Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11160
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadā rājñā māgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato 'rthe naukramo māpitaḥ // (1) Par.?
nāgāḥ saṃlakṣayanti vayaṃ vinipatitaśarīrā yannu vayaṃ phaṇasaṃkrameṇa bhagavantaṃ nadīm gaṅgāmuttārayema iti // (2) Par.?
taiḥ phaṇasaṃkramo māpitaḥ // (3) Par.?
tatra bhagavān bhikṣūnāmantrayate sma rājagṛhāt śrāvastīṃ gantum yo yuṣmākaṃ bhikṣava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum sa tena taratu yo vā bhikṣavo vaiśālakānāṃ licchavīnāṃ nausaṃkrameṇa so 'pi tenottaratu // (4) Par.?
ahamapi āyuṣmatā ānandena bhikṣuṇā sārdhaṃ nāgānāṃ phaṇasaṃkrameṇa nadīṃ gaṅgāmuttariṣyāmi // (5) Par.?
tatra kecit rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇottīrṇāḥ kecit vaiśālikānāṃ licchavīnāṃ nausaṃkrameṇa // (6) Par.?
bhagavānapi āyuṣmatā ānandena sārdhaṃ nāgānāṃ phaṇasaṃkrameṇottīrṇaḥ // (7) Par.?
athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate // (8) Par.?
ye tarantyarṇavaṃ saraḥ setuṃ kṛtvā visṛjya palvalāni / (9.1) Par.?
kolaṃ hi janāḥ prabandhitā uttīrṇā medhāvino janāḥ // (9.2) Par.?
uttīrṇo bhagavān buddho brāhmaṇastiṣṭhati sthale / (10.1) Par.?
bhikṣavo 'tra parisnānti kolaṃ badhnanti śrāvakāḥ // (10.2) Par.?
kiṃ kuryādudapānena āpaścet sarvato yadi / (11.1) Par.?
chittveha mūlaṃ tṛṣṇāyāḥ kasya paryeṣaṇāṃ caret // (11.2) Par.?
iti // (12) Par.?
adrākṣīdbhagavānanyatamasmin bhūbhāge unnatonnataṃ pṛthivīpradeśam // (13) Par.?
dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ // (14) Par.?
tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhenānekapuṇyaśatanirjātena bhītānāmāśvāsanakareṇa pṛthivī parāmṛṣṭā // (15) Par.?
nāgāḥ saṃlakṣayanti kimarthaṃ bhagavatā pṛthivī parāmṛṣṭeti yāvat paśyanti yūpaṃ draṣṭukāmāḥ // (16) Par.?
tatastairucchrāpitaḥ // (17) Par.?
bhikṣavo yūpaṃ draṣṭumārabdhāḥ // (18) Par.?
āyuṣmānapi bhaddālī alpotsukaḥ pāṃsukūlaṃ sīvyati // (19) Par.?
tatra bhagavān bhikṣūnāmantrayate sma ārohapariṇāhaṃ nimittaṃ bhikṣavo yūpasya gṛhṇīta antardhāsyatīti // (20) Par.?
antarhitaḥ // (21) Par.?
bhikṣavo buddhaṃ bhagavantaṃ papracchuḥ paśya bhadanta bhikṣavo yūpaṃ paśyanti // (22) Par.?
āyuṣmānapi bhaddālī alpotsukaḥ pāṃsukūlaṃ sīvyati // (23) Par.?
kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt tadyadi tāvad vītarāgatvāt santyanye 'pi vītarāgāḥ // (24) Par.?
atha paryupāsitapūrvatvāt kutra kena paryupāsitamiti // (25) Par.?
bhagavānāha api bhikṣavo vītarāgatvādapi paryupāsitapūrvatvāt // (26) Par.?
kutrānena paryupāsitam // (27) Par.?
bhūtapūrvaṃ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ // (28) Par.?
so 'putraḥ putrābhinandī kare kapolaṃ dattvā cintāparo vyavasthitaḥ anekadhanasamudito 'hamaputraśca // (29) Par.?
mamātyayād rājavaṃśasamucchedo bhaviṣyatīti // (30) Par.?
tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca mārṣa kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati kauśila anekadhanasamudito 'hamaputraśca // (31) Par.?
mamātyayād rājavaṃśasyocchedo bhaviṣyati // (32) Par.?
