Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 8, 17.2 vivarṇā vigataśrīkā bhraṣṭābharaṇacetanā /
MBh, 1, 41, 16.2 lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho //
MBh, 1, 51, 13.1 nūnaṃ mukto vajrabhṛtā sa nāgo bhraṣṭaścāṅkān mantravisrastakāyaḥ /
MBh, 1, 57, 57.32 pitaraṃ prārthayitvānyaṃ yogād bhraṣṭā papāta sā /
MBh, 1, 57, 57.39 tām ūcuḥ pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt /
MBh, 1, 57, 57.40 bhraṣṭaiśvaryā svadoṣeṇa patasi tvaṃ śucismite /
MBh, 1, 57, 68.88 tasmān no mānasīṃ kanyāṃ yogād bhraṣṭāṃ viśāṃ pate /
MBh, 1, 84, 19.1 etāvan me viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ /
MBh, 1, 88, 12.33 tasyāstad vacanaṃ śrutvā svargād bhraṣṭeti cābravīt /
MBh, 1, 160, 25.2 punaḥ saṃtarkayāmāsa raver bhraṣṭām iva prabhām /
MBh, 1, 201, 13.2 srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ //
MBh, 2, 61, 74.1 striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat /
MBh, 2, 72, 15.2 hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaśriyaḥ //
MBh, 3, 14, 7.2 vyasanaṃ catuṣṭayaṃ proktaṃ yai rājan bhraśyate śriyaḥ //
MBh, 3, 29, 20.2 bhraśyate śīghram aiśvaryāt prāṇebhyaḥ svajanād api //
MBh, 3, 61, 23.1 yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana /
MBh, 3, 68, 11.2 bhraṣṭarājyaṃ śriyā hīnaṃ śyāmā na kroddhum arhati //
MBh, 3, 70, 2.2 uttarīyam athāpaśyad bhraṣṭaṃ parapuraṃjayaḥ //
MBh, 3, 70, 5.1 nalas taṃ pratyuvācātha dūre bhraṣṭaḥ paṭas tava /
MBh, 3, 72, 28.2 bhraṣṭarājyaṃ śriyā hīnaṃ kṣudhitaṃ vyasanāplutam //
MBh, 3, 99, 5.2 tālair iva mahīpāla vṛntād bhraṣṭair adṛśyata //
MBh, 3, 176, 38.1 nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau /
MBh, 3, 275, 15.2 kṣaṇena sa punar bhraṣṭo niḥśvāsād iva darpaṇe //
MBh, 3, 279, 13.3 bhraṣṭarājyastvaham iti tata etad vicāritam //
MBh, 5, 8, 21.2 duḥkham eva kutaḥ saukhyaṃ rājyabhraṣṭasya bhārata //
MBh, 5, 12, 20.1 mogham annaṃ vindati cāpyacetāḥ svargāllokād bhraśyati naṣṭaceṣṭaḥ /
MBh, 5, 17, 3.1 diṣṭyā ca nahuṣo bhraṣṭo devarājyāt puraṃdara /
MBh, 5, 17, 7.3 svargād bhraṣṭo durācāro nahuṣo baladarpitaḥ //
MBh, 5, 17, 16.1 evaṃ bhraṣṭo durātmā sa devarājyād ariṃdama /
MBh, 5, 34, 61.2 indriyāṇām anaiśvaryād aiśvaryād bhraśyate hi saḥ //
MBh, 5, 36, 42.1 saṃtāpād bhraśyate rūpaṃ saṃtāpād bhraśyate balam /
MBh, 5, 36, 42.1 saṃtāpād bhraśyate rūpaṃ saṃtāpād bhraśyate balam /
MBh, 5, 36, 42.2 saṃtāpād bhraśyate jñānaṃ saṃtāpād vyādhim ṛcchati //
MBh, 5, 38, 20.2 sa teṣāṃ viparibhraṃśe bhraśyate jīvitād api //
MBh, 5, 47, 60.1 sahabhrātā sahaputraḥ sasainyo bhraṣṭaiśvaryaḥ krodhavaśo 'lpacetāḥ /
MBh, 5, 111, 4.2 atha bhraṣṭatanūjāṅgam ātmānaṃ dadṛśe khagaḥ //
MBh, 5, 119, 2.1 mlānasragbhraṣṭavijñānaḥ prabhraṣṭamukuṭāṅgadaḥ /
MBh, 5, 119, 7.2 mānena bhraṣṭaḥ svargaste nārhastvaṃ pārthivātmaja /
MBh, 5, 120, 16.2 yayātiṃ svargato bhraṣṭaṃ tārayāmāsur añjasā //
MBh, 5, 131, 26.2 sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ //
MBh, 6, BhaGī 6, 41.2 śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate //
MBh, 6, 46, 13.1 matkṛte bhrātṛsauhārdād rājyād bhraṣṭāstathā sukhāt /
MBh, 6, 81, 36.2 jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarād gām iva saṃpatantī //
MBh, 6, 91, 59.2 mahāśanir yathā bhraṣṭā śakramuktā nabhogatā //
