Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 38.2 kulakramāgato vṛddhaḥ sūpakāraḥ pramāpitaḥ //
BKŚS, 1, 62.1 eka eva tu me nāsīd guṇaḥ so 'py ayam āgataḥ /
BKŚS, 2, 22.2 stūyamāno jayāśīrbhir āsthānasthānam āgataḥ //
BKŚS, 3, 29.2 tatheyam api kenāpi nimittenāgatā mahīm //
BKŚS, 3, 83.1 athāgacchantam aikṣanta nabhaḥprahitadṛṣṭayaḥ /
BKŚS, 3, 93.2 āgantā svaḥ pratijñātaṃ teṣām āgamanaṃ mayā //
BKŚS, 3, 95.2 cakravartī ca vo draṣṭum āgantā sāvarodhanaḥ //
BKŚS, 4, 33.2 avipannā gṛhān eva śrūyante punar āgatāḥ //
BKŚS, 4, 67.2 anāgatāgatasuhṛtparivāra upāviśat //
BKŚS, 4, 77.2 āgamyate kutaḥ ke vā tavāmī bālakā iti //
BKŚS, 4, 78.1 gṛhād vāsavadattāyā rājann āgamyate mayā /
BKŚS, 4, 93.1 kadācit kaścid āgatya vācāṭo baṭur uccakaiḥ /
BKŚS, 4, 114.2 saśiṣyavargaṃ pitaraṃ tadgaveṣiṇam āgatam //
BKŚS, 4, 124.2 ahaṃ vā kiṃ tvayā krīto yena preṣyatvam āgataḥ //
BKŚS, 5, 27.2 anujñātapraveśo 'si devenāgamyatām iti //
BKŚS, 5, 95.2 jyeṣṭhaputra ivāgacchad garuḍasya vihaṃgamaḥ //
BKŚS, 5, 100.1 āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī /
BKŚS, 5, 121.2 nanv ahaṃ bhavato draṣṭum āśramād ṛṣir āgataḥ //
BKŚS, 5, 124.2 āgaccha prārthito mitra gṛhaṃ no gamyatām iti //
BKŚS, 5, 134.2 punar āgacchatā kāryam anutkaṇṭhabhujaṃgamam //
BKŚS, 5, 157.2 adhunaivāgataḥ svargād gāhate nalinīm iti //
BKŚS, 5, 158.1 rājā tu drutam āgatya dṛṣṭvā devasamaṃ sutam /
BKŚS, 5, 181.1 kadācid āgate kāle samṛddhakuṭajārjune /
BKŚS, 5, 207.1 kṛtvā rājakule karma kadācid gṛham āgatam /
BKŚS, 5, 249.1 rātrau ca yāmaśeṣāyāṃ prāvṛtyāgatya mastakam /
BKŚS, 5, 276.1 teṣu cānyatamaḥ śilpī tam āgantum abhāṣata /
BKŚS, 6, 5.2 āgataṃ cedivatsānām iti nāsīd viniścayaḥ //
BKŚS, 6, 19.2 baddhamuṣṭikaraḥ krodhād āgato marubhūtikaḥ //
BKŚS, 7, 36.2 unmattakaḥ sa saṃvṛtta ity avocad gatāgataḥ //
BKŚS, 7, 38.1 tatas tapantako gatvā punar āgatya coktavān /
BKŚS, 7, 42.1 vikārān evamākārān dṛṣṭvā tasyāham āgataḥ /
BKŚS, 7, 43.1 athānantaram āgatya saṃbhogamṛditāmbaraḥ /
BKŚS, 7, 49.1 ekadā bhojanasyānte kuto 'py āgatya sādaraḥ /
BKŚS, 7, 56.1 anyac ca rājasaṃdeśam ākhyātum aham āgataḥ /
BKŚS, 8, 29.1 atha pradoṣe senānīr āgatyāsmān abhāṣata /
BKŚS, 8, 53.2 pradakṣiṇīkṛtya sa tān eṣa tūṇaṃ mamāgataḥ //
BKŚS, 9, 8.1 gomukhe kathayaty evam āgatya marubhūtikaḥ /
BKŚS, 9, 19.1 yeyaṃ tīrataroḥ śākhā pulinaṃ yāvad āgatā /
BKŚS, 9, 66.1 muhūrtād iva cāgatya vismito gomukho 'bravīt /