śakraḥ kathayati mārṣa mā tvaṃ cintāparastiṣṭha // (33) Par.?
yadi kaścit cyavanadharmā devaputro bhaviṣyati tatte putratve samādāpayiṣyāmīti // (34) Par.?
dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti akliṣṭāni vāsāṃsi saṃkliśyanti amlānāni mālyāni mlāyante daurgandhaṃ mukhānniścarati ubhābhyāṃ kakṣābhyāṃ svedaḥ pragharati sve cāsane dhṛtiṃ na labhate // (35) Par.?
yāvadanyatamasya devaputrasya pañca pūrvanimittāni prādurbhūtāni // (36) Par.?
sa śakreṇa devendreṇoktaḥ mārṣa praṇādasya rājño 'gramahiṣyāḥ kukṣau pratisaṃdhiṃ gṛhāṇeti // (37) Par.?
sa kathayati pramādasthānaṃ kauśika // (38) Par.?
bahukilbiṣakāriṇo hi kauśika rājānaḥ // (39) Par.?
mā adharmeṇa rājyaṃ kṛtvā narakaparāyaṇo bhaviṣyāmīti // (40) Par.?
śakraḥ kathayati mārṣa ahaṃ te smārayiṣyāmi // (41) Par.?
pramattāḥ kauśika devā ratibahulāḥ // (42) Par.?
evametanmārṣa // (43) Par.?
tathāpi tvahaṃ bhavantaṃ smārayāmi // (44) Par.?
tena praṇādasya rājño 'gramahiṣyāḥ kukṣau pratisaṃdhirgṛhītā // (45) Par.?
yasminneva divase pratisaṃdhirgṛhītā tasmin divase mahājanakāyena praṇādo muktaḥ // (46) Par.?
sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā // (47) Par.?
dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ // (48) Par.?
tasya jñātayaḥ saṃgamya samāgamya nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti // (49) Par.?
jñātaya ūcur yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ tasminneva divase mahājanakāyena nādo muktaḥ // (50) Par.?
yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ // (51) Par.?
tasmāt bhavatu dārakasya mahāpraṇāda iti nāma // (52) Par.?
tasya mahāpraṇāda iti nāmadheyaṃ vyavasthāpitam // (53) Par.?
mahāpraṇādo dārako 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyām // (54) Par.?
so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ // (55) Par.?
āśu vardhate hradasthamiva paṅkajam // (56) Par.?
yadā mahān saṃvṛttastadā lipyāmupanyastaḥ // (57) Par.?
saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām so 'ṣṭāsu parīkṣāsūdghaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvṛttaḥ // (58) Par.?
sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ // (59) Par.?
dharmatā khalu na tāvat putrasya nāma prajñāyate yāvat tāto jīvati // (60) Par.?
apareṇa samayena praṇādo rājā kālagataḥ // (61) Par.?
mahāpraṇādo rājye pratiṣṭhitaḥ // (62) Par.?
sa yāvattāvad dharmeṇa rājyaṃ kārayitvā adharmeṇa kārayituṃ pravṛttaḥ // (63) Par.?
tataḥ śakreṇa devendreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ samādāpitaḥ // (64) Par.?
mā adharmeṇa rājyaṃ kāraya mā narakaparāyaṇo bhaviṣyasīti // (65) Par.?
sa yāvattāvad dharmeṇa rājyaṃ kārayitvā punarapi adharmeṇa rājyaṃ kārayituṃ pravṛttaḥ // (66) Par.?
dvirapi śakreṇoktaḥ mārṣa mayā tvaṃ praṇādasya rājñaḥ putratve samādāpitaḥ // (67) Par.?
