Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 8.1 kṣetrabhedaṃ pravakṣyāmi śivenākhyātam añjasā /
RājNigh, 2, 11.2 siddhakiṃnarasuparvasevitaṃ vaiśyam ākhyad idam induśekharaḥ //
RājNigh, 13, 187.2 hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //
RājNigh, Manuṣyādivargaḥ, 105.0 antraṃ purī tad ākhyātaṃ plīhā gulma iti smṛtaḥ //
RājNigh, Rogādivarga, 100.1 evaṃ triṣaṣṭirākhyātā rasabhedāḥ samāsataḥ /
RājNigh, Sattvādivarga, 86.1 kālajñaiḥ ṣaṣṭirākhyātā vatsarāḥ prabhavādayaḥ /
RājNigh, Miśrakādivarga, 7.2 lavaṇatrayam ākhyātaṃ tacca trilavaṇaṃ tathā //
RājNigh, Miśrakādivarga, 10.2 madhuratrayamākhyātaṃ trimadhu syānmadhutrayam //
RājNigh, Miśrakādivarga, 28.2 tadā bhiṣagbhirākhyātaṃ guṇāḍhyaṃ daśamūlakam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 23.1 svādukaṇṭakam ācakhyur gokṣure ca vikaṅkate /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 28.2 puṃnāge tuṅgam ācakhyus trivṛddhānyaviśeṣayoḥ //