Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 22, 20.2 divīva cakṣur ātatam //
ṚV, 1, 105, 9.1 amī ye sapta raśmayas tatrā me nābhir ātatā /
ṚV, 2, 17, 4.2 ād rodasī jyotiṣā vahnir ātanot sīvyan tamāṃsi dudhitā sam avyayat //
ṚV, 3, 1, 5.1 śukrebhir aṅgai raja ātatanvān kratum punānaḥ kavibhiḥ pavitraiḥ /
ṚV, 3, 22, 2.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ //
ṚV, 6, 2, 6.1 tveṣas te dhūma ṛṇvati divi ṣañ chukra ātataḥ /
ṚV, 6, 67, 6.2 dṛᄆho nakṣatra uta viśvadevo bhūmim ātān dyāṃ dhāsināyoḥ //
ṚV, 7, 47, 4.1 yāḥ sūryo raśmibhir ātatāna yābhya indro aradad gātum ūrmim /
ṚV, 8, 77, 6.2 indro bundaṃ svātatam //
ṚV, 9, 74, 2.1 divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ /
ṚV, 10, 56, 6.2 svām prajām pitaraḥ pitryaṃ saha āvareṣv adadhus tantum ātatam //
ṚV, 10, 57, 2.1 yo yajñasya prasādhanas tantur deveṣv ātataḥ /
ṚV, 10, 88, 3.2 yo bhānunā pṛthivīṃ dyām utemām ātatāna rodasī antarikṣam //
ṚV, 10, 111, 5.2 mahīṃ cid dyām ātanot sūryeṇa cāskambha cit kambhanena skabhīyān //
ṚV, 10, 135, 6.2 purastād budhna ātataḥ paścān nirayaṇaṃ kṛtam //