Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10004
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prātaryujā vi bodhayāśvināv eha gacchatām / (1.1) Par.?
asya somasya pītaye // (1.2) Par.?
yā surathā rathītamobhā devā divispṛśā / (2.1) Par.?
aśvinā tā havāmahe // (2.2) Par.?
yā vāṃ kaśā madhumaty aśvinā sūnṛtāvatī / (3.1) Par.?
tayā yajñam mimikṣatam // (3.2) Par.?
nahi vām asti dūrake yatrā rathena gacchathaḥ / (4.1) Par.?
aśvinā somino gṛham // (4.2) Par.?
hiraṇyapāṇim ūtaye savitāram upa hvaye / (5.1) Par.?
sa cettā devatā padam // (5.2) Par.?
apāṃ napātam avase savitāram upa stuhi / (6.1) Par.?
tasya vratāny uśmasi // (6.2) Par.?
vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ / (7.1) Par.?
savitāraṃ nṛcakṣasam // (7.2) Par.?
sakhāya ā ni ṣīdata savitā stomyo nu naḥ / (8.1) Par.?
dātā rādhāṃsi śumbhati // (8.2) Par.?
agne patnīr ihā vaha devānām uśatīr upa / (9.1) Par.?
tvaṣṭāraṃ somapītaye // (9.2) Par.?
ā gnā agna ihāvase hotrāṃ yaviṣṭha bhāratīm / (10.1) Par.?
varūtrīṃ dhiṣaṇāṃ vaha // (10.2) Par.?
abhi no devīr avasā mahaḥ śarmaṇā nṛpatnīḥ / (11.1) Par.?
acchinnapatrāḥ sacantām // (11.2) Par.?
ihendrāṇīm upa hvaye varuṇānīṃ svastaye / (12.1) Par.?
agnāyīṃ somapītaye // (12.2) Par.?
mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām / (13.1) Par.?
pipṛtāṃ no bharīmabhiḥ // (13.2) Par.?
tayor id ghṛtavat payo viprā rihanti dhītibhiḥ / (14.1) Par.?
gandharvasya dhruve pade // (14.2) Par.?
syonā pṛthivi bhavānṛkṣarā niveśanī / (15.1) Par.?
yacchā naḥ śarma saprathaḥ // (15.2) Par.?
ato devā avantu no yato viṣṇur vicakrame / (16.1) Par.?
pṛthivyāḥ sapta dhāmabhiḥ // (16.2) Par.?
idaṃ viṣṇur vi cakrame tredhā ni dadhe padam / (17.1) Par.?
idam
ac.s.n.
viṣṇu
n.s.m.
vi
indecl.
kram.
3. sg., Perf.
root
tredhā
indecl.
ni
indecl.
dhā
3. sg., Perf.
root
pada.
ac.s.n.
samūḍham asya pāṃsure // (17.2) Par.?
saṃvah
PPP, n.s.n.
root
idam
g.s.m.
pāṃsura.
l.s.n.
trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ / (18.1) Par.?
tri
ac.p.n.
pada
ac.p.n.
vi
indecl.
kram
3. sg., Perf.
root
→ dhāray (18.2) [advcl]
viṣṇu
n.s.m.
gopā
n.s.m.
adābhya
n.s.m.
ato dharmāṇi dhārayan // (18.2) Par.?
atas
indecl.
dharma
ac.p.n.
dhāray.
Pre. ind., n.s.m.
→ paś (19.1) [advcl:local]
← kram (18.1) [advcl]
viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe / (19.1) Par.?
viṣṇu
g.s.m.
karman
ac.p.n.
paś,
2. pl., Pre. imp.
yatas
indecl.
vrata
ac.p.n.
paś
3. sg., Perf.
→ sakhi (19.2) [advcl]
← dhāray (18.2) [advcl]
indrasya yujyaḥ sakhā // (19.2) Par.?
indra
g.s.m.
yujya
n.s.m.
sakhi.
n.s.m.
← paś (19.1) [advcl]
tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ / (20.1) Par.?
tad
ac.s.n.
viṣṇu
g.s.m.
parama
ac.s.n.
pada
ac.s.n.
→ ātan (20.2) [acl:dpct]
sadā
indecl.
paś
3. pl., Pre. ind.
root
sūri
n.p.m.
divīva cakṣur ātatam // (20.2) Par.?
div
l.s.m.
∞ iva
indecl.
cakṣus
ac.s.n.
ātan.
PPP, ac.s.n.
← pada (20.1) [acl]
tad viprāso vipanyavo jāgṛvāṃsaḥ sam indhate / (21.1) Par.?
tad
ac.s.n.
→ pada (21.2) [acl:rel]
vipra
n.p.m.
vipanyu
n.p.m.
jāgṛ
Perf., n.p.m.
sam
indecl.
indh,
3. sg., Pre. ind.
root
viṣṇor yat paramam padam // (21.2) Par.?
viṣṇu
g.s.m.
yad
n.s.n.
parama
n.s.n.
pada.
n.s.n.
← tad (21.1) [acl]
Duration=0.073469877243042 secs.