Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6282
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha / (1.2) Par.?
vidvāṃso manujā loke katham etanmataṃ tava // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atra te vartayiṣye 'ham itihāsaṃ purātanam / (2.2) Par.?
sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira // (2.3) Par.?
haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ / (3.1) Par.?
sa vai paryeti lokāṃstrīn atha sādhyān upāgamat // (3.2) Par.?
sādhyā ūcuḥ / (4.1) Par.?
śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe / (4.2) Par.?
pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit // (4.3) Par.?
śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin / (5.1) Par.?
kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman // (5.2) Par.?
tannaḥ kāryaṃ pakṣivara praśādhi yat kāryāṇāṃ manyase śreṣṭham ekam / (6.1) Par.?
yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram // (6.2) Par.?
haṃsa uvāca / (7.1) Par.?
idaṃ kāryam amṛtāśāḥ śṛṇomi tapo damaḥ satyam ātmābhiguptiḥ / (7.2) Par.?
granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta // (7.3) Par.?
nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta / (8.1) Par.?
yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām // (8.2) Par.?
vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni / (9.1) Par.?
parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu // (9.2) Par.?
paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ / (10.1) Par.?
saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya // (10.2) Par.?
kṣepābhimānād abhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum / (11.1) Par.?
aduṣṭacetā mudito 'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām // (11.2) Par.?
ākruśyamāno na vadāmi kiṃcit kṣamāmyahaṃ tāḍyamānaśca nityam / (12.1) Par.?
śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam // (12.2) Par.?
vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ / (13.1) Par.?
damasyopaniṣanmokṣa etat sarvānuśāsanam // (13.2) Par.?
vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam / (14.1) Par.?
etān vegān yo viṣahatyudīrṇāṃs taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca // (14.2) Par.?
akrodhanaḥ krudhyatāṃ vai viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ / (15.1) Par.?
amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ // (15.2) Par.?
ākruśyamāno nākrośenmanyur eva titikṣataḥ / (16.1) Par.?
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // (16.2) Par.?
yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt / (17.1) Par.?
pāpaṃ ca yo necchati tasya hantus tasmai devāḥ spṛhayante sadaiva // (17.2) Par.?
pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca / (18.1) Par.?
vimānito hato ''kruṣṭa evaṃ siddhiṃ gamiṣyati // (18.2) Par.?
sadāham āryānnibhṛto 'pyupāse na me vivitsā na ca me 'sti roṣaḥ / (19.1) Par.?
na cāpyahaṃ lipsamānaḥ paraimi na caiva kiṃcid viṣameṇa yāmi // (19.2) Par.?
nāhaṃ śaptaḥ pratiśapāmi kiṃcid damaṃ dvāraṃ hyamṛtasyeha vedmi / (20.1) Par.?
guhyaṃ brahma tad idaṃ vo bravīmi na mānuṣācchreṣṭhataraṃ hi kiṃcit // (20.2) Par.?
vimucyamānaḥ pāpebhyo dhanebhya iva candramāḥ / (21.1) Par.?
virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati // (21.2) Par.?
yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ / (22.1) Par.?
yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā // (22.2) Par.?
na tathā vaktum icchanti kalyāṇān puruṣe guṇān / (23.1) Par.?
yathaiṣāṃ vaktum icchanti nairguṇyam anuyuñjakāḥ // (23.2) Par.?
yasya vāṅmanasī gupte samyak praṇihite sadā / (24.1) Par.?
vedāstapaśca tyāgaśca sa idaṃ sarvam āpnuyāt // (24.2) Par.?
ākrośanāvamānābhyām abudhād vardhate budhaḥ / (25.1) Par.?
tasmānna vardhayed anyaṃ na cātmānaṃ vihiṃsayet // (25.2) Par.?
amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ / (26.1) Par.?
sukhaṃ hyavamataḥ śete yo 'vamantā sa naśyati // (26.2) Par.?
yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti / (27.1) Par.?
vaivasvatastaddharate 'sya sarvaṃ moghaḥ śramo bhavati krodhanasya // (27.2) Par.?
catvāri yasya dvārāṇi suguptānyamarottamāḥ / (28.1) Par.?
upastham udaraṃ hastau vāk caturthī sa dharmavit // (28.2) Par.?
satyaṃ damaṃ hyārjavam ānṛśaṃsyaṃ dhṛtiṃ titikṣām abhisevamānaḥ / (29.1) Par.?
svādhyāyanityo 'spṛhayan pareṣām ekāntaśīlyūrdhvagatir bhavet saḥ // (29.2) Par.?
sarvān etān anucaran vatsavaccaturaḥ stanān / (30.1) Par.?
na pāvanatamaṃ kiṃcit satyād adhyagamaṃ kvacit // (30.2) Par.?
ācakṣe 'haṃ manuṣyebhyo devebhyaḥ pratisaṃcaran / (31.1) Par.?
satyaṃ svargasya sopānaṃ pārāvārasya naur iva // (31.2) Par.?
yādṛśaiḥ saṃnivasati yādṛśāṃścopasevate / (32.1) Par.?
yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ // (32.2) Par.?
yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva / (33.1) Par.?
vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti // (33.2) Par.?
sadā devāḥ sādhubhiḥ saṃvadante na mānuṣaṃ viṣayaṃ yānti draṣṭum / (34.1) Par.?
nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda // (34.2) Par.?
aduṣṭaṃ vartamāne tu hṛdayāntarapūruṣe / (35.1) Par.?
tenaiva devāḥ prīyante satāṃ mārgasthitena vai // (35.2) Par.?
śiśnodare ye 'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam / (36.1) Par.?
apetadoṣān iti tān viditvā dūrād devāḥ samparivarjayanti // (36.2) Par.?
na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā vā / (37.1) Par.?
satyavratā ye tu narāḥ kṛtajñā dharme ratāstaiḥ saha saṃbhajante // (37.2) Par.?
avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam / (38.1) Par.?
dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ priyaṃ vaded vyāhṛtaṃ taccaturtham // (38.2) Par.?
sādhyā ūcuḥ / (39.1) Par.?
kenāyam āvṛto lokaḥ kena vā na prakāśate / (39.2) Par.?
kena tyajati mitrāṇi kena svargaṃ na gacchati // (39.3) Par.?
haṃsa uvāca / (40.1) Par.?
ajñānenāvṛto loko mātsaryānna prakāśate / (40.2) Par.?
lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati // (40.3) Par.?
sādhyā ūcuḥ / (41.1) Par.?
kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste / (41.2) Par.?
kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti // (41.3) Par.?
haṃsa uvāca / (42.1) Par.?
prājña eko ramate brāhmaṇānāṃ prājña eko bahubhir joṣam āste / (42.2) Par.?
prājña eko balavān durbalo 'pi prājña eṣāṃ kalahaṃ nānvavaiti // (42.3) Par.?
sādhyā ūcuḥ / (43.1) Par.?
kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate / (43.2) Par.?
asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam // (43.3) Par.?
haṃsa uvāca / (44.1) Par.?
svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate / (44.2) Par.?
asādhutvaṃ parīvādo mṛtyur mānuṣam ucyate // (44.3) Par.?
bhīṣma uvāca / (45.1) Par.?
saṃvāda ityayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ / (45.2) Par.?
kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate // (45.3) Par.?
Duration=0.3741409778595 secs.