Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 215
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi / (1.1) Par.?
bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam // (1.2) Par.?
tac coktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahad bahuvārimukhyam / (2.1) Par.?
īṣat prakāśasalilaṃ yadi madhyamaṃ tat etac ca nātibahalāmbu bhavet kanīyaḥ // (2.2) Par.?
yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā / (3.1) Par.?
prāyaḥ pittavivṛddhir uddhatabalāḥ syur nīrajaḥ prāṇino gāvo 'jāś ca payaḥ kṣaranti bahu tatkūpe jalaṃ jāṅgalam // (3.2) Par.?
etac ca mukhyam uditaṃ svaguṇaiḥ samagram alpālpabhūruhayutaṃ yadi madhyamaṃ tat / (4.1) Par.?
tac cāpi kūpakhanane sulabhāmbu yat taj jñeyaṃ kanīya iti jāṅgalakaṃ trirūpam // (4.2) Par.?
lakṣmonmīlati yatra kiṃcid ubhayos taj jāṅgalānūpayor godhūmolvaṇayāvanālavilasanmāṣādidhānyodbhavaḥ / (5.1) Par.?
nānāvarṇam aśeṣajantusukhadaṃ deśaṃ budhā madhyamaṃ doṣodbhūtivikopaśāntisahitaṃ sādhāraṇaṃ taṃ viduḥ // (5.2) Par.?
tac ca sādhāraṇaṃ dvedhānūpajāṅgalayoḥ param / (6.1) Par.?
yatra yatra guṇādhikyaṃ tatra tasya guṇaṃ bhajet // (6.2) Par.?
mukhyaṃ taddeśavaiṣamyān nāsti sādhāraṇaṃ kvacit / (7.1) Par.?
sūkṣmatvāl lakṣma tattvasya tadvidhair vedam iṣyate // (7.2) Par.?
kṣetrabhedaṃ pravakṣyāmi śivenākhyātam añjasā / (8.1) Par.?
brāhmaṃ kṣātraṃ ca vaiśyīyaṃ śaudraṃ ceti yathākramāt // (8.2) Par.?
tatra kṣetre brahmabhūmīruhāḍhyaṃ vārisphāraṃ yat kuśāṅkūrakīrṇam / (9.1) Par.?
ramyaṃ yac ca śvetamṛtsnāsametaṃ tad vyācaṣṭe brāhmam ity aṣṭamūrtiḥ // (9.2) Par.?
tāmrabhūmivalayaṃ vibhūdharaṃ yan mṛgendramukhasaṃkulaṃ kulam / (10.1) Par.?
ghoraghoṣi khadirādidurgamaṃ kṣātram etad uditaṃ pinākinā // (10.2) Par.?
śātakumbhanibhabhūmibhāsvaraṃ svarṇareṇunicitaṃ vidhānavat / (11.1) Par.?
siddhakiṃnarasuparvasevitaṃ vaiśyam ākhyad idam induśekharaḥ // (11.2) Par.?
śyāmasthalāḍhyaṃ bahuśasyabhūtidaṃ lasattṛṇair babbulavṛkṣavṛddhidam / (12.1) Par.?
dhānyodbhavaiḥ karṣakalokaharṣadaṃ jagāda śaudraṃ jagatau vṛṣadhvajaḥ // (12.2) Par.?
dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri / (13.1) Par.?
vaiśyāj jātaṃ prabhavatitarāṃ dhātulohādisiddhau śaudrād etaj janitam akhilavyādhividrāvakaṃ drāk // (13.2) Par.?
brahmā śakraḥ kiṃnareśas tathā bhūr ity eteṣāṃ devatāḥ syuḥ krameṇa / (14.1) Par.?
proktās tatra prāg umāvallabhena pratyekaṃ te pañca bhūtāni vakṣye // (14.2) Par.?
pītasphuradvalayaśarkarilāśmaramyaṃ pītaṃ yad uttamamṛgaṃ caturasrabhūtam / (15.1) Par.?
prāyaś ca pītakusumānvitavīrudādi tat pārthivaṃ kaṭhinam udyad aśeṣatas tu // (15.2) Par.?
ardhacandrākṛtiśvetaṃ kamalābhaṃ dṛṣaccitam / (16.1) Par.?
nadīnadajalākīrṇam āpyaṃ tat kṣetram ucyate // (16.2) Par.?
khadirādidrumākīrṇaṃ bhūricitrakaveṇukam / (17.1) Par.?
trikoṇaṃ raktapāṣāṇaṃ kṣetraṃ taijasam uttamam // (17.2) Par.?
dhūmrasthalaṃ dhūmradṛṣatparītaṃ ṣaṭkoṇakaṃ tūrṇamṛgāvakīrṇam / (18.1) Par.?
