Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Tantrākhyāyikā
Skandapurāṇa
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 8, 1, 4.1 ut krāmātaḥ puruṣa māva patthā mṛtyoḥ paḍvīśam avamuñcamānaḥ /
AVŚ, 8, 2, 2.2 avamuñcan mṛtyupāśān aśastiṃ drāghīya āyuḥ prataraṃ te dadhāmi //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 23.0 mekhalām avamuñcata ud uttamaṃ varuṇa pāśam iti //
Kauśikasūtra
KauśS, 5, 3, 8.0 niśyavamucyoṣṇīṣyagrataḥ prokṣan vrajati //
Khādiragṛhyasūtra
KhādGS, 3, 1, 20.0 ud uttamam iti mekhalām avamuñcet //
Buddhacarita
BCar, 6, 12.2 bhūṣaṇānyavamucyāsmai saṃtaptamanase dadau //
Lalitavistara
LalVis, 1, 59.1 yo durdamaṃ cittamavartayadvaśe yo mārapāśairavamuktamānasaḥ /
Mahābhārata
MBh, 1, 3, 118.1 sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaśceti matvā te kuṇḍale avamucyāsmai prāyacchat //
MBh, 2, 21, 6.1 avamucya kirīṭaṃ sa keśān samanumṛjya ca /
MBh, 2, 68, 7.1 citrān saṃnāhān avamuñcantu caiṣāṃ vāsāṃsi divyāni ca bhānumanti /
MBh, 3, 71, 18.2 hayāṃs tān avamucyātha sthāpayāmāsatū ratham //
MBh, 3, 235, 18.1 jñātīṃs tān avamucyātha rājadārāṃśca sarvaśaḥ /
MBh, 5, 40, 2.2 sukhaṃ sa duḥkhānyavamucya śete jīrṇāṃ tvacaṃ sarpa ivāvamucya //
MBh, 5, 40, 2.2 sukhaṃ sa duḥkhānyavamucya śete jīrṇāṃ tvacaṃ sarpa ivāvamucya //
MBh, 9, 61, 33.1 te tu vīrāḥ samāśvasya vāhanānyavamucya ca /
MBh, 11, 9, 10.1 prakīrya keśān suśubhān bhūṣaṇānyavamucya ca /
MBh, 11, 27, 2.1 bhūṣaṇāny uttarīyāṇi veṣṭanāny avamucya ca /
Rāmāyaṇa
Rām, Ay, 9, 43.2 avamucya varārhāṇi śubhāny ābharaṇāni ca //
Rām, Ay, 9, 47.1 udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā /
Rām, Yu, 116, 70.1 avamucyātmanaḥ kaṇṭhāddhāraṃ janakanandinī /
Tantrākhyāyikā
TAkhy, 1, 83.1 athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān //
Skandapurāṇa
SkPur, 22, 8.1 kuśeśayamayīṃ mālāmavamucyātmanastataḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 128.1 sarveṣāṃ dharmaparyāyāṇām ayaṃ dharmaparyāyaḥ sarvagambhīraḥ sarvalokavipratyanīko yo 'yaṃ mañjuśrīs tathāgatenādya tenaiva rājñā balacakravartinā ciraparirakṣitaścūḍāmaṇir avamucya yodhebhyo dattaḥ //