Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 40.1 atha smara tuṣārādriṃ tapo'rthamahamāgataḥ /
KSS, 1, 2, 23.2 etacchrutvā vacaḥ śambhoḥ saharṣo 'ham ihāgataḥ //
KSS, 1, 2, 32.1 tato mamātibālasya pitā pañcatvamāgataḥ /
KSS, 1, 2, 51.2 guṇarāgāgatāṃ tasya rūpiṇīmiva durgatim //
KSS, 1, 2, 61.2 ityādiṣṭaḥ sa tenaiva saharṣo 'yamihāgataḥ //
KSS, 1, 2, 62.1 āgatyaiva ca vṛttāntaṃ sarvaṃ mahyaṃ nyavedayat /
KSS, 1, 4, 23.1 tataścāgatya māmeva vādāyāhvayate sma saḥ /
KSS, 1, 4, 32.1 āgacchantīṃ ca sāyaṃ tāṃ kumārasacivo haṭhāt /
KSS, 1, 4, 35.2 āgantavyaṃ dhruvaṃ rātreḥ prathame prahare tvayā //
KSS, 1, 4, 40.1 daivāttenāpi nirmuktā sakampā gṛhamāgatā /
KSS, 1, 4, 44.1 āgatya so 'pi tāmevamekānte vaṇigabravīt /
KSS, 1, 4, 58.2 yāvattṛtīye prahare daṇḍādhipatirāgamat //
KSS, 1, 4, 61.2 yāvatsa paścime yāme vaṇiktatrāgato 'bhavat //
KSS, 1, 4, 85.2 upakośāpi bhūpena preṣitā gṛhamāgamat //
KSS, 1, 4, 89.1 tato 'haṃ gṛham āgaccham ajñātādhvapariśramaḥ /
KSS, 1, 5, 20.2 apaśyaṃ rākṣasīṃ ghorāṃ bālaiḥ putraiḥ sahāgatām //
KSS, 1, 5, 45.2 dhyātamātrāgato viśvaṃ grasate sa madicchayā //
KSS, 1, 5, 47.1 tato dhyātāgataṃ tasmai tadrakṣo 'hamadarśayam /
KSS, 1, 5, 117.1 āgatyaitāṃ ca rājājñāṃ śakaṭālo bhayānataḥ /
KSS, 1, 5, 127.1 khedāccāham imāṃ draṣṭum āgato vindhyavāsinīm /
KSS, 1, 5, 130.2 mālyavānnāma matpakṣapātī martyatvamāgataḥ //
KSS, 1, 6, 16.2 smṛtamātrāgataḥ so 'tha vatsagulmāvabhāṣata //
KSS, 1, 6, 23.2 svadeśam āgato 'bhūvaṃ darśayiṣyan nijān guṇān //
KSS, 1, 6, 29.1 garbhasthasya ca me pūrvaṃ pitā pañcatvamāgataḥ /
KSS, 1, 6, 42.1 tatra śrāntāgatāyāmbhaḥ śītalaṃ caṇakāṃśca tān /
KSS, 1, 6, 64.2 punarjātamivātmānaṃ manvāno gṛhamāgataḥ //
KSS, 1, 6, 84.2 ihāgatya kṛtaṃ kāntamudyānaṃ tatprabhāvataḥ //
KSS, 1, 6, 161.1 āgatyāgre tato rājñe cārābhyāṃ sa niveditaḥ /
KSS, 1, 6, 163.1 āgatya śarvavarmātha kumāravarasiddhimān /
KSS, 1, 7, 21.1 tato 'ham āgato rājaṃs taṇḍulās te ca me pathi /
KSS, 1, 7, 24.2 tapase niścito draṣṭumāgato vindhyavāsinīm //
KSS, 1, 7, 38.2 gacchāgato guṇāḍhyaste śāpamokṣasya kāraṇam //
KSS, 1, 7, 39.1 śrutvaitadāgataścāsmi tvaṃ ca dṛṣṭo mayā prabho /
KSS, 1, 7, 47.1 āgatenātha govindadattena sa tathāvidhaḥ /