MBh, 7, 78, 3.2 avidhyat tūrṇam avyagraste 'syābhraśyanta varmaṇaḥ //
MBh, 7, 78, 4.2 prāhiṇonniśitān bāṇāṃste cābhraśyanta varmaṇaḥ //
MBh, 7, 91, 22.2 hatārohā diśo rājan bhejire bhraṣṭakambalāḥ //
MBh, 7, 91, 44.2 vasuṃdharadharād bhraṣṭau pañcaśīrṣāvivoragau //
MBh, 8, 18, 65.2 preṣayāmāsa rājendra te 'syābhraśyanta varmaṇaḥ //
MBh, 8, 32, 50.2 śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam //
MBh, 8, 33, 30.1 tad aṅgaṃ puruṣendrasya bhraṣṭavarma vyarocata /
MBh, 8, 66, 63.1 abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā /
MBh, 8, 66, 63.1 abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā /
MBh, 9, 1, 48.2 tatheme suhṛdaḥ sarve bhraśyate me mano bhṛśam //
MBh, 9, 3, 44.2 sa kṣipraṃ bhraśyate rājyānna ca śreyo 'nuvindati //
MBh, 9, 22, 69.1 saṃghātair āsanabhraṣṭair aśvārohair gatāsubhiḥ /
MBh, 9, 22, 86.2 vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā //
MBh, 10, 2, 24.2 anīśaścāvamānī ca sa śīghraṃ bhraśyate śriyaḥ //
MBh, 10, 18, 12.2 na pratyabhāc ca yajñas tān vedā babhraṃśire tadā //
MBh, 11, 1, 30.2 sa bhraṣṭo madhulobhena śocatyeva yathā bhavān //
MBh, 11, 2, 19.2 na ca nāpaiti kāryārthāt trivargāccaiva bhraśyate //
MBh, 12, 12, 32.2 lokayor ubhayor bhraṣṭo hyantarāle vyavasthitaḥ //
MBh, 12, 56, 19.2 sudarśaḥ sthūlalakṣyaśca na bhraśyeta sadā śriyaḥ //
MBh, 12, 137, 103.2 na tasya bhraśyate rājyaṃ guṇadharmānupālanāt //
MBh, 12, 149, 98.2 śroṣyatha bhraṣṭavijñānāstataḥ sarve vinaṅkṣyatha //
MBh, 12, 169, 5.1 dhīraḥ kiṃ svit tāta kuryāt prajānan kṣipraṃ hyāyur bhraśyate mānavānām /
MBh, 12, 183, 8.2 tathā tamo'bhibhūtānāṃ bhūtānāṃ bhraśyate sukham //
MBh, 12, 206, 3.1 tasya māyāvidagdhāṅgā jñānabhraṣṭā nirāśiṣaḥ /
MBh, 12, 216, 1.2 yayā buddhyā mahīpālo bhraṣṭaśrīr vicarenmahīm /
MBh, 12, 216, 14.2 śriyā vihīnaṃ mitraiśca bhraṣṭavīryaparākramam //
MBh, 12, 219, 5.2 saṃtāpād bhraśyate rūpaṃ dharmaścaiva sureśvara //
MBh, 12, 220, 19.1 bhraṣṭaśrīr vibhavabhraṣṭo yanna śocasi duṣkaram /
MBh, 12, 220, 19.1 bhraṣṭaśrīr vibhavabhraṣṭo yanna śocasi duṣkaram /
MBh, 12, 247, 1.3 dvaipāyanamukhād bhraṣṭaṃ ślāghayā parayānagha //
MBh, 12, 270, 13.2 yathā daityena vṛtreṇa bhraṣṭaiśvaryeṇa ceṣṭitam //
MBh, 12, 270, 15.1 bhraṣṭaiśvaryaṃ purā vṛtram uśanā vākyam abravīt /
MBh, 12, 270, 27.1 aiśvaryaṃ tapasā prāptaṃ bhraṣṭaṃ tacca svakarmabhiḥ /
MBh, 12, 271, 44.1 so 'smād atha bhraśyati kālayogāt kṛṣṇe tale tiṣṭhati sarvakaṣṭe /
MBh, 12, 279, 24.2 vidvāṃścāśīlo vṛttahīnaḥ kulīnaḥ satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā //
MBh, 12, 286, 4.1 śrāntaṃ bhītaṃ bhraṣṭaśastraṃ rudantaṃ parāṅmukhaṃ paribarhaiśca hīnam /
MBh, 12, 309, 79.2 tathātmānaṃ samādadhyād bhraśyeta na punar yathā //
MBh, 12, 323, 55.2 brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ //
MBh, 12, 324, 22.1 yatastvaṃ sahasā bhraṣṭa ākāśānmedinītalam /
MBh, 13, 6, 11.2 akṛtī labhate bhraṣṭaḥ kṣate kṣārāvasecanam //
MBh, 13, 131, 7.1 karmaṇā duṣkṛteneha sthānād bhraśyati vai dvijaḥ /
MBh, 13, 131, 12.1 tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ /
MBh, 13, 133, 58.2 avratā bhraṣṭaniyamāstathānye rākṣasopamāḥ //
MBh, 13, 140, 3.2 bhraṣṭaiśvaryāstato devāśceruḥ pṛthvīm iti śrutiḥ //
MBh, 17, 2, 3.2 yājñasenī bhraṣṭayogā nipapāta mahītale //