mā adharmeṇa rājyaṃ kāraya mā narakaparāyaṇo bhaviṣyasīti // (68) Par.?
sa kathayati kauśika vayaṃ rājānaḥ pramattā iti ratibahulāḥ kṣaṇād vismarāmaḥ // (69) Par.?
kiṃcittvamasmākaṃ cihnaṃ sthāpaya yaṃ dṛṣṭvā dānāni dāsyāmaḥ puṇyāni kārayiṣyāma iti // (70) Par.?
na ca śakyate vinā nimittena puṇyaṃ kartum // (71) Par.?
tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane // (72) Par.?
divyaṃ maṇḍalavāṭaṃ nirmiṇu yūpaṃ cocchrāpaya ūrdhvaṃ vyāmasahasreṇa tiryak ṣoḍaśapravedhaṃ nānāratnavicitraṃ sarvasauvarṇamiti // (73) Par.?
tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ // (74) Par.?
tato mahāpraṇādena rājñā dānaśālā māpitā // (75) Par.?
tasya mātulo 'śoko nāma yūpasya paricārako vyavasthitaḥ // (76) Par.?
tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti // (77) Par.?
tataḥ kṛṣikarmāntāḥ samucchinnāḥ // (78) Par.?
rājñaḥ karapratyāyā nottiṣṭhante // (79) Par.?
amātyaiḥ stokāḥ karapratyāyā upanītāḥ // (80) Par.?
mahāpraṇādo rājā pṛcchati bhavantaḥ kasmāt stokāḥ karapratyāyā upanītāḥ deva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati svakarmānuṣṭhānaṃ na karoti // (81) Par.?
kṛṣikarmāntāḥ samucchinnāḥ // (82) Par.?
rājñaḥ karapratyāyā nottiṣṭhanta iti // (83) Par.?
rājā kathayati samucchidyatāṃ dānaśāleti // (84) Par.?
taiḥ samucchinnā // (85) Par.?
tato 'pyasau janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti // (86) Par.?
kṛṣikarmāntāḥ samucchinnāḥ // (87) Par.?
tathāpi karapratyāyā nottiṣṭhante // (88) Par.?
rājā pṛcchati bhavantaḥ dānaśālāḥ samucchinnāḥ // (89) Par.?
idānīṃ karapratyāyā nottiṣṭhanta iti // (90) Par.?
amātyāḥ kathayanti deva janakāyaḥ svapathyadanamādāya bhuktvā yūpaṃ nirīkṣamāṇastiṣṭhati svakarmānuṣṭhānaṃ na karoti // (91) Par.?
kṛṣikarmāntāḥ samucchinnāḥ yataḥ karapratyāyā nottiṣṭhante // (92) Par.?
tato rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā sa yūpo nadyāṃ gaṅgāyāmāplāvitaḥ // (93) Par.?
kiṃ manyadhve bhikṣavo yo 'sau mahāpraṇādasyāśoko nāma mātulaḥ eṣa evāsau bhaddālī bhikṣuḥ // (94) Par.?
tatrānena paryupāsitapūrvaḥ // (95) Par.?
kutra bhadantāsau yūpo vilayaṃ gamiṣyati bhaviṣyanti bhikṣavo 'nāgate 'dhvani aśītivarṣasahasrāyuṣo manuṣyāḥ // (96) Par.?
aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ // (97) Par.?
tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṣyanti // (98) Par.?
tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnameva saptamam // (99) Par.?
pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām // (100) Par.?
sa imāmeva samudraparyantāṃ pṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmeṇa samayena abhinirjityādhyāvasiṣyati // (101) Par.?