KSS, 1, 7, 69.2 tatrāgatya pratīkṣethāḥ sāṃprataṃ gamyatāmiti //
KSS, 1, 7, 77.1 sa cāgatya samāśvāsya strīveṣaṃ taṃ gaṇottamaḥ /
KSS, 1, 7, 83.2 smṛtamātrāgato rātrau tato 'naiṣīdalakṣitam //
KSS, 1, 7, 87.1 na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ /
KSS, 1, 7, 92.1 tataḥ śibiruvācainameṣa me śaraṇāgataḥ /
KSS, 1, 7, 97.2 evaṃ māmapi ko 'pyeṣa devo jijñāsurāgataḥ //
KSS, 2, 1, 23.2 vidhūmo nāma paścācca mamaiko vasurāgamat //
KSS, 2, 1, 62.2 āgataḥ phalamūlārthaṃ śucaṃ mūrtimatīmiva //
KSS, 2, 2, 2.1 śayanīyagataḥ śrāntastatra sevārasāgatam /
KSS, 2, 2, 32.1 prāptaśca devamīśānaṃ sā pūjayitumāgatā /
KSS, 2, 2, 42.2 sa ca yakṣaḥ kuberasya śāpāt siṃhatvamāgataḥ //
KSS, 2, 2, 88.2 āgatāmākṛtimatīṃ sākṣādiva madhuśriyam //
KSS, 2, 2, 90.2 nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam //
KSS, 2, 2, 133.2 sa cāgatyaiva jagrāha vṛkṣamūlānmṛgāṅkakam //
KSS, 2, 2, 140.2 āgato 'si mahābhāga kutreha bata mṛtyave //
KSS, 2, 2, 141.2 āgatya caṇḍikāyāstvām upahārīkariṣyati //
KSS, 2, 2, 153.1 tatra caikaṃ dadarśārāllubdhakaṃ saṃmukhāgatam /
KSS, 2, 2, 175.1 iti taṃ mantriṇaṃ so 'tha śrīdattas tadgṛhāgataḥ /
KSS, 2, 3, 36.1 iti saṃcintya sa nṛpaścaṇḍikāgṛhamāgamat /
KSS, 2, 3, 44.2 naiśaṃ tama ivākāṇḍe divā piṇḍatvamāgatam //
KSS, 2, 4, 7.1 te ca tvaritamāgatya vatsarājaṃ vyajijñapan /
KSS, 2, 4, 24.2 śaśīva locanānando vatsarājo navāgataḥ //
KSS, 2, 4, 46.1 taṃ sajjaṃ sthāpayitvā ca pathā tenāgamiṣyataḥ /
KSS, 2, 4, 58.2 pratyabhijñātavānrājā veṣapracchannamāgatam //
KSS, 2, 4, 62.1 gatvā sarasvatīpūjāmādāyāgaccha dārike /
KSS, 2, 4, 82.2 puruṣaṃ brūhi madgehe tvayādyāgamyatāmiti //
KSS, 2, 4, 98.1 atha mārgāgataṃ kaṃcitkṣīṇakoṣaṃ dadarśa sā /
KSS, 2, 4, 100.1 tattvamāgaccha tatrādya tathā ca kuru yena saḥ /
KSS, 2, 4, 105.1 athāgatā rūpaṇikā tadbuddhvā śokavihvalā /
KSS, 2, 4, 121.2 āgamyatāṃ gṛhe 'smākaṃ prasādaḥ kriyatāmiti //
KSS, 2, 4, 122.1 tathetyāgatya tattasmai svaprabhuprārthanāvacaḥ /
KSS, 2, 4, 148.2 sa lohajaṅgho mathurāmakleśenājagāma tām //
KSS, 2, 4, 163.1 devasyānugrahātputri tvaṃ devītvamihāgatā /
KSS, 2, 4, 177.1 tatas tatraiva devāgre dṛṣṭvā jāgaraṇāgatān /
