 3, 4, 159.1 tatrāvatīrya vetālaskandhātpravrājakastataḥ /
KSS, 3, 4, 170.2 tatraiva devībhavane so 'ntarikṣādavātarat //
KSS, 3, 4, 297.2 ahamatrāvatīryāntarvicinomyambudherjalam //
KSS, 3, 4, 301.1 tadbaddho 'vatatāraiva vāridhau sa vidūṣakaḥ /
KSS, 3, 4, 379.1 prātaśca bhadrayā sākamavatīryodayādritaḥ /
KSS, 3, 4, 397.1 vidūṣakastu dṛṣṭvā tamavatīryāśu rākṣasāt /
KSS, 3, 6, 113.1 kṛtakrīḍāvatīryātha gaganād gurvanujñayā /
KSS, 3, 6, 143.1 tatkṣaṇaṃ ca kṣudhākrāntaḥ śākavāṭe 'vatīrya saḥ /
KSS, 3, 6, 174.1 kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ /
KSS, 3, 6, 180.2 kānyakubje nije deśe vyomamārgād avātarat //
KSS, 3, 6, 181.1 sapuraṃ pūrṇalakṣmīkam avatīrṇaṃ nabhastalāt /
KSS, 4, 1, 33.1 avatīrya nijāṃśena bhūmāvārādhya māṃ svayam /
KSS, 4, 2, 85.1 tāvacca sāvatīryaiva siṃhācchāyāniṣādinaḥ /
KSS, 4, 2, 109.1 athāvatīrya siṃhāt sā puṣpāṇyuccitya kanyakā /
KSS, 4, 2, 130.1 so 'pi pratyudgato harṣād avatīrṇaṃ mṛgendrataḥ /
KSS, 5, 1, 9.2 kirīṭī kuṇḍalī divyaḥ khaḍgī cāvātarat pumān //
KSS, 5, 1, 195.2 dṛṣṭa evāvatīrṇo 'smi yad rogam atidustaram //
KSS, 5, 2, 258.1 aśokadatto bāṣpāmbupūraistāvad avātarat /
KSS, 5, 2, 295.1 evaṃ divyāḥ kāraṇenāvatīrṇā jāyante 'smiñjantavo jīvaloke /
KSS, 5, 3, 37.2 sa śaktidevo nibhṛtaṃ tasya pṛṣṭhād avātarat //
KSS, 5, 3, 85.2 tenāvatīryaiva tatastatpārśvaṃ kautukād yayau //
KSS, 5, 3, 174.1 tacchrutvā so 'vatīryaiva śaktidevaḥ svaharmyataḥ /
KSS, 5, 3, 251.2 divo 'vatīrya śarvāṇī devī pratyakṣatāṃ yayau //
KSS, 6, 2, 59.1 ityautsukyakṛtollekhā sāvatīrya nabho'ntarāt /