Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 69, 12.2 evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ //
MBh, 1, 82, 7.1 ākruśyamāno nākrośen manyur eva titikṣataḥ /
MBh, 1, 82, 7.1 ākruśyamāno nākrośen manyur eva titikṣataḥ /
MBh, 3, 30, 27.1 ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośed anantaram /
MBh, 3, 30, 33.1 ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā /
MBh, 3, 209, 14.1 ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim /
MBh, 5, 36, 5.1 ākruśyamāno nākrośenmanyur eva titikṣitaḥ /
MBh, 5, 36, 5.1 ākruśyamāno nākrośenmanyur eva titikṣitaḥ /
MBh, 7, 169, 2.1 tasmin ākruśyati droṇe maharṣitanaye tadā /
MBh, 7, 169, 4.1 tasmin ākruśyati droṇe samakṣaṃ pāpakarmiṇaḥ /
MBh, 7, 169, 10.2 gurum ākrośataḥ kṣudra na cādharmeṇa pātyase //
MBh, 8, 30, 18.2 ākrośantyaḥ pranṛtyanti mandāḥ parvasv asaṃyatāḥ //
MBh, 11, 22, 14.2 pramāpayati cātmānam ākrośati ca pāṇḍavān //
MBh, 12, 29, 117.2 tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ /
MBh, 12, 33, 8.2 ākrośantyaḥ kṛśā dīnā nipatantyaśca bhūtale //
MBh, 12, 115, 1.3 ākruśyamānaḥ sadasi kathaṃ kuryād ariṃdama //
MBh, 12, 228, 34.1 ākruṣṭastāḍitaścaiva maitreṇa dhyāti nāśubham /
MBh, 12, 269, 6.2 krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet //
MBh, 12, 288, 12.1 ākruśyamāno na vadāmi kiṃcit kṣamāmyahaṃ tāḍyamānaśca nityam /
MBh, 12, 288, 16.1 ākruśyamāno nākrośenmanyur eva titikṣataḥ /
MBh, 12, 288, 16.1 ākruśyamāno nākrośenmanyur eva titikṣataḥ /
MBh, 13, 23, 31.2 na ca brāhmaṇam ākrośet samaṃ tad brahmahatyayā //
MBh, 13, 34, 23.2 atha yo brāhmaṇākruṣṭaḥ parābhavati so 'cirāt //
MBh, 13, 96, 16.2 pratyākrośed ihākruṣṭastāḍitaḥ pratitāḍayet /
MBh, 13, 112, 53.1 mātāpitaram ākruśya sārikaḥ samprajāyate /
MBh, 13, 117, 35.2 ākroṣṭākruśyate rājan dveṣṭā dveṣyatvam āpnute //