KSS, 2, 4, 181.1 adyāpi nāgato devo na ca svargamahaṃ gatā /
KSS, 2, 5, 47.2 yaugandharāyaṇasuhṛtsa cāgatyābravīdidam //
KSS, 2, 5, 49.1 sa cāgacchansthitaḥ paścādahamagrata eva tu /
KSS, 2, 5, 49.2 pracchannaḥ satvaraṃ devaṃ vijñāpayitumāgataḥ //
KSS, 2, 5, 103.1 tatkālamāgato 'nveṣṭuṃ vṛkṣamūle dadarśa saḥ /
KSS, 2, 5, 105.1 sa cāgatya vaṇigyāvatsabhṛtyaḥ pāśabandhanam /
KSS, 2, 5, 113.2 tatkālamāgatāṃ śiṣyāmetebhyastāmadarśayat //
KSS, 2, 5, 119.2 kim āgatā syād eṣeti vicintya preṣya ceṭikām //
KSS, 2, 5, 121.2 svapne dṛṣṭāsi tenāhamutkā tvāṃ draṣṭumāgatā //
KSS, 2, 5, 138.1 tataḥ pravrājikāvādīt keciddvīpāntarāgatāḥ /
KSS, 2, 5, 141.1 madvidhvaṃsāya ke 'pyete dvīpāttasmādihāgatāḥ /
KSS, 2, 5, 151.2 āgacchanmuṣito 'smīti sakhīnanyānabhāṣata //
KSS, 2, 6, 2.1 sa cāgatya praṇamyainaṃ rājānamidamabravīt /
KSS, 2, 6, 9.2 tenaiva saha paścācca kauśāmbīmāgamiṣyathaḥ //
KSS, 2, 6, 11.2 anurāgāgatairvindhyaprāgbhārairiva jaṅgamaiḥ //
KSS, 2, 6, 21.1 sevāgatanṛpākīrṇaṃ māgadhodgītamaṅgalam /
KSS, 2, 6, 46.1 athāgataṃ rājakulājjagāda pitaraṃ rahaḥ /
KSS, 2, 6, 54.2 āgatasya kṣaṇāttasya darśayāmāsa darpaṇam //
KSS, 2, 6, 71.1 tataḥ pravrājikāṃ tasyāḥ sakhīṃ pitṛkulāgatām /
KSS, 2, 6, 73.2 sa cāgatyāgrato rājñīṃ hasanniti jagāda tām //
KSS, 3, 1, 6.2 kulakramāgatā kṛtsnā puraṃ ca gajasāhvayam //
KSS, 3, 1, 9.2 samagrapṛthivīrājyaṃ prāpnotyeva kramāgatam //
KSS, 3, 1, 42.1 tatheti cāgatā yāvadgaṅgāṃ na prāpnuvanti te /
KSS, 3, 1, 73.1 bhartṛveśmani harmyasthā sātha jātu tamāgatam /
KSS, 3, 1, 109.1 āgataṃ tadahaścainaṃ svairaṃ yaugandharāyaṇaḥ /
KSS, 3, 1, 139.1 tau cāsurau jagṛhatustāṃ dṛṣṭvaivāntikāgatām /
KSS, 3, 1, 145.1 te ca me suhṛdo 'bhūvaṃstatprītyā cāhamāgataḥ /
KSS, 3, 2, 20.2 kimartham āgato 'sīti so 'pi tāṃ pratyabhāṣata //
KSS, 3, 2, 36.2 āgatya tasthau durvāsā vañcanaikaraso muniḥ //
KSS, 3, 2, 63.2 padmāvatīvivāhāya vatseśo 'trāgamiṣyati //
KSS, 3, 2, 68.1 sā vārtā karṇamāgatya tasyā vaivarṇyadāyinī /
KSS, 3, 2, 98.1 āgatāvantikā devi kimapyasmānvihāya tu /
KSS, 3, 2, 100.2 tadatra kiṃ te yatrāhaṃ tatraivāgamyatāmiti //
KSS, 3, 2, 105.1 tatra vāsavadattāṃ tāṃ dadarśa proṣitāgatām /
KSS, 3, 3, 11.1 ityādiṣṭaḥ sa hariṇā tathetyāgatya nāradaḥ /
