Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 14.1 māhātmyam iyatīṃ bhūmim ārūḍhaṃ yasya bhūbhṛtām /
KSS, 1, 5, 81.1 tataśca tāṃ niśāṃ netuṃ vṛkṣamārohati sma saḥ /
KSS, 1, 5, 81.2 kṣaṇāttatraiva cārohadṛkṣaḥ siṃhena bhīṣitaḥ //
KSS, 1, 6, 92.1 aṭavyāṃ drakṣyasi bhrāmyansiṃhārūḍhaṃ kumārakam /
KSS, 1, 6, 94.1 dadarśa tatra madhyāhne siṃhārūḍhaṃ sa bhūpatiḥ /
KSS, 2, 1, 87.2 vicāradolām ārohat sahasrānīkabhūpatiḥ //
KSS, 2, 2, 124.1 taṃ hatvā ca tam evāśvam āruhya nijaghāna tān /
KSS, 2, 2, 126.1 sa cāpi turagārūḍho rājaputryā tayā saha /
KSS, 2, 2, 132.2 vṛkṣāgramārurohaināmavekṣitum itastataḥ //
KSS, 2, 2, 202.1 tato manorathārūḍhaḥ puraḥ prahitamānasaḥ /
KSS, 2, 4, 147.2 āruhya vihage lakṣaṃ yojanānāṃ prayātari //
KSS, 2, 4, 152.1 pradoṣe cāyayau tasyāstatraivāruhya pakṣiṇi /
KSS, 2, 4, 157.2 tathaiva vihagārūḍho jagāma nabhasā tataḥ //
KSS, 2, 4, 161.2 dadarśa vihagārūḍhaṃ lohajaṅghaṃ tataḥ kṣaṇam //
KSS, 2, 4, 173.1 tataḥ sa vihagārūḍhastāmādāyaiva kuṭṭanīm /
KSS, 2, 5, 9.1 tadāruhya kareṇuṃ tāṃ saha vāsavadattayā /
KSS, 2, 5, 21.2 kareṇukāyām ārohat sa tasyāṃ savasantakaḥ //
KSS, 2, 5, 22.2 sakhyā rahasyadhāriṇyā tasyāmevāruroha sā //
KSS, 2, 5, 25.2 hṛṣṭaḥ kareṇukārūḍho dadhatyāṣāḍhake 'ṅkuśam //
KSS, 2, 5, 104.2 āruhya tasthau śākhāyāṃ pattraughacchannavigrahā //
KSS, 2, 5, 106.1 mā nāma vṛkṣamārūḍhā sā bhavediti tatkṣaṇam /
KSS, 2, 5, 106.2 eko 'sya vaṇijo bhṛtyastarumārohati sma tam //
KSS, 2, 5, 107.1 sadā tvayyeva me prītirihārūḍhastvameva ca /
KSS, 2, 5, 180.1 āruhya ca pravahaṇaṃ vaṇijyāvyājatastataḥ /
KSS, 3, 2, 79.1 tataḥ sa vedīm āruhya tasyā jagrāha yatkaram /
KSS, 3, 2, 91.1 padmāvatyā visṛṣṭaṃ ca sukhamāruhya vāhanam /
KSS, 3, 3, 110.1 atraivāruhya vṛkṣe ca tasyā ardhāsane tadā /
KSS, 3, 4, 6.1 paścātkareṇukārūḍhe devyau dve tasya rejatuḥ /
KSS, 3, 4, 53.1 vijitya pṛthvīm ārūḍhā yatra me prapitāmahāḥ /
KSS, 3, 4, 53.2 tatrājitvā diśaḥ sarvāḥ kā mamārohataḥ prathā //
KSS, 3, 4, 55.1 ityūcivānnarapatirnāruroha sa saṃprati /
KSS, 3, 4, 88.1 āruroha varāśvaṃ ca darpodyaddharmanirjharam /
KSS, 3, 4, 156.2 āruroha ca tasyaiva skandhe pravrājako 'tha saḥ //
KSS, 3, 4, 157.1 tadārūḍhaśca sahasā gantuṃ pravavṛte tataḥ /
KSS, 3, 4, 165.1 tasya ca skandhamāruhya niryadvaktrānalārciṣaḥ /