BKŚS, 10, 40.2 kulakramāgatā bhṛtyā rathavāhanajīvinaḥ //
BKŚS, 10, 50.1 āgatyāryākṛtim amuṃ nirdākṣiṇyaṃ na paśyasi /
BKŚS, 10, 79.2 bhartṛdāraka vijñāpyam āgacchata kileti mām //
BKŚS, 10, 87.2 bhuvam āgatam ātmānam āśu cetitavān aham //
BKŚS, 10, 100.1 āgatyāgatya tāḥ kanyāḥ kāntarūpavibhūṣaṇāḥ /
BKŚS, 10, 100.1 āgatyāgatya tāḥ kanyāḥ kāntarūpavibhūṣaṇāḥ /
BKŚS, 10, 118.2 āgacchatīti kathitaṃ mayā rājakulād iti //
BKŚS, 10, 154.2 upāgacchaṃ muhūrtāc ca tām evāryasutāgatā //
BKŚS, 10, 158.2 tam eva ratham āruhya kumārāgāram āgamam //
BKŚS, 10, 163.1 tayoktaṃ kathayiṣyāmi punar apy āgatāya te /
BKŚS, 10, 208.1 vegād iṣur ivāgatya prāṇāpaharaṇodyatam /
BKŚS, 10, 224.1 sa hetur asya duḥkhasya sakṛddarśanam āgataḥ /
BKŚS, 10, 241.1 tad idaṃ duḥsahaṃ duḥkhaṃ yasmād asmākam āgatam /
BKŚS, 10, 249.2 ucchiṣṭān āgataś cāsmi gṛhītvā modakādikān //
BKŚS, 11, 6.1 tābhyām āgatya pṛṣṭaś ca kā pūrvaṃ nṛtyatām iti /
BKŚS, 11, 12.1 tenoktam icchayā gantum āgantuṃ vā na labhyate /
BKŚS, 11, 75.1 strīpuṃsatām āgatayor anabhipretanidrayoḥ /
BKŚS, 11, 93.1 tena gomukham āhvātuṃ prahitāgatya dārikā /
BKŚS, 11, 104.2 gatvā rājakulaṃ tasmād āgatyedam abhāṣata //
BKŚS, 12, 2.1 aham aryasutāṃ nītvā gṛhaṃ svagṛham āgataḥ /
BKŚS, 12, 11.2 idaṃ tad āgataṃ manya durvidyādharaceṣṭitam //
BKŚS, 12, 48.2 apṛcchad amṛtāgatya kiṃ dhyāyati bhavān iti //
BKŚS, 13, 2.2 tām ādāya svam āvāsaṃ pravṛttotsavam āgamam //
BKŚS, 13, 22.1 tenoktaṃ mantrisacivair vijñāpyaṃ kāryam āgatam /
BKŚS, 14, 58.1 āgaccha taṃ mamābhyāśam alaṃ sthitvātidūrataḥ /
BKŚS, 14, 114.1 gatvā cāgaccha doleva na sthātavyaṃ kvacic ciram /
BKŚS, 14, 115.1 ity uktājjukayā kṣipraṃ nabhasāham ihāgatā /
BKŚS, 15, 39.2 nayanonmeṣamātreṇa paśya mām āgatām iti //
BKŚS, 15, 42.1 senāpatir athāgatya pravīṇair brāhmaṇaiḥ saha /
BKŚS, 15, 61.2 sabhāryāḥ suhṛdas te 'pi tābhir eva sahāgatāḥ //
BKŚS, 16, 38.2 gāḍhaṃ parikaraṃ badhnan dhāvamānaḥ sa cāgamat //
BKŚS, 16, 63.2 ālekhyayakṣam ādāya yakṣīkāmukam āgataḥ //
BKŚS, 17, 7.2 anyāyāgatam aiśvaryaṃ nindanty eva hi sādhavaḥ //
BKŚS, 17, 61.2 aho mahākhalīkāro yakṣīkāmukam āgataḥ //
BKŚS, 17, 88.2 āgacchatu kim adyāpi dṛṣṭair nāgarakair iti //
BKŚS, 17, 116.2 iti kramāgataṃ tātas tātād āgamitaṃ mayā //
BKŚS, 17, 143.2 kacchapākāraphalakām ādāya svayam āgataḥ //
BKŚS, 18, 7.2 trirātrakṣapaṇakṣamo vardhamāna ivāgataḥ //
BKŚS, 18, 31.1 suhṛdām agrataḥ kṛtvā pratijñām aham āgataḥ /