KSS, 3, 3, 16.1 athājagāma bhūlokaṃ tāmādāya purūravāḥ /
KSS, 3, 3, 94.1 ekadā brāhmaṇo vṛddhastāmeko bhojanāgataḥ /
KSS, 3, 3, 115.1 adyāgato mahātejā dvijaḥ ko'pi gṛheṣu naḥ /
KSS, 3, 3, 118.2 āgatyālakṣitātraiva praviveśa svamandiram //
KSS, 3, 4, 10.2 sā pravāsāgate patyau tatkālaṃ śuśubhe purī //
KSS, 3, 4, 12.2 devīmukhajitasyendoḥ sainyaiḥ sevāgatairiva //
KSS, 3, 4, 16.1 drutāgatāyāḥ kasyāścinmuhurucchvasitau stanau /
KSS, 3, 4, 152.1 āgacchaṃśca dadarśaikaṃ śavasyopari saṃsthitam /
KSS, 3, 4, 183.2 āgantavyaṃ mahāvīra vismartavyamidaṃ na te //
KSS, 3, 4, 207.2 māsānte tvamihāgaccherityuktaṃ divyayā girā //
KSS, 3, 4, 236.2 yenaiṣa paścāt tatraiva sattvavānāgamiṣyati //
KSS, 3, 4, 312.1 taṃ mārutimivāmbhodhipāraṃ rāmārthamāgatam /
KSS, 3, 4, 347.2 smṛtamātrāgataṃ taṃ ca jagāda racitānatim //
KSS, 3, 4, 366.2 ihānayata gatvā taṃ sa hi bhartā mamāgataḥ //
KSS, 3, 4, 372.1 āgato 'si kathaṃ bhūmimimāmiti ca bhadrayā /
KSS, 3, 4, 373.2 subahūnāgato 'smīha kimanyadvacmi sundari //
KSS, 3, 4, 376.1 vidūṣakastato 'vādīttarhyāgaccha mayā saha /
KSS, 3, 4, 380.1 smṛtamātrāgatasyoktvā gantavyādhvakramaṃ nijam /
KSS, 3, 5, 25.1 kṣaṇāntare ca tatraiva niḥśabdapadam āgatām /
KSS, 3, 5, 41.1 athājagāma sa vaṇik tadbhāryācchannakāmukaḥ /
KSS, 3, 5, 80.2 cakāra vatsarājasya vyājān āgacchataḥ pathi //
KSS, 3, 5, 93.1 mahendrābhibhavād bhītair vindhyakūṭair ivāgataiḥ /
KSS, 3, 5, 117.1 avijñātasthitām ādau punaśca vyaktim āgatām /
KSS, 3, 5, 118.1 tato magadhabhūbhṛtā sanagareṇa tenārcitaḥ samagrajanamānasair anugato 'nurāgāgataiḥ /
KSS, 3, 6, 48.1 kadācid atha so 'ṭavyāḥ kṛtvākheṭakam āgataḥ /
KSS, 3, 6, 66.1 itthaṃ ca vedhasokto 'pi saṃkṣobhāyāgataḥ śaṭhaḥ /
KSS, 3, 6, 116.1 sa ca tasminn upādhyāyo deśe nānādigāgatān /
KSS, 4, 1, 14.2 sevāgateva tacchṛṅgapātamuktā vanābjinī //
KSS, 4, 1, 44.1 teneha kṛpaṇā nātha śaraṇāgatavatsalam /
KSS, 4, 1, 62.1 ekadā tatra cāgatya sotkaḥ saṃbandhisadmani /
KSS, 4, 1, 75.2 tvaṃ cireṇāgatāsīti pādaghātair atāḍayat //
KSS, 4, 1, 116.2 sabrāhmaṇīkā śīlaikapātheyāham ihāgatā //
KSS, 4, 1, 117.1 āgatyaiva prasūtāsmi yugapat tanayāvubhau /
KSS, 4, 1, 134.2 sahāgatām upādāya śarāvān kumbhakārikām //