śaṅkhasya rājño brahmāyur nāma brāhmaṇaḥ purohito bhaviṣyati // (102) Par.?
tasya brahmavatī nāma patnī bhaviṣyati // (103) Par.?
sā maitreyāṃśena sphuritvā putraṃ janayiṣyati maitreyaṃ nāma // (104) Par.?
brahmāyurmāṇavo 'śītimāṇavakaśatāni brāhmaṇakān mantrān vācayiṣyati // (105) Par.?
sa tān māṇavakān maitreyāya anupradāsyati // (106) Par.?
maitreyo māṇavo 'śītimāṇavakasahasrāṇi brāhmaṇakān mantrān vācayiṣyati // (107) Par.?
atha catvāro mahārājāścaturmahānidhisthāḥ // (108) Par.?
piṅgalaśca kaliṅgeṣu mithilāyāṃ ca pāṇḍukaḥ / (109.1) Par.?
elāpatraśca gāndhāre śaṅkho vārāṇasīpure // (109.2) Par.?
enaṃ ca yūpamādāya śaṅkhasya rājña upanāmayiṣyanti // (110) Par.?
śaṅkho 'pi rājā brahmāyuṣe brāhmaṇāyānupradāsyati // (111) Par.?
brahmāyurapi brāhmaṇo maitreyāya māṇavāyānupradāsyati // (112) Par.?
maitreyo 'pi māṇavasteṣāṃ māṇavakānāmanupradāsyati // (113) Par.?
tataste māṇavakāstam yūpaṃ khaṇḍaṃ khaṇḍaṃ chittvā bhājayiṣyanti // (114) Par.?
tato maitreyo māṇavakastasya yūpasyānityatāṃ dṛṣṭvā tenaiva saṃvegena vanaṃ saṃśrayiṣyati // (115) Par.?
yasminneva divase vanaṃ saṃśrayiṣyati tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṣyati // (116) Par.?
tasya maitreyaḥ samyaksambuddha iti saṃjñā bhaviṣyati // (117) Par.?
yasminneva divase maitreyaḥ samyaksambuddho 'nuttarajñānamadhigamiṣyati tasminneva divase śaṅkhasya rājñaḥ saptaratnānyantardhāsyante // (118) Par.?
śaṅkho 'pi rājā aśītikoṭṭarājasahasraparivāro maitreyaṃ samyaksambuddhaṃ pravrajitamanupravrajiṣyati // (119) Par.?
yadapyasya strīratnaṃ viśākhā nāma sāpi aśītistrīsahasraparivārā maitreyaṃ samyaksambuddhaṃ pravrajitamanupravrajiṣyati // (120) Par.?
tato maitreyaḥ samyaksambuddho 'śītibhikṣukoṭiparivāro yena gurupādakaḥ parvatastenopasaṃkramiṣyati yatra kāśyapasya bhikṣorasthisaṃghāto 'vikopitastiṣṭhati // (121) Par.?
gurupādakaparvato maitreyāya samyaksambuddhāya vivaramanupradāsyati // (122) Par.?
yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ // (123) Par.?
śākyamuneḥ parinirvṛtasyānena śāsanasaṃgītiḥ kṛtā iti // (124) Par.?
te dṛṣṭvā saṃvegamāpatsyante kathamidānīmīdṛśenātmabhāvenedṛśā guṇagaṇā adhigatā iti // (125) Par.?
te tenaiva saṃvegenārhattvaṃ sākṣātkariṣyanti // (126) Par.?
ṣaṇṇavatikoṭyo 'rhatāṃ bhaviṣyanti dhūtaguṇasākṣātkṛtāḥ // (127) Par.?
yaṃ ca saṃvegamāpatsyante tatrāsau yūpo vilayaṃ gamiṣyati // (128) Par.?
ko bhadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbhāvāya bhagavānāha praṇidhānavaśāt // (129) Par.?
kutra bhagavan praṇidhānaṃ kṛtam // (130) Par.?