BKŚS, 18, 106.2 ayam āgata evāsi tyaja niṣṭhuratām iti //
BKŚS, 18, 136.1 ya eva māṃ suhṛt kaścid apaśyat saṃmukhāgatam /
BKŚS, 18, 138.2 apūrvapuruṣākrāntaṃ svagṛhadvāram āgamam //
BKŚS, 18, 215.2 manye mūrtimatī kāpi vipattir iyam āgatā //
BKŚS, 18, 230.1 tasmān mām āgataṃ śrutvā dauvārikaparaṃparā /
BKŚS, 18, 263.2 randhreṣu praharantīti yat tan mām idam āgatam //
BKŚS, 18, 324.1 kathaṃ punar amuṃ deśam āgato 'sīti pṛcchate /
BKŚS, 18, 335.2 paṭṭaśliṣṭā mayā dṛṣṭā saṃnikṛṣṭāgatā priyā //
BKŚS, 18, 398.1 āgacchati kuto deśān nagarād vā bhavān iti /
BKŚS, 18, 410.1 gaṅgadattārthitā yūyaṃ sānudāsārtham āgatāḥ /
BKŚS, 18, 420.1 atha kṣitipateḥ putraṃ pariṇetum ivāgatam /
BKŚS, 18, 462.2 āgacchan mlecchapṛtanā chāgapūgapuraḥsarā //
BKŚS, 18, 489.2 hemabhūmer imāṃ bhūmim āgacchanti vihaṃgamāḥ //
BKŚS, 18, 637.1 tvadbhāryāsaṃnidhāv asminn āgamiṣyam ahaṃ yadi /
BKŚS, 18, 651.1 etan manasi kṛtvārtham akāle 'py aham āgatā /
BKŚS, 18, 669.1 tatrāsmākaṃ kuṭumbaṃ tad dūrād utsukam āgatam /
BKŚS, 18, 697.2 āgamiṣyati tad devi muñca kātaratām iti //
BKŚS, 18, 699.1 evaṃ samudradinneyam āgatā bhavato gṛham /
BKŚS, 19, 50.2 paṭuvegena yānena pakkaṇāntikam āgamam //
BKŚS, 19, 51.2 gacchantam iva nirvyājam āgacchantaṃ samaikṣata //
BKŚS, 19, 138.1 svaṃ ca mandiram āgatya sa sumaṅgalam uktavān /
BKŚS, 19, 139.1 adyāgacchati yuṣmākaṃ sakhībhiḥ sahitā sakhī /
BKŚS, 19, 164.2 āgacchat kalarāsānāṃ nānāpattrisrajām iva //
BKŚS, 20, 2.1 ekadā dattakenāham āgatya hasatoditaḥ /
BKŚS, 20, 6.2 tenāgacchatu sātraiva madvacaś cedam ucyatām //
BKŚS, 20, 8.1 anyac cāgamyatām etad gṛhaṃ yadi na duṣyati /
BKŚS, 20, 13.1 ājñāpayati yac caiṣa mām ihāgamyatām iti /
BKŚS, 20, 67.2 āgatas taṃ likhāmy āśu datta me vartikām iti //
BKŚS, 20, 68.2 āgacchaṃ nagarīdvāram uttaraṃ pretavāhanaḥ //
BKŚS, 20, 99.1 taṃ ca pretam asau dṛṣṭvā sādhitādeśam āgatam /
BKŚS, 20, 101.1 mama tv āsīd aho kaṣṭā candramasyāpad āgatā /
BKŚS, 20, 103.2 śmaśānam āgato 'smīti khedaṃ mā manaso gamaḥ //
BKŚS, 20, 118.2 athādṛśyata tatraiva sāpy anāgatm āgatā //
BKŚS, 20, 141.2 āgamat puruṣas tasmāt prabhāva iva dehavān //
BKŚS, 20, 158.2 nāgataiva tad āsīn me tvarāturamater matiḥ //
BKŚS, 20, 193.1 sā muhūrtād ivāgatya śvasitotkampitastanī /
BKŚS, 20, 274.2 āgataḥ katamād deśāt kimarthaṃ vā bhavān iti //
BKŚS, 20, 275.1 tenoktam āgatāv āvām avantiviṣayād dvijau /
BKŚS, 20, 293.1 asty ahaṃ svagṛhāt prātar yuṣmān sevitum āgataḥ /