KSS, 4, 1, 141.1 ityuktā vatsarājena tatkālaṃ cāgatena sā /
KSS, 4, 2, 3.1 āsīnāyāḥ patisnehād ratiprītī ivāgate /
KSS, 4, 2, 6.2 sukhaśayyāgatā madhye mandirasya rarāja sā //
KSS, 4, 2, 8.2 vidyādharaśrīr nabhasā praṇāmārtham ivāgatā //
KSS, 4, 2, 18.1 tasyābhūt kalpavṛkṣaś ca gṛhe pitṛkramāgataḥ /
KSS, 4, 2, 62.1 āgacchantaṃ tato 'ṭavyāṃ taskarā vinipatya mām /
KSS, 4, 2, 79.2 āgatām adbhutākārāṃ kumārīṃ siṃhavāhanām //
KSS, 4, 2, 85.2 kanyāgatya saraḥ padmānyavacetuṃ pracakrame //
KSS, 4, 2, 87.1 kastvaṃ kiṃ cāgato 'syetāṃ bhūmim atyantadurgamām /
KSS, 4, 2, 88.2 āgato 'smi ca mātaṅgamuktāhetor idaṃ vanam //
KSS, 4, 2, 106.2 didṛkṣayeva sphuratā sā kanyātrāgatābhavat //
KSS, 4, 2, 112.2 āgatya nikaṭaṃ nītvā māṃ tasyāḥ samadarśayat //
KSS, 4, 2, 114.1 sakhā te mānuṣo nāyaṃ kāmaṃ ko 'pyayam āgataḥ /
KSS, 4, 2, 129.1 tatra mām āgataṃ dṛṣṭvā siṃhārūḍhaṃ savallabham /
KSS, 4, 2, 178.1 tatrāpaśyacca puruṣaṃ yuvānaṃ vignam āgatam /
KSS, 4, 2, 185.1 tad buddhvāgatya vinatātanayo garuḍastadā /
KSS, 4, 2, 226.1 tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ /
KSS, 4, 2, 246.1 tataś ca sākṣād āgatya devyā sikto 'mṛtena saḥ /
KSS, 4, 2, 250.2 pātālam iva jīmūtavāhanālokanāgatam //
KSS, 4, 2, 254.1 tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemustaṃ vidyādharatilakam abhyetya sabhayāḥ /
KSS, 4, 3, 3.2 jāne dṛṣṭavatī kaṃcit svapne puruṣam āgatam //
KSS, 4, 3, 13.1 āgatā deva vijñaptyai kāpi strī bāndhavair vṛtā /
KSS, 4, 3, 87.1 so 'pi vrajatsu divaseṣvatha rājaputro vṛddhiṃ śiśuḥ pratipadindur ivājagāma /
KSS, 5, 1, 12.2 bhavatastanayaṃ draṣṭum āgato 'smyavanīpate //
KSS, 5, 1, 32.1 evaṃ tayoktā tvatpārśvaṃ rājan vignāham āgatā /
KSS, 5, 1, 67.1 tayā ca sa pratīhāramukhājjñātvāntikāgataḥ /
KSS, 5, 1, 114.2 pitryaṃ bahu gṛhītvārtham āgato dakṣiṇāpathāt //
KSS, 5, 2, 18.1 vardhamānapurāt tāvad bhagavann aham āgataḥ /
KSS, 5, 2, 31.1 deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo na me /
KSS, 5, 2, 67.2 ahaṃ ca bālya eva prāk tasmād deśād ihāgataḥ //
KSS, 5, 2, 68.2 iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā //
KSS, 5, 2, 87.2 samāvasat kārpaṭikaiḥ so 'nyadeśāgataiḥ saha //