śākais tṛṇair añcitarūkṣavṛkṣakaṃ prakāram etat khalu vāyavīyam // (18.2) Par.?
nānāvarṇaṃ vartulaṃ tat praśastaṃ prāyaḥ śubhraṃ parvatākīrṇam uccaiḥ / (19.1) Par.?
yacca sthānaṃ pāvanaṃ devatānāṃ prāha kṣetraṃ trīkṣaṇas tv āntarikṣam // (19.2) Par.?
dravyaṃ vyādhiharaṃ balātiśayakṛt svādu sthiraṃ pārthivaṃ syād āpyaṃ kaṭukaṃ kaṣāyam akhilaṃ śītaṃ ca pittāpaham / (20.1) Par.?
yat tiktaṃ lavaṇaṃ ca dīpyamarujic coṣṇaṃ ca tat taijasaṃ vāyavyaṃ tu himoṣṇam amlam abalaṃ syān nābhasaṃ nīrasam // (20.2) Par.?
brahmā viṣṇuś ca rudro 'smād īśvaro 'tha sadāśivaḥ / (21.1) Par.?
ity etāḥ kāmataḥ pañca kṣetrabhūtādhidevatāḥ // (21.2) Par.?
jitvā javād ajarasainyam ihājahāra vīraḥ purā yudhi sudhākalaśaṃ garutmān / (22.1) Par.?
kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ // (22.2) Par.?
tatrotpannās tūttame kṣetrabhāge viprīyādau vipruṣo yatra yatra / (23.1) Par.?
kṣauṇījādidravyabhūyaṃ prapannās tās tāḥ saṃjñā bibhrate tatra bhūyaḥ // (23.2) Par.?
evaṃ kṣetrānuguṇyena tajjā viprādivarṇinaḥ / (24.1) Par.?
yadi vā lakṣaṇaṃ vakṣyāmy amohāya manīṣiṇām // (24.2) Par.?
kisalayakusume prakāṇḍaśākhādiṣu viśadeṣu vadanti vipram etān / (25.1) Par.?
narapatimatilohiteṣu vaiśyaṃ kanakanibheṣu sitetareṣu śūdram // (25.2) Par.?
viprādijātisambhūtān viprādiṣv eva yojayet / (26.1) Par.?
guṇāḍhyān api vṛkṣādīn prātilomyaṃ na cācaret // (26.2) Par.?
vipro viprādyeṣu varṇeṣu rājā rājanyādau vaiśyamukhyeṣu vaiśyaḥ / (27.1) Par.?
śūdraḥ śūdrādyeṣu śastaṃ guṇāḍhyaṃ dravyaṃ naiva prātilomyena kiṃcit // (27.2) Par.?
dravyaṃ yad aṅkūrajam āhur āryās tat te punaḥ pañcavidhaṃ vadanti / (28.1) Par.?
vanaspatiś cāpi sa eva vānaspatyaḥ kṣupo vīrud athauṣadhīś ca // (28.2) Par.?
jñeyaḥ so 'tra vanaspatiḥ phalati yaḥ puṣpair vinā taiḥ phalaṃ vānaspatya iti smṛtas tanur asau hrasvaḥ kṣupaḥ kathyate / (29.1) Par.?
yā vellaty agamādisaṃśrayavaśād eṣā tu vallī matā śālyādiḥ punar oṣadhiḥ phalaparīpākāvasānānvitā // (29.2) Par.?
strīpuṃnapuṃsakatvena traividhyaṃ sthāvareṣv api / (30.1) Par.?
śṛṇu vakṣyāmi tallakṣma vyaktam atra yathākramam // (30.2) Par.?
ikṣuveṇutaruvīrudādayaḥ skandhakāṇḍaphalapuṣpapallavaiḥ / (31.1) Par.?
snigdhadīrghatanutāmanoramās tāḥ striyaḥ khalu matā vipaścitām // (31.2) Par.?
yatra puṣpapravālādi nātidīrghaṃ na cālpakam / (32.1) Par.?
sthūlaṃ paruṣam ity eṣa pumān ukto manīṣibhiḥ // (32.2) Par.?
strīpuṃsayor yatra vibhāti lakṣma dvayor api skandhaphalādikeṣu / (33.1) Par.?
saṃdehadaṃ naikatarāvadhāri napuṃsakaṃ tadvibudhā vadanti // (33.2) Par.?
dravyaṃ pumān syād akhilasya jantor ārogyadaṃ tadbalavardhanaṃ ca / (34.1) Par.?
strī durbalā svalpaguṇā guṇāḍhyā strīṣv eva na kvāpi napuṃsakaḥ syāt // (34.2) Par.?
yadi striyaḥ strīṣu kṛtā guṇāḍhyāḥ klībāni tu klībaśarīrabhājām / (35.1) Par.?
sadā ca sarvatra pumān prayuktau guṇāvahaś ceti ca kecid āhuḥ // (35.2) Par.?
kṣutpipāsā ca nidrā ca vṛkṣādiṣv api lakṣyate / (36.1) Par.?
mṛjjalādānatas tv ādye parṇasaṃkocitāntimā // (36.2) Par.?
yatkāṭhinye sā kṣitiryodbhavo 'mbhastejastūṣmā vardhate yat sa vātaḥ / (37.1) Par.?
yad yacchidraṃ tan nabhaḥ sthāvarāṇām ity eteṣāṃ pañcabhūtātmakatvam // (37.2) Par.?
itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ / (38.1) Par.?
prāpnoty āśu bhiṣak prayogaviṣayaprāvīṇyapārīṇatāhaṃkurvāṇasuparvasaṃsadagadaṅkārakriyākauśalam // (38.2) Par.?
asūta sutam īśvaraḥ śrutayaśā yam aṣṭādaśaprabhedavidhavāṅmayāmbunidhipārapārīṇadhīḥ / (39.1) Par.?
amuṣya nṛharīśituḥ kṛtivarasya vargaḥ kṛtāvasāvagamadādimaḥ sadabhidhānacūḍāmaṇau // (39.2) Par.?
Duration=0.18571209907532 secs.