KSS, 3, 4, 261.1 kālena yauvanārūḍhāmānītāya svaveśmani /
KSS, 3, 4, 310.1 iti saṃcintya tatkālaṃ jaṅghāṃ tāmāruroha saḥ /
KSS, 3, 4, 349.1 tathetyuktavatastasya skandhamāruhya rakṣasaḥ /
KSS, 3, 4, 373.1 samālambya bhavetsnehamāruhya prāṇasaṃśayān /
KSS, 3, 4, 380.2 tasyāruroha sa skandhe bhadrāmāropya tāṃ puraḥ //
KSS, 3, 4, 384.2 tathaiva rākṣasārūḍhaḥ sa pratasthe purāttataḥ //
KSS, 3, 4, 388.1 tato rakṣorathārūḍhastāmānīya vaṇiksutām /
KSS, 3, 5, 63.1 ārūḍhaḥ procchritacchattraṃ prottuṅgaṃ jayakuñjaram /
KSS, 3, 5, 92.2 āruroha mahendrādriṃ yaśas tasya yaśasvinaḥ //
KSS, 3, 6, 81.1 śarvo 'py ārūḍhavego 'gnau tasmin vīryaṃ svam ādadhe /
KSS, 3, 6, 135.2 āruhya śūnyagovāṭaharmye tasthau samīpage //
KSS, 3, 6, 164.1 athaityārūḍhagovāṭā sā gatvā nabhasā niśi /
KSS, 3, 6, 225.2 pūrvaṃ nidhānādhigataṃ kulocitaṃ prasahya siṃhāsanam āruroha tat //
KSS, 4, 2, 10.2 svapne tām ambarotsaṅgam ārūḍhām upatasthire //
KSS, 4, 2, 125.2 atrārohāryaputreti mām abhāṣata sundarī //
KSS, 4, 2, 126.2 siṃham āruhya dayitām utsaṅge tāṃ gṛhītavān //
KSS, 4, 2, 129.1 tatra mām āgataṃ dṛṣṭvā siṃhārūḍhaṃ savallabham /
KSS, 5, 1, 219.1 viprāścāruruhustrāsāt taṃ dṛṣṭvaiva maṭhopari /
KSS, 5, 2, 26.2 kāmpilyaviṣayaṃ tasminn ārurohottare girau //
KSS, 5, 2, 46.2 tīrṇaśca phalakārūḍhaḥ prāpyānyad vahanaṃ cirāt //
KSS, 5, 2, 147.2 śūlamūlāvanamrasya pṛṣṭhaṃ tasyāruroha sā //
KSS, 5, 2, 199.1 sā ca madduhitedānīm ārūḍhā navayauvanam /
KSS, 5, 3, 7.1 tato vahanam āruhya sa satyavrataḍhaukitam /
KSS, 5, 3, 72.2 madhyamā bhavatā bhūmir nāroḍhavyā kathaṃcana //
KSS, 5, 3, 76.1 tasyaiva madhyamāṃ bhūmiṃ mandirasyāruroha tām /
KSS, 5, 3, 77.1 ārūḍhastatra cāpaśyad guptāṃstrīn ratnamaṇḍapān /
KSS, 5, 3, 86.1 iyeṣa ca tam āroḍhuṃ śūnyaṃ dṛṣṭvā sa tena ca /
KSS, 5, 3, 124.1 ārūḍhaścātra pitaraṃ svam apaśyam ahaṃ tadā /
KSS, 5, 3, 128.2 ārohasi kimarthaṃ tvam īdṛśān prāṇasaṃśayān //
KSS, 5, 3, 133.2 tadyānapātram āruhya prayātu saha tair bhavān //
KSS, 5, 3, 174.2 āruhya śaktihasto 'śvam adhāvat sūkaraṃ prati //
KSS, 6, 1, 8.1 ārohadguṇanamreṇa reje sadvaṃśajanmanā /
KSS, 6, 1, 98.2 ārūḍhā cāvarūḍhaśca vipadbhāro mamātmanaḥ //
KSS, 6, 1, 168.2 āgāt karṇīrathārūḍhā janyair bahubhiranvitā //