KSS, 5, 2, 112.2 yathā śokānalāveśam ājagāma sa tāpasaḥ //
KSS, 5, 2, 113.1 tathā vārāṇasīsaṃstho devīsaṃdarśanāgataḥ /
KSS, 5, 2, 114.1 tāvacca devīpūjārtham āgatyaiko mahāvaṇik /
KSS, 5, 2, 129.2 āgacchann aśṛṇod etāṃ tanmadhyād udgatāṃ giram //
KSS, 5, 2, 140.2 citārohāya tadraśmiramyāṃ rātrim ivāgatām //
KSS, 5, 2, 219.1 atarkitāgato yāvad ānandayati tatkṣaṇāt /
KSS, 5, 2, 240.1 tatra tasmin vaṭataror mūle tāṃ punarāgatām /
KSS, 5, 2, 251.2 āgatyāśokadattaṃ tam apaśyalluṇṭhitāmbujam //
KSS, 5, 2, 252.1 kathaṃ bhrātā mamāśokadattaḥ so 'yam ihāgataḥ /
KSS, 5, 2, 260.1 adhunā ca sa śāpo vaḥ sarveṣāṃ śāntim āgataḥ /
KSS, 5, 2, 289.2 sadyo vidyādharībhūya vayaṃ kṣipram ihāgatāḥ //
KSS, 5, 3, 13.2 brahman vināśakālo 'yaṃ dhruvam asmākam āgataḥ //
KSS, 5, 3, 45.1 tatrāgataṃ ca dṛṣṭvā taṃ sarvaḥ parijano 'bravīt /
KSS, 5, 3, 51.2 yathā kanakarekhākhyām āgatastad avarṇayat //
KSS, 5, 3, 67.2 ihāgacchāmyahaṃ tūrṇaṃ tataḥ pariṇayasva mām //
KSS, 5, 3, 123.1 tatastena pathākasmād ekaṃ vahanam āgatam /
KSS, 5, 3, 124.2 gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam //
KSS, 5, 3, 138.2 brahmann agāstvam ekaśca katham adyāgato bhavān //
KSS, 5, 3, 147.2 rakṣasva sudūrāgatam iṣṭajanaprāptitṛṣṇayā varade //
KSS, 5, 3, 158.2 mārgāgataṃ sa caṇḍālaṃ dṛṣṭvā tām abravīt priyām //
KSS, 5, 3, 173.2 hatānekajano darpād ito 'bhimukham āgataḥ //
KSS, 5, 3, 182.1 viddhamātraḥ praviśyeha pañcatām āgataśca saḥ /
KSS, 5, 3, 218.2 jagāma punarāgantuṃ taṃ mahāvratinaṃ prati //
KSS, 5, 3, 247.1 jālapādo 'pi so 'kasmāt taṃ dṛṣṭvaivāgataṃ tathā /
KSS, 6, 1, 11.2 pātālanagarīvādhastacchobhālokanāgatā //
KSS, 6, 1, 169.2 kuto 'pyāgatya tām eva vadhūm abhyāpatanmadāt //
KSS, 6, 1, 181.1 sa caiṣa dṛśyate bhṛtyaiḥ sahāgacchan patir mama /
KSS, 6, 1, 181.2 ataḥ svairaṃ tvam asmākaṃ paścād āgaccha sāṃpratam //
KSS, 6, 1, 192.1 tūṣṇīṃ bhavāstyupāyo 'tra yatkṛte tvam ihāgataḥ /
KSS, 6, 1, 200.2 āgato nagarīm etām athāvāṃ militāviha //
KSS, 6, 2, 11.2 samprāptadivyavijñāno buddho buddhatvam āgataḥ //
KSS, 6, 2, 27.2 vihartum āgataḥ sākam avarodhavadhūjanaiḥ //
KSS, 6, 2, 55.2 rambhā jambhāribhavanād ājagāma yadṛcchayā //
KSS, 6, 2, 58.1 nūnaṃ puṣpeṣurudyānaṃ puṣpecchuḥ so 'yam āgataḥ /