BKŚS, 20, 307.1 āgacchāgaccha tāteti sa tam āhūtam āgatam /
BKŚS, 20, 307.1 āgacchāgaccha tāteti sa tam āhūtam āgatam /
BKŚS, 20, 307.1 āgacchāgaccha tāteti sa tam āhūtam āgatam /
BKŚS, 20, 311.2 iyaṃ matsahitāgatya gatā rājāvarodhanam //
BKŚS, 20, 367.1 tvaṃ punas tasya mitraṃ ca cirāc ca gṛham āgataḥ /
BKŚS, 20, 383.2 anumāya cirāc cihnair ājagāma svam ālayam //
BKŚS, 20, 389.2 śaraṇāgatabālastrīkṛtahatyās tu duḥkṣayāḥ //
BKŚS, 20, 414.1 rājaputrasya nāgantuṃ na sthātuṃ tatra yujyate /
BKŚS, 20, 436.1 āgataś cāham etena sādhunārādhitas tathā /
BKŚS, 21, 4.2 vārttā hariśikhādīnām ataḥ sāgamyatām iti //
BKŚS, 21, 24.2 āgacchāmīti mām uktvā calair uccalitaḥ padaiḥ //
BKŚS, 21, 64.2 paralokasamāsannā jarātandrīr ivāgatā //
BKŚS, 21, 74.1 yadā tu divasārdhe 'pi gate chāttraḥ sa nāgataḥ /
BKŚS, 21, 79.2 tenāhaṃ nāgataḥ kṣipraṃ sakāśaṃ bhavatām iti //
BKŚS, 21, 103.2 āgacchati kuto deśāt kaṃ vā yāti bhavān iti //
BKŚS, 21, 104.1 tenoktaṃ na sa deśo 'sti nāgacchāmi yataḥ kṣitau /
BKŚS, 21, 110.1 ekadā tām abhāṣanta vṛddhām āgatya bāndhavāḥ /
BKŚS, 21, 112.2 kena vanyaḥ karī vārīm āgataḥ svayam ujjhitaḥ //
BKŚS, 21, 143.1 tataḥ sāgaram uttīrya gaṅgāsāgaram āgamat /
BKŚS, 22, 27.1 bhāryāṃ cāvocad āgacched dūto mālavakād yadi /
BKŚS, 22, 48.2 jāmātaram anālokya mā smāgacchad bhavān iti //
BKŚS, 22, 259.1 āgacchāmi nidhiṃ dṛṣṭvā nihitaṃ kenacit kvacit /
BKŚS, 22, 286.1 atha sāgaradattas tām ālokya vyāhṛtāgataḥ /
BKŚS, 22, 295.2 gṛhītvā gṛham ājagmuḥ prītabandhujanāvṛtam //
BKŚS, 22, 299.1 sāthāgacchad vaṇikkanyā madhurābharaṇakvaṇā /
BKŚS, 23, 8.1 śrūyatām asty ahaṃ yuṣmān vanditvā punar āgataḥ /
BKŚS, 23, 22.2 āgacchati kutaḥ kiṃ vā mad icchati bhavān iti //
BKŚS, 23, 98.1 sa gatvā sahitas tābhyāṃ cirāc cāgatya kevalaḥ /
BKŚS, 24, 54.2 idaṃ me śreṣṭham āgamya śreṣṭhināpahṛtaṃ yaśaḥ //
BKŚS, 25, 3.1 asau tu sāyam āgatya nātisvābhāvikākṛtiḥ /
BKŚS, 25, 52.2 nirvāṇasya ca sāratvaṃ niṣṭhāṃ śrutadharāgamat //
BKŚS, 25, 58.2 āgatā yāvad anyaiva vārttā dattanirāśatā //
BKŚS, 26, 13.1 athācirāgataśrīko yathā bālaḥ pṛthagjanaḥ /
BKŚS, 26, 28.1 athāntaḥpurikā dāsī kimapi kretum āgatā /
BKŚS, 27, 77.1 sā yadṛcchāgatā caināṃ prasaṅge kvacid abravīt /
BKŚS, 28, 22.2 āgatyedam abhāṣanta savrīḍāvinayā iva //
BKŚS, 28, 100.1 atha mām ekadāgatya sāyaṃ kumudikāvadat /
BKŚS, 28, 105.1 prātaḥ kumudikāgatya bhāṣate sma sasaṃbhramā /
BKŚS, 28, 113.2 madgṛhadvāram āgacchad dūrād unnamitānanā //