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca // (131) Par.?
tasya sadāpuṣpaphalā vṛkṣāḥ // (132) Par.?
devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchati // (133) Par.?
atīva śasyasampattirbhavati // (134) Par.?
uttarāpathe dhanasaṃmato nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca // (135) Par.?
tasyāpi sadāpuṣpaphalā vṛkṣāḥ // (136) Par.?
devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti // (137) Par.?
atīva śasyasampattirbhavati // (138) Par.?
yāvadapareṇa samayena vāsavasya rājñaḥ putro jāto ratnapratyuptayā śikhayā // (139) Par.?
tasya vistareṇa jātimahaṃ kṛtvā ratnaśikhīti nāmadheyaṃ vyavasthāpitam // (140) Par.?
so 'pareṇa samayena jīrṇāturamṛtasaṃdarśanādudvigno vanaṃ saṃśritaḥ // (141) Par.?
yasminneva divase vanaṃ saṃśritastasminneva divase 'nuttaraṃ jñānamadhigatam // (142) Par.?
tasya ratnaśikhī samyaksambuddha iti saṃjñodapādi // (143) Par.?
athāpareṇa samayena dhanasaṃmato rājā upariprāsādatalagato 'mātyagaṇaparivṛtastiṣṭhati // (144) Par.?
so 'mātyānāmantrayate bhavantaḥ kasyacidanyasyāpi rājño rājyamevamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca // (145) Par.?
sadāpuṣpaphalā vṛkṣāḥ // (146) Par.?
devaḥ kālena kālaṃ samyagvāridhārāmanuprayacchatīti // (147) Par.?
atīva śasyasampattirbhavati yathā asmākamiti madhyadeśād vaṇijaḥ paṇyamādāyottarāpathaṃ gatāḥ // (148) Par.?
te kathayanti asti deva madhyadeśe vāsavo nāma rājā iti // (149) Par.?
sahaśravaṇādeva dhanasaṃmatasya rājño 'marṣa utpannaḥ // (150) Par.?
sa saṃjātāmarṣo 'mātyānāmantrayate saṃnāhayantu bhavantaścaturaṅgaṃ balakāyam // (151) Par.?
rāṣṭrāpamardanamasya kariṣyāma iti // (152) Par.?
tato dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthitaḥ // (153) Par.?
aśrauṣīdvāsavo rājā dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti // (154) Par.?
śrutvā ca punaḥ so 'pi caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ gaṅgāyā uttare kūle 'vasthitaḥ // (155) Par.?
atha ratnaśikhī samyaksambuddhastayorvinayakālaṃ jñātvā nadyā gaṅgāyāstīre rātriṃ vāsamupagataḥ // (156) Par.?
ratnaśikhinā samyaksambuddhena laukikaṃ cittamutpāditam // (157) Par.?
dharmatā khalu yadā buddhā bhagavanto laukikaṃ cittamutpādayanti tasmin samaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti // (158) Par.?
atha śakrabrahmādayo devā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntāḥ // (159) Par.?
upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvaikānte niṣaṇṇāḥ // (160) Par.?
teṣāṃ varṇānubhāvena mahānudārāvabhāsaḥ saṃvṛttaḥ // (161) Par.?
dhanasaṃmatena rājñā dṛṣṭaḥ // (162) Par.?
dṛṣṭvā ca punaramātyān pṛcchati kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ te kathayanti deva vāsavasya rājño vijite ratnaśikhī nāma samyaksambuddha utpannaḥ // (163) Par.?
tasya śakrabrahmādayo devā darśanāyopasaṃkramanti // (164) Par.?
tenaivodārāvabhāsaḥ saṃvṛttaḥ // (165) Par.?
maharddhiko 'sau mahānubhāvaḥ // (166) Par.?
tasyāyamanubhāva iti // (167) Par.?
dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ // (168) Par.?
vayasyāgaccha // (169) Par.?
na te 'haṃ kiṃcit kariṣyāmi iti // (170) Par.?
puṇyamaheśākhyastvam yasya vijite dvipādakaṃ puṇyakṣetraṃ ratnaśikhī samyaksambuddho 'yam // (171) Par.?
