Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 116.0 te kathayanti bhavantaḥ yadi vayaṃ nivartiṣyāmaḥ sarva evānayena vyasanamāpatsyāmaḥ //
Divyāv, 1, 140.0 sa saṃlakṣayati yadi etān notsrakṣyāmi anayena vyasanamāpatsye //
Divyāv, 3, 125.0 te dṛṣṭvā saṃvegamāpatsyante kathamidānīmīdṛśenātmabhāvenedṛśā guṇagaṇā adhigatā iti //
Divyāv, 3, 128.0 yaṃ ca saṃvegamāpatsyante tatrāsau yūpo vilayaṃ gamiṣyati //
Divyāv, 6, 12.0 tatra bhagavānindraṃ brāhmaṇamāmantrayate alaṃ brāhmaṇa khedamāpatsyase //
Divyāv, 6, 13.0 yadi sumerumūrdhānamapi abhiruhya tathāgatasya mūrdhānamavalokayasi tathā sutarāṃ khedamāpatsyase na ca drakṣyasi //
Divyāv, 7, 133.0 tatraivānayena vyasanamāpannaḥ //
Divyāv, 7, 202.0 bhagavānāha khedamānanda āpatsyase //
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 220.0 yaḥ khalu tena dhūmena mṛgo vā pakṣī vā spṛśyate sa pañcatvamāpadyate //
Divyāv, 8, 251.0 sacet patati tatraivānayena vyasanamāpadyate //
Divyāv, 8, 259.0 sacet patati anayena vyasanamāpadyate //
Divyāv, 8, 267.0 sacet patati anayena vyasanamāpadyate //
Divyāv, 8, 269.0 yena khalu tena dhūmena mṛgā vā pakṣiṇo vā spṛśyante pañcatvamāpadyante //
Divyāv, 8, 297.0 yathoktaṃ ca vidhimanuṣṭhāsyasi na ca khedamāpatsyase //
Divyāv, 8, 301.0 atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati //
Divyāv, 8, 421.0 sacedutpādayiṣyasi tatraivānayena vyasanamāpatsyase //
Divyāv, 9, 56.0 yannvahaṃ bhagavataḥ saśrāvakasaṃghasya sukhasparśārthāya autsukyamāpadyeyamiti //
Divyāv, 11, 111.1 āpanno hi paraṃ kṛcchraṃ govṛṣo yena mocitaḥ /
Divyāv, 12, 381.1 te kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādamāpannāḥ //
Divyāv, 13, 29.1 iti śrutvā bodho gṛhapatiḥ paraṃ viṣādamāpannaḥ //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 79.1 sa tadgṛhamitaścāmutaśca vyavalokya nairāśyamāpanno niṣkrāntaḥ //
Divyāv, 13, 91.1 te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 93.1 idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 97.1 tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 186.1 sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate //
Divyāv, 13, 192.1 nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 194.1 idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti //
Divyāv, 13, 197.1 tatra yeṣāṃ madhye svāgataḥ te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ //
Divyāv, 14, 22.1 tamenamevaṃ vadāmi kasmāt tvaṃ mārṣa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti sa evamāha eṣo 'haṃ kauśika divyaṃ sukhamapahāya itaḥ saptame divase rājagṛhe nagare sūkarikāyāḥ kukṣau upapatsyāmi //
Divyāv, 17, 443.1 te taṃ śabdaṃ śrutvā vismayamāpannāḥ //
Divyāv, 18, 26.1 tāḥ puruṣaṃ labdhvā tathopalāṃstāḍayanti yathā atraivānayena vyasanamāpadyate //
Divyāv, 18, 114.1 yato 'sau brāhmaṇaḥ saṃvignamanāḥ khedamāpannaḥ //
Divyāv, 18, 343.1 sa taṃ śrutvā viṣādamāpanno hīnotsāhatayā kathayati nāhaṃ śakṣyāmi anuttarāṃ samyaksambodhiṃ samudānayitum //
Divyāv, 19, 34.1 subhadro viṣādamāpannaḥ kathayati ārya atra mayā kathaṃ pratipattavyamiti bhūrikaḥ kathayati gṛhapate vayaṃ pravrajitāḥ śamānuśikṣāḥ //
Divyāv, 19, 299.1 te paraṃ vismayamāpannā bhavantaḥ īdṛśamapi devasya sānnidhyamiti //
Divyāv, 19, 329.1 brāhmaṇo dṛṣṭvā paraṃ vismayamāpannaḥ //
Divyāv, 19, 369.1 sa paraṃ vismayamāpannaḥ //
Divyāv, 19, 374.1 sa bhūyasyā mātrayā paraṃ vismayamāpannaḥ //
Divyāv, 19, 385.1 tato vismayamāpannaḥ praviśya siṃhāsane niṣaṇṇaḥ //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 525.1 tato bandhumān rājā dṛṣṭvā paraṃ vismayamāpannaḥ //
Divyāv, 19, 536.1 so 'pi tāṃ vibhūtiṃ dṛṣṭvā paraṃ viṣādamāpannaḥ saṃlakṣayati śakyamanyat saṃpādayitum //
Divyāv, 19, 576.1 dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati gṛhapate tvamevaiko 'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayam iti //