Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 21.1 kalim āgatam ājñāya kṣetre 'smin vaiṣṇave vayam /
BhāgPur, 1, 4, 33.1 tam abhijñāya sahasā pratyutthāyāgataṃ muniḥ /
BhāgPur, 1, 9, 8.2 śiṣyairupetā ājagmuḥ kaśyapāṅgirasādayaḥ //
BhāgPur, 1, 9, 22.2 yan me 'sūṃstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ //
BhāgPur, 1, 10, 33.1 atha dūrāgatān śauriḥ kauravān virahāturān /
BhāgPur, 1, 11, 19.3 pratyujjagmū rathairhṛṣṭāḥ praṇayāgatasādhvasāḥ //
BhāgPur, 1, 13, 3.1 taṃ bandhum āgataṃ dṛṣṭvā dharmaputraḥ sahānujaḥ /
BhāgPur, 1, 13, 5.1 pratyujjagmuḥ praharṣeṇa prāṇaṃ tanva ivāgatam /
BhāgPur, 1, 13, 18.2 rājan nirgamyatāṃ śīghraṃ paśyedaṃ bhayam āgatam //
BhāgPur, 1, 18, 30.2 vinirgacchan dhanuṣkoṭyā nidhāya puram āgataḥ //
BhāgPur, 1, 19, 29.1 sa viṣṇurāto 'tithaya āgatāya tasmai saparyāṃ śirasājahāra /
BhāgPur, 2, 1, 15.1 antakāle tu puruṣa āgate gatasādhvasaḥ /
BhāgPur, 2, 10, 50.2 bandhutyāganimittaṃ ca yathaivāgatavān punaḥ //
BhāgPur, 3, 2, 6.1 śanakair bhagavallokān nṛlokaṃ punar āgataḥ /
BhāgPur, 3, 3, 1.2 tataḥ sa āgatya puraṃ svapitroś cikīrṣayā śaṃ baladevasaṃyutaḥ /
BhāgPur, 3, 4, 20.2 praṇamya pādau parivṛtya devam ihāgato 'haṃ virahāturātmā //
BhāgPur, 3, 15, 38.1 taṃ tv āgataṃ pratihṛtaupayikaṃ svapuṃbhis te 'cakṣatākṣaviṣayaṃ svasamādhibhāgyam /
BhāgPur, 3, 19, 27.2 ajādayo vīkṣya śaśaṃsur āgatā aho imaṃ ko nu labheta saṃsthitim //
BhāgPur, 3, 21, 56.1 athāpi pṛcche tvāṃ vīra yadarthaṃ tvam ihāgataḥ /
BhāgPur, 4, 1, 28.2 atrāgatās tanubhṛtāṃ manaso 'pi dūrādbrūta prasīdata mahān iha vismayo me //
BhāgPur, 4, 1, 58.1 tāv imau vai bhagavato harer aṃśāv ihāgatau /
BhāgPur, 4, 4, 7.1 tām āgatāṃ tatra na kaścanādriyad vimānitāṃ yajñakṛto bhayājjanaḥ /
BhāgPur, 4, 6, 40.1 sa tūpalabhyāgatam ātmayoniṃ surāsureśair abhivanditāṅghriḥ /
BhāgPur, 4, 9, 3.1 taddarśanenāgatasādhvasaḥ kṣitāv avandatāṅgaṃ vinamayya daṇḍavat /
BhāgPur, 4, 12, 1.3 tatrāgataścāraṇayakṣakinnaraiḥ saṃstūyamāno nyavadatkṛtāñjalim //
BhāgPur, 4, 12, 30.1 tadottānapadaḥ putro dadarśāntakamāgatam /
BhāgPur, 4, 13, 25.3 nājagmurdevatāstasminnāhūtā brahmavādibhiḥ //
BhāgPur, 4, 13, 30.1 nāgacchantyāhutā devā na gṛhṇanti grahāniha /
BhāgPur, 4, 21, 21.2 sabhyāḥ śṛṇuta bhadraṃ vaḥ sādhavo ya ihāgatāḥ /
BhāgPur, 4, 22, 42.3 tamāpādayituṃ brahmanbhagavanyūyamāgatāḥ //
BhāgPur, 4, 25, 20.1 yadṛcchayāgatāṃ tatra dadarśa pramadottamām /
BhāgPur, 4, 25, 36.1 diṣṭyāgato 'si bhadraṃ te grāmyānkāmānabhīpsase /
BhāgPur, 10, 3, 49.1 tāḥ kṛṣṇavāhe vasudeva āgate svayaṃ vyavaryanta yathā tamo raveḥ /
BhāgPur, 10, 4, 45.2 satāṃ vidveṣamācerur ārād āgatamṛtyavaḥ //
BhāgPur, 10, 5, 13.2 kṛṣṇe viśveśvare 'nante nandasya vrajamāgate //
BhāgPur, 10, 5, 20.1 vasudeva upaśrutya bhrātaraṃ nandamāgatam /
BhāgPur, 11, 2, 3.1 tam ekadā tu devarṣiṃ vasudevo gṛhāgatam /
BhāgPur, 11, 7, 57.1 kapotī prathamaṃ garbhaṃ gṛhṇantī kāla āgate /
BhāgPur, 11, 8, 24.1 mārga āgacchato vīkṣya puruṣān puruṣarṣabha /
BhāgPur, 11, 8, 25.1 āgateṣv apayāteṣu sā saṃketopajīvinī /
BhāgPur, 11, 9, 5.1 kvacit kumārī tv ātmānaṃ vṛṇānān gṛham āgatān /
BhāgPur, 11, 13, 38.2 jānīta māgataṃ yajñaṃ yuṣmaddharmavivakṣayā //