śakrabrahmādayo devā darśanāyopasaṃkrāmanti // (172) Par.?
kiṃtu kaṇṭhāśleṣaṃ te dattvā gamiṣyāmi // (173) Par.?
evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti // (174) Par.?
vāsavo rājā viśvāsaṃ na gacchati // (175) Par.?
sa yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ // (176) Par.?
upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (177) Par.?
ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat mama bhadanta dhanasaṃmatena rājñā saṃdiṣṭam priyavayasyāgaccha na te 'haṃ kiṃcit kariṣyāmi // (178) Par.?
kaṇṭhāśleṣaṃ dattvā gamiṣyāmi // (179) Par.?
evamāvayoḥ parasparaṃ cittasaumanasyaṃ bhavatīti // (180) Par.?
tatra mayā kathaṃ pratipattavyam ratnaśikhī samyaksambuddhaḥ kathayati gaccha mahārāja śobhanaṃ bhaviṣyati // (181) Par.?
bhagavan kiṃ mayā tasya pādayor nipatitavyam mahārāja balaśreṣṭhā hi rājānaḥ // (182) Par.?
nipatitavyam // (183) Par.?
atha vāsavo rājā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ // (184) Par.?
yena dhanasaṃmato rājā tenopasaṃkrāntaḥ // (185) Par.?
upasaṃkramya dhanasaṃmatasya rājñaḥ pādayor nipatitaḥ // (186) Par.?
tato dhanasaṃmatena rājñā kaṇṭhe śleṣaṃ dattvā viśvāsamutpādya preṣitaḥ // (187) Par.?
atha vāsavo rājā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ // (188) Par.?
upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (189) Par.?
ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve rājānaḥ pādayor nipatanti rājño mahārāja cakravartinaḥ // (190) Par.?
atha vāsavo rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena // (191) Par.?
atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti // (192) Par.?
atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṃkrāntaḥ // (193) Par.?
upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (194) Par.?
atha rājā vāsavo ratnaśikhinaṃ samyaksambuddhaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati // (195) Par.?
anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti // (196) Par.?
tatsamanantaraṃ ca śaṅkha āpūritaḥ // (197) Par.?
tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti // (198) Par.?
tata uccaśabdo mahāśabdo jātaḥ // (199) Par.?
dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ // (200) Par.?
tena kolāhalaśabdo jāta iti // (201) Par.?
atha dhanasaṃmato rājā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ // (202) Par.?
upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (203) Par.?
ekāntaniṣaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve cakravartinaḥ pādayor nipatanti tathāgatasya mahārāja arhataḥ samyaksambuddhasya // (204) Par.?
atha dhanasaṃmato rājā utthāyāsanādekāṃsam uttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksambuddhastenāñjalim praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena // (205) Par.?
adhivāsayati ratnaśikhī samyaksambuddho dhanasaṃmatasya rājño 'pi tūṣṇībhāvena // (206) Par.?
atha dhanasaṃmato rājā ratnaśikhinaḥ samyaksambuddhasya tūṣṇībhāvenādhivāsanaṃ viditvā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ratnaśikhinaḥ samyaksambuddhasyāntikāt prakrāntaḥ // (207) Par.?
atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti // (208) Par.?
atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena dhanasaṃmatasya rājño bhaktābhisārastenopasaṃkrāntaḥ // (209) Par.?
upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (210) Par.?
atha dhanasaṃmato rājā sukhopaniṣaṇṇaṃ ratnaśikhinaṃ samyaksambuddhaṃ tatpramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpayati saṃpravārayati // (211) Par.?
anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti // (212) Par.?
ratnaśikhī samyaksambuddhaḥ kathayati bhaviṣyasi tvaṃ mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma tathāgato 'rhan samyaksambuddha iti // (213) Par.?
tatpraṇidhānavaśād dvayo ratnayorloke prādurbhāvo bhaviṣyati // (214) Par.?
idamavocadbhagavān // (215) Par.?
āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (216) Par.?
Duration=0.51518